ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                 Tattha katamo saññākkhandho
     [54]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato. Catubbidhena saññākkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno   .   pañcavidhena   saññākkhandho  atthi  sukhindriyasampayutto
atthi    dukkhindriyasampayutto    atthi    somanassindriyasampayutto   atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saññākkhandho     cakkhusamphassajā     saññā    sotasamphassajā    saññā
ghānasamphassajā    saññā    jivhāsamphassajā    saññā    kāyasamphassajā
saññā   manosamphassajā   saññā   evaṃ   chabbidhena   saññākkhandho  .
Sattavidhena   saññākkhandho  cakkhusamphassajā  saññā  .pe.  kāyasamphassajā

--------------------------------------------------------------------------------------------- page33.

Saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā evaṃ sattavidhena saññākkhandho . aṭṭhavidhena saññākkhandho cakkhusamphassajā saññā .pe. kāyasamphassajā saññā atthi sukhasahagatā atthi dukkhasahagatā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā evaṃ aṭṭhavidhena saññākkhandho . Navavidhena saññākkhandho cakkhusamphassajā saññā .pe. kāyasamphassajā saññā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena saññākkhandho . dasavidhena saññākkhandho cakkhusamphassajā saññā .pe. kāyasamphassajā saññā atthi sukhasahatā atthi dukkhasahagatā manodhātusamphassajā saññā manoviññāṇadhātusamphassajā saññā atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho. [55] Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnā nupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko

--------------------------------------------------------------------------------------------- page34.

Atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi avitakka- vicāramatto atthi avitakkāvicāro atthi pītisahagato atthi sukhasahagato atthi upekkhāsahagato atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanena- nabhāvanāyapahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi atthi sekkho atthi asekkho atthi neva sekkho nāsekkho atthi paritto atthi mahaggato atthi {55.1} appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo atthi maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno atthi uppādī atthi atīto atthi anāgato atthi paccuppanno atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saññākkhandho. [56] Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi hetusampayutto atthi hetuvippayutto atthi na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi

--------------------------------------------------------------------------------------------- page35.

Lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi ganthaniyo atthi aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi {56.1} ganthavippayuttaganthaniyo atthi ganthavippayuttaaganthaniyo atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi nīvaraṇiyo atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇavippayuttanīvaraṇiyo atthi nīvaraṇavippayuttaanīvaraṇiyo atthi parāmaṭṭho atthi aparāmaṭṭho atthi parāmāsasampayutto atthi parāmāsavippayutto atthi parāmāsavippayuttaparāmaṭṭho atthi parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto atthi upādānavippayutto atthi upādāna- vippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo atthi

--------------------------------------------------------------------------------------------- page36.

Saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto atthi kilesavippayutta- saṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko atthi na dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi savitakko atthi avitakko atthi savicāro atthi avicāro atthi sappītiko atthi {56.2} appītiko atthi pītisahagato atthi na pītisahagato atthi sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi na upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi anuttaro atthi saraṇo atthi araṇo . tividhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho. [57] Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi

--------------------------------------------------------------------------------------------- page37.

Ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saññākkhandho. Dukamūlakaṃ. [58] Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho. {58.1} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena saññākkhandho. {58.2} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena saññākkhandho. {58.3} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi saraṇo atthi araṇo . tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ

--------------------------------------------------------------------------------------------- page38.

Dasavidhena saññākkhandho. Tikamūlakaṃ. [59] Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena saññākkhandho. {59.1} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi hetusampayutto atthi hetuvippayutto . Tividhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. Evaṃ dasavidhena saññākkhandho. {59.2} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi na hetu sahetuko atthi na hetu ahetuko . Tividhena saññākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena saññākkhandho. {59.3} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi lokiyo atthi lokuttaro . tividhena saññākkhandho atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena saññākkhandho. {59.4} Ekavidhena saññākkhandho phassasampayutto . Duvidhena saññākkhandho atthi kenaci viññeyyo atthi kenaci na viññeyyo . tividhena saññākkhandho

--------------------------------------------------------------------------------------------- page39.

Atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saññākkhandho. {59.5} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sāsavo atthi anāsavo . tividhena saññākkhandho atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro .pe. Evaṃ dasavidhena saññākkhandho. {59.6} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi āsavasampayutto atthi āsavavippayutto . Tividhena saññākkhandho atthi pītisahagato atthi sukhasahagato atthi upekkhāsahagato .pe. Evaṃ dasavidhena saññākkhandho. {59.7} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta- anāsavo . tividhena saññākkhandho atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena saññākkhandho. {59.8} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena saññākkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko .pe. Evaṃ dasavidhena saññākkhandho. {59.9} Ekavidhena saññākkhandho phassasampayutto . Duvidhena saññākkhandho atthi saññojanasampayutto atthi

--------------------------------------------------------------------------------------------- page40.

Saññojanavippayutto . tividhena saññākkhandho atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi .pe. evaṃ dasavidhena saññākkhandho. {59.10} Ekavidhena saññākkhandho phassasampayutto . Duvidhena saññākkhandho atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo . tividhena saññākkhandho atthi sekkho atthi asekkho atthi neva sekkho nāsekkho .pe. Evaṃ dasavidhena saññākkhandho. {59.11} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi ganthaniyo atthi aganthaniyo . tividhena saññākkhandho atthi paritto atthi mahaggato atthi appamāṇo .pe. Evaṃ dasavidhena saññākkhandho. {59.12} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi ganthasampayutto atthi ganthavippayutto . tividhena saññākkhandho atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena saññākkhandho. {59.13} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta- aganthaniyo . tividhena saññākkhandho atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena saññākkhandho. {59.14} Ekavidhena saññākkhandho phassasampayutto . Duvidhena saññākkhandho atthi oghaniyo atthi anoghaniyo . Tividhena saññākkhandho atthi micchattaniyato atthi sammattaniyato

--------------------------------------------------------------------------------------------- page41.

Atthi aniyato .pe. Evaṃ dasavidhena saññākkhandho. {59.15} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi oghasampayutto atthi oghavippayutto . Tividhena saññākkhandho atthi maggārammaṇo atthi maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena saññākkhandho. {59.16} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi oghavippayuttaoghaniyo atthi oghavippayutta- anoghaniyo . tividhena saññākkhandho atthi uppanno atthi anuppanno atthi uppādī .pe. Evaṃ dasavidhena saññākkhandho. {59.17} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi yoganiyo atthi ayoganiyo . Tividhena saññākkhandho atthi atīto atthi anāgato atthi paccuppanno .pe. evaṃ dasavidhena saññākkhandho. {59.18} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi yogasampayutto atthi yogavippayutto . tividhena saññākkhandho atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saññākkhandho. {59.19} Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi yogavippayuttayoganiyo atthi yogavippayutta- ayoganiyo . tividhena saññākkhandho atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. evaṃ dasavidhena saññākkhandho. Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi nīvaraṇiyo

--------------------------------------------------------------------------------------------- page42.

Atthi anīvaraṇiyo . tividhena saññākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena saññākkhandho. Ubhatovaḍḍhakaṃ. [60] Sattavidhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho . aparopi sattavidhena saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho. [61] Catuvīsatividhena saññākkhandho cakkhusamphassapaccayā saññākkhandho atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā .pe. Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassa- paccayā .pe. manosamphassapaccayā saññākkhandho atthi kusalo atthi akusalo atthi abyākato cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā evaṃ catuvīsatividhena

--------------------------------------------------------------------------------------------- page43.

Vidhena saññākkhandho . aparopi catuvīsatividhena saññākkhandho cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. Manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhusamphassajā saññā .pe. Manosamphassajā saññā evaṃ catuvīsatividhena saññākkhandho. [62] Tiṃsavidhena saññākkhandho cakkhusamphassapaccayā saññākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa- paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saññākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā saññā .pe. manosamphassajā saññā evaṃ tiṃsavidhena saññākkhandho. [63] Bahuvidhena saññākkhandho cakkhusamphassapaccayā saññākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassa

--------------------------------------------------------------------------------------------- page44.

Paccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saññākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā saññā .pe. Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho. {63.1} Aparopi bahuvidhena saññākkhandho cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa- paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā saññā .pe. Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati saññākkhandho.


             The Pali Tipitaka in Roman Character Volume 35 page 32-44. https://84000.org/tipitaka/read/roman_read.php?B=35&A=642&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=642&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=54&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=54              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]