ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [594]    Ariyo    aṭṭhaṅgiko   maggo   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   aṭṭhannaṃ  maggaṅgānaṃ  kati
kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [595]  Siyā  kusalā  siyā  abyākatā  .  sammāsaṅkappo sukhāya
vedanāya    sammapayutto   satta   maggaṅgā   siyā   sukhāya   vedanāya

--------------------------------------------------------------------------------------------- page326.

Sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā . siyā vipākā siyā vipākadhammadhammā anupādinnaanupādāniyā asaṅkiliṭṭhaasaṅkilesikā . sammāsaṅkappo avitakkavicāramatto satta maggaṅgā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . sammāsaṅkappo pītisahagato sukhasahagato na upekkhāsahagato satta maggaṅgā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā. {595.1} Nevadassanenanabhāvanāyapahātabbā nevadassanena- nabhāvanāyapahātabbahetukā siyā apacayagāmino siyā nevaācayagāmino- naapacayagāmino siyā sekkhā siyā asekkhā appamāṇā appamāṇārammaṇā paṇītā siyā sammattaniyatā siyā aniyatā na maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbā maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā siyā uppādino siyā atītā siyā anāgatā siyā paccupannā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [596] Sammādiṭṭhi hetu satta maggaṅgā na hetū . Sahetukā hetusampayuttā . sammādiṭṭhi hetu ceva sahetukā ca satta maggaṅgā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū . sammādiṭṭhi hetu ceva hetusampayuttā ca satta

--------------------------------------------------------------------------------------------- page327.

Maggaṅgā na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū . satta maggaṅgā na hetū sahetukā sammādiṭṭhi na vattabbā na hetu sahetukātipi na hetu ahetukātipi. [597] Sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokuttarā kenaci viññeyyā kenaci na viññeyyā . no āsavā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttaanāsavā . no saññojanā .pe. no ganthā .pe. No oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭha- samuṭṭhānānuparivattino bāhirā nupādā anupādinnā . Nupādānā .pe. No kilesā .pe. [598] Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā . Sammāsaṅkappo avitakko satta maggaṅgā siyā savitakkā siyā avitakkā . sammāsaṅkappo savicāro satta maggaṅgā siyā savicārā siyā avicārā . sammāsaṅkappo sappītiko satta maggaṅgā

--------------------------------------------------------------------------------------------- page328.

Siyā sappītikā siyā appītikā . sammāsaṅkappo pītisahagato satta maggaṅgā siyā pītisahagatā siyā na pītisahagatā . sammāsaṅkappo sukhasahagato satta maggaṅgā siyā sukhasahagatā siyā na sukhasahagatā . Sammāsaṅkappo na upekkhāsahagato satta maggaṅgā siyā upekkhāsahagatā siyā na upekkhāsahagatā . na kāmāvacarā na rūpāvacarā na arūpāvacarā apariyāpannā siyā niyyānikā siyā aniyyānikā siyā niyatā siyā aniyatā anuttarā araṇāti. Pañhāpucchakaṃ. Maggavibhaṅgo samatto. ------------


             The Pali Tipitaka in Roman Character Volume 35 page 325-328. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6568&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6568&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=594&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=594              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8191              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8191              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]