ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [600]   Idhāti   imissā   diṭṭhiyā   imissā  khantiyā  imissā
ruciyā   imasmiṃ   ādāye   imasmiṃ   dhamme   imasmiṃ   vinaye   imasmiṃ
dhammavinaye   imasmiṃ   pāvacane  imasmiṃ  brahmacariye  imasmiṃ  satthusāsane
tena vuccati idhāti.
     [601]   Bhikkhūti   samaññāya   bhikkhu   paṭiññāya   bhikkhu   bhikkhatīti
bhikkhu   bhikkhakoti   bhikkhu   bhikkhācariyaṃ   ajjhupagatoti  bhikkhu  bhinnapaṭadharoti
bhikkhu   bhindati   pāpake   akusale   dhammeti  bhikkhu  bhinnattā  pāpakānaṃ
akusalānaṃ   dhammānaṃ   bhikkhu  odhiso  kilesānaṃ  pahānā  bhikkhu  anodhiso
kilesānaṃ    pahānā    bhikkhu    sekkho    bhikkhu    asekkho    bhikkhu
Nevasekkhonāsekkho   bhikkhu   aggo  bhikkhu  bhadro  bhikkhu  maṇḍo  bhikkhu
sāro   bhikkhu   samaggena   saṅghena   ñatticatutthena   kammena  akuppena
ṭhānārahena upasampannoti bhikkhu.
     [602]   Pātimokkhanti   sīlaṃ   patiṭṭhā   ādi   caraṇaṃ   saññamo
saṃvaro   mukhaṃ  pamukhaṃ  kusalānaṃ  dhammānaṃ  samāpattiyā  .  saṃvaroti  kāyiko
avītikkamo  vācasiko  avītikkamo  kāyikavācasiko  avītikkamo  .  saṃvutoti
iminā  pātimokkhasaṃvarena  upeto  hoti  samupeto  upāgato  samupāgato
upapanno samupapanno samannāgato tena vuccati pātimokkhasaṃvarasaṃvutoti.
     [603]   Viharatīti  iriyati  vattati  pāleti  yapeti  yāpeti  carati
viharati tena vuccati viharatīti.
     [604]  Ācāragocarasampannoti  atthi  ācāro atthi anācāro.
Tattha   katamo   anācāro   kāyiko   vītikkamo   vācasiko   vītikkamo
kāyikavācasiko   vītikkamo   ayaṃ   vuccati   anācāro  sabbampi  dussīlyaṃ
anācāro   idhekacco  veḷudānena  vā  pattadānena  vā  pupphadānena
vā  phaladānena  vā  sinānadānena  vā dantakaṭṭhadānena vā pātukamyatāya
vā    muggasūpatāya    vā   pāribhaṭyatāya   vā   jaṅghapesanikena   vā
aññataraññatarena    buddhapaṭikuṭṭhena    micchāājīvena    jīvitaṃ    kappeti
ayaṃ  vuccati  anācāro  .  tattha  katamo  ācāro  kāyiko  avītikkamo
vācasiko    avītikkamo    kāyikavācasiko    avītikkamo    ayaṃ   vuccati
Ācāro   sabbopi   sīlasaṃvaro   ācāro   idhekacco  na  veḷudānena
na   pattadānena   na  pupphadānena  na  phaladānena  na  sinānadānena  na
dantakaṭṭhadānena   na   pātukamyatāya   na  muggasūpatāya  na  pāribhaṭyatāya
na      jaṅghapesanikena      na     aññataraññatarena     buddhapaṭikuṭṭhena
micchāājīvena jīvitaṃ kappeti ayaṃ vuccati ācāro.
     {604.1}  Gocaroti  atthi  gocaro  atthi agocaro. Tattha katamo
agocaro   idhekacco   vesiyāgocaro   vā   hoti  vidhavāgocaro  vā
thullakumārīgocaro    vā    paṇḍakagocaro    vā    bhikkhunīgocaro   vā
pānāgāragocaro    vā    saṃsaṭṭho   viharati   rājūhi   rājamahāmattehi
titthiyehi     titthiyasāvakehi     ananulomikena     gihisaṃsaggena    yāni
vā    pana   tāni   kulāni   assaddhāni   appasannāni   anopānabhūtāni
akkosakaparibhāsakāni     anatthakāmāni     ahitakāmāni     aphāsukāmāni
ayogakkhemakāmāni     bhikkhūnaṃ     bhikkhunīnaṃ     upāsakānaṃ    upāsikānaṃ
tathārūpāni kulāni sevati bhajati payirupāsati ayaṃ vuccati agocaro.
     {604.2}  Tattha  katamo  gocaro idhekacco na vesiyāgocaro hoti
na  vidhavāgocaro  na  thullakumārīgocaro  na  paṇḍakagocaro na bhikkhunīgocaro
na   pānāgāragocaro   na   saṃsaṭṭho   viharati   rājūhi  rājamahāmattehi
titthiyehi   titthiyasāvakehi   ananulomikena   gihisaṃsaggena  yāni  vā  pana
tāni   kulāni   saddhāni   pasannāni   opānabhūtāni   kāsāvappajjotāni
isivātapaṭivātāni       atthakāmāni       hitakāmāni      phāsukāmāni
yogakkhemakāmāni     bhikkhūnaṃ     bhikkhunīnaṃ     upāsakānaṃ     upāsikānaṃ
tathārūpāni      kulāni      sevati      bhajati     payirupāsati     ayaṃ
Vuccati  gocaro  .  iti  iminā  ca ācārena iminā ca gocarena upeto
hoti .pe. Samannāgato tena vuccati ācāragocarasampannoti.
     [605]  Aṇumattesu  vajjesu  bhayadassāvīti  tattha  katame  aṇumattā
vajjā   yāni   tāni   vajjāni   appamattakāni   oramattakāni  lahusāni
lahusammatāni     saññamakaraṇīyāni     saṃvarakaraṇīyāni     cittuppādakaraṇīyāni
manasikārapaṭibaddhāni    ime    vuccanti    aṇumattā    vajjā    imesu
aṇumattesu  vajjesu  vajjadassāvī  ca  hoti  bhayadassāvī  ca ādīnavadassāvī
ca nissaraṇadassāvī ca tena vuccati aṇumattesu vajjesu bhayadassāvīti.
     [606]   Samādāya   sikkhati   sikkhāpadesūti  tattha  katamā  sikkhā
catasso   sikkhā   bhikkhūnaṃ  bhikkhusikkhā  bhikkhunīnaṃ  bhikkhunīsikkhā  upāsakānaṃ
upāsakasikkhā   upāsikānaṃ   upāsikāsikkhā   imā   vuccanti   sikkhāyo
imāsu   sikkhāsu   sabbena   sabbaṃ   sabbathā   sabbaṃ   asesaṃ   nissesaṃ
samādāya vattati tena vuccati samādāya sikkhati sikkhāpadesūti.
     [607]  Indriyesu  guttadvāroti  atthi  indriyesu  guttadvāratā
atthi    indriyesu    aguttadvāratā   .   tattha   katamā   indriyesu
aguttadvāratā   idhekacco   cakkhunā   rūpaṃ   disvā  nimittaggāhī  hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na  rakkhati  cakkhundriyaṃ  cakkhundriye  na  saṃvaraṃ
āpajjati   sotena   saddaṃ   sutvā   .pe.   ghānena  gandhaṃ  ghāyitvā
.pe.   Jivhāya   rasaṃ   sāyitvā   .pe.  kāyena  phoṭṭhabbaṃ  phusitvā
.pe.   manasā   dhammaṃ   viññāya   nimittaggāhī   hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  na  paṭipajjati
na   rakkhati   manindriyaṃ   manindriye   na   saṃvaraṃ  āpajjati  yā  imesaṃ
channaṃ   indriyānaṃ   agutti   agopanā  anārakkho  asaṃvaro  ayaṃ  vuccati
indriyesu aguttadvāratā.
     {607.1}   Tattha   katamā   indriyesu  guttadvāratā  idhekacco
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ
sutvā  .pe.  ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā
.pe.   kāyena   phoṭṭhabbaṃ  phusitvā  .pe.  manasā  dhammaṃ  viññāya  na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  yā  imesaṃ  channaṃ  indriyānaṃ  gutti  gopanā  ārakkho
saṃvaro   ayaṃ   vuccati   indriyesu  guttadvāratā  .  imāya  indriyesu
guttadvāratāya   upeto   hoti   .pe.   samannāgato   tena   vuccati
indriyesu guttadvāroti.
     [608]   Bhojane   mattaññūti   atthi   bhojane  mattaññutā  atthi
bhojane    amattaññutā    .    tattha   katamā   bhojane   amattaññutā
idhekacco   appaṭisaṅkhā   ayoniso  āhāraṃ  āhāreti  davāya  madāya
maṇḍanāya     vibhūsanāya     yā    tattha    asantuṭṭhitā    amattaññutā
appaṭisaṅkhā  bhojane  ayaṃ  vuccati  bhojane  amattaññutā  .  tattha katamā
bhojane   mattaññutā   idhekacco  paṭisaṃkhā  yoniso  āhāraṃ  āhāreti
neva  davāya  na  madāya  na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me
bhavissati   anavajjatā   ca   phāsu  vihāro  cāti  yā  tattha  santuṭṭhitā
mattaññutā   paṭisaṅkhā   bhojane   ayaṃ   vuccati  bhojane  mattaññutā .
Imāya   bhojane   mattaññutāya   upeto   hoti   .pe.   samannāgato
tena vuccati bhojane mattaññūti.
     [609]   Kathañca   bhikkhu  pubbarattāpararattaṃ  jāgariyānuyogamanuyutto
hoti   idha   bhikkhu   divasaṃ   caṅkamena   nisajjāya  āvaraṇiyehi  dhammehi
cittaṃ  parisodheti  rattiyā  paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi
dhammehi   cittaṃ   parisodheti   rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena  passena
sīhaseyyaṃ    kappeti   pādena   pādaṃ   accādhāya   sato   sampajāno
uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ    paccuṭṭhāya
caṅkamena   nisajjāya   āvaraṇiyehi   dhammehi   cittaṃ   parisodheti  evaṃ
Bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti.
     [610] Sātaccanti yo cetasiko viriyārambho .pe. Sammāvāyāmo.
Nepakkanti      yā     paññā     pajānanā     .pe.     amoho
dhammavicayo sammādiṭṭhi.
     [611]   Bodhipakkhikānaṃ   dhammānaṃ   bhāvanānuyogamanuyuttoti   tattha
katame    bodhipakkhikā    dhammā    satta   bojjhaṅgā   satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo       samādhisambojjhaṅgo      upekkhāsambojjhaṅgo
ime  vuccanti  bodhipakkhikā  dhammā  ime  bodhipakkhike  dhamme  āsevati
bhāveti     bahulīkaroti     tena    vuccati    bodhipakkhikānaṃ    dhammānaṃ
bhāvanānuyogamanuyuttoti.
     [612]  Kathañca  bhikkhu  abhikkante  paṭikkante  sampajānakārī  hoti
ālokite    vilokite    sampajānakārī   hoti   sammiñjite   pasārite
sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī   hoti   gate   ṭhite  nisinne  sutte  jāgarite  bhāsite
tuṇhībhāve  sampajānakārī  hoti  .  idha  bhikkhu  sato sampajāno abhikkamati
sato    sampajāno   paṭikkamati   sato   sampajāno   āloketi   sato
sampajāno   viloketi   sato   sampajāno  sammiñjeti  sato  sampajāno
pasāreti     sato     sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe
Sato   sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sato
sampajānakārī   hoti   uccārapassāvakamme   sato   sampajānakārī  hoti
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve.
     {612.1}  Satoti  tattha  katamā  sati  yā  sati  anussati  paṭissati
sati   saraṇatā   dhāraṇatā   apilāpanatā   asammusanatā   sati   satindriyaṃ
satibalaṃ   sammāsati   ayaṃ   vuccati   sati   .   sampajānoti  tattha  katamaṃ
sampajaññaṃ    yā    paññā    pajānanā   vicayo   pavicayo   dhammavicayo
sallakkhaṇā      upalakkhaṇā      paccupalakkhaṇā     paṇḍiccaṃ     kosallaṃ
nepuññaṃ    vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto    paññāratanaṃ    amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati   sampajaññaṃ   .  iti  imāya  ca  satiyā  iminā  ca  sampajaññena
upeto hoti .pe. Samannāgato.
     {612.2}  Evaṃ  bhikkhu  sato  sampajāno abhikkamati sato sampajāno
paṭikkamati   sato   sampajāno   āloketi   sato  sampajāno  viloketi
sato    sampajāno   sammiñjeti   sato   sampajāno   pasāreti   sato
sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe    sato   sampajānakārī
hoti  asite  pīte  khāyite  sāyite  sato  sampajānakārī hoti uccāra-
passāvakamme   sato  sampajānakārī  hoti  gate  ṭhite  nisinne  sutte
jāgarite bhāsite tuṇhībhāve.
     [613]    Vivittanti   santike   cepi   senāsanaṃ   hoti   tañca
anākiṇṇaṃ  gahaṭṭhehi  pabbajitehi  tena  taṃ  vivittaṃ . Dūre cepi senāsanaṃ
hoti tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi tena taṃ vivittaṃ.
     [614]   Senāsananti   mañcopi  senāsanaṃ  pīṭhaṃpi  senāsanaṃ  bhisipi
senāsanaṃ    bimbohanaṃpi   senāsanaṃ   vihāropi   senāsanaṃ   aḍḍhayogopi
senāsanaṃ   pāsādopi   senāsanaṃ  aṭṭopi  senāsanaṃ  mālopi  senāsanaṃ
lenaṃpi   senāsanaṃ   guhāpi   senāsanaṃ  rukkhamūlaṃpi  senāsanaṃ  veḷugumbopi
senāsanaṃ yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.
     [615]   Bhajatīti   imaṃ   vivittaṃ  senāsanaṃ  bhajati  sambhajati  sevati
nisevati saṃsevati tena vuccati bhajatīti.
     [616] Araññanti nikkhamitvā bahiindakhīlā sabbametaṃ araññaṃ.
     [617]  Rukkhamūlanti  rukkhamūlaṃyeva  rukkhamūlaṃ. Pabbatoyeva pabbato.
Kandarāyeva  kandarā  .  giriguhāyeva  giriguhā  .  susānaṃyeva  susānaṃ.
Abbhokāsoyeva abbhokāso. Palālapuñjoyeva palālapuñjo.
     [618]  Vanapatthanti  dūrānametaṃ  senāsanānaṃ  adhivacanaṃ. Vanapatthanti
vanasaṇḍānametaṃ   senāsanānaṃ   adhivacanaṃ   .   vanapatthanti   bhiṃsanakānametaṃ
senāsanānaṃ   adhivacanaṃ   .   vanapatthanti   salomahaṃsānametaṃ   senāsanānaṃ
adhivacanaṃ   .   vanapatthanti   pariyantānametaṃ   senāsanānaṃ   adhivacanaṃ  .
Vanapatthanti   na  manussupacārānametaṃ  senāsanānaṃ  adhivacanaṃ  .  vanapatthanti
Durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.
     [619]   Appasaddanti   santike   cepi   senāsanaṃ   hoti  tañca
anākiṇṇaṃ   gahaṭṭhehi   pabbajitehi   tena  taṃ  appasaddaṃ  .  dūre  cepi
senāsanaṃ   hoti   tañca   anākiṇṇaṃ   gahaṭṭhehi   pabbajitehi   tena  taṃ
appasaddaṃ.
     [620]  Appanigghosanti  yadeva  taṃ  appasaddaṃ tadeva taṃ appanigghosaṃ
yadeva  taṃ  appanigghosaṃ  tadeva  taṃ  vijanavātaṃ  yadeva  taṃ vijanavātaṃ tadeva
taṃ    manussarāhaseyyakaṃ    yadeva   taṃ   manussarāhaseyyakaṃ   tadeva   taṃ
paṭisallānasārūpaṃ.
     [621]   Araññagato  vā  rukkhamūlagato  vā  suññāgāragato  vāti
araññagato vā hoti rukkhamūlagato vā suññāgāragato vā.
     [622]   Nisīdati   pallaṅkaṃ   ābhujitvāti  nisinno  hoti  pallaṅkaṃ
ābhujitvā.
     [623] Ujuṃ kāyaṃ paṇidhāyāti ujuko hoti kāyo ṭhito paṇihito.
     [624]  Parimukhaṃ  satiṃ  upaṭṭhapetvāti  tattha  katamā  sati  yā  sati
anussati   .pe.   sammāsati   ayaṃ   vuccati   sati   ayaṃ  sati  upaṭṭhitā
hoti   supaṭṭhitā  nāsikagge  vā  mukhanimitte  vā  tena  vuccati  parimukhaṃ
satiṃ upaṭṭhapetvāti.
     [625]   Abhijjhaṃ   loke   pahāyāti  tattha  katamā  abhijjhā  yo
Rāgo   sārāgo   .pe.  cittassa  sārāgo  ayaṃ  vuccati  abhijjhā .
Tattha  katamo  loko  pañcupādānakkhandhā  loko  ayaṃ  vuccati  loko .
Ayaṃ  abhijjhā  imamhi  loke  santā  hoti  samitā  vūpasantā  atthaṅgatā
abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati abhijjhaṃ loke pahāyāti.
     [626]   Vigatābhijjhena   cetasāti   tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ
mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati  cittaṃ
idaṃ cittaṃ vigatābhijjhaṃ hoti tena vuccati vigatābhijjhena cetasāti.
     [627]   Viharatīti  iriyati  vattati  pāleti  yapeti  yāpeti  carati
viharati tena vuccati viharatīti.
     [628]   Abhijjhāya   cittaṃ   parisodhetīti   tattha  katamā  abhijjhā
yo  rāgo  sārāgo  .pe.  cittassa  sārāgo  ayaṃ  vuccati abhijjhā.
Tattha  katamaṃ  cittaṃ   yaṃ  cittaṃ  mano  mānasaṃ .pe. Tajjā manoviññāṇadhātu
idaṃ   vuccati  cittaṃ  .  idaṃ  cittaṃ  imāya  abhijjhāya  sodheti  visodheti
parisodheti  moceti  vimoceti  parimoceti  tena  vuccati  abhijjhāya  cittaṃ
parisodhetīti.
     [629]    Byāpādapadosaṃ   pahāyāti   atthi   byāpādo   atthi
padoso  .  tattha  katamo  byāpādo  yo  cittassa  āghāto  paṭighāto
paṭighaṃ  paṭivirodho  kopo  pakopo  sampakopo  doso  padoso sampadoso
cittassa     byāpatti    manopadoso    kodho    kujjhanā    kujjhitattaṃ
Doso    dūsanā    dūsitattaṃ    byāpatti    byāpajjanā   byāpajjitattaṃ
virodho    paṭivirodho    caṇḍikkaṃ    assuropo   anattamanatā   cittassa
ayaṃ   vuccati   byāpādo   .   tattha  katamo  padoso  yo  byāpādo
so  padoso  yo  padoso  so  byāpādo  .  iti  ayañca  byāpādo
ayañca    padoso    santā    honti   samitā   vūpasantā   atthaṅgatā
abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati byāpādapadosaṃ pahāyāti.
     [630]    Abyāpannacittoti    tattha   katamaṃ   cittaṃ   yaṃ   cittaṃ
mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati  cittaṃ
idaṃ cittaṃ abyāpannaṃ hoti tena vuccati abyāpannacittoti.
     [631] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [632]   Byāpādapadosā   cittaṃ   parisodhetīti  atthi  byāpādo
atthi   padoso   .   tattha  katamo  byāpādo  yo  cittassa  āghāto
paṭighāto    paṭighaṃ   paṭivirodho   kopo   pakopo   sampakopo   doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   assuropo  anattamanatā
cittassa   ayaṃ   vuccati   byāpādo   .   tattha   katamo  padoso  yo
byāpādo   so   padoso   yo   padoso   so  byāpādo  .  tattha
katamaṃ   cittaṃ   yaṃ   cittaṃ  mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu
Idaṃ   vuccati   cittaṃ   .  idaṃ  cittaṃ  imamhā  byāpādapadosā  sodheti
visodheti   parisodheti   moceti   vimoceti   parimoceti   tena  vuccati
byāpādapadosā cittaṃ parisodhetīti.
     [633]   Thīnamiddhaṃ   pahāyāti   atthi  thīnaṃ  atthi  middhaṃ  .  tattha
katamaṃ   thīnaṃ   yā   cittassa  akalyatā  akammaññatā  olīyanā  sallīyanā
līnaṃ   līyanā   līyitattaṃ   thīnaṃ   thīyanā   thīyitattaṃ   cittassa  idaṃ  vuccati
thīnaṃ   .   tattha   katamaṃ   middhaṃ   yā   kāyassa  akalyatā  akammaññatā
onāho    pariyonāho   antosamorodho   middhaṃ   soppaṃ   pacalāyikā
soppaṃ   supanā   supitattaṃ   idaṃ   vuccati   middhaṃ   .  iti  idañca  thīnaṃ
idañca    middhaṃ    santā    honti    samitā    vūpasantā   atthaṅgatā
abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati thīnamiddhaṃ pahāyāti.
     [634]   Vigatathīnamiddhoti   tassa   thīnamiddhassa  cattattā  vantattā
muttattā     pahīnattā    paṭinissaṭṭhattā    pahīnapaṭinissaṭṭhattā    tena
vuccati vigatathīnamiddhoti. Viharatīti .pe. Tena vuccati viharatīti.
     [635]    Ālokasaññīti   tattha   katamā   saññā   yā   saññā
sañjānanā    sañjānitattaṃ     ayaṃ    vuccati    saññā    ayaṃ   saññā
ālokā    hoti    vivaṭā    parisuddhā   pariyodātā   tena   vuccati
ālokasaññīti.
     [636]   Sato   sampajānoti   tattha   katamā   sati   yā   sati
Anussati    .pe.   sammāsati   ayaṃ   vuccati   sati   .   tattha   katamaṃ
sampajaññaṃ    yā    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi   idaṃ   vuccati   sampajaññaṃ   .   iti   imāya   ca   satiyā
iminā   ca   sampajaññena   upeto   hoti   .pe.  samannāgato  tena
vuccati sato sampajānoti.
     [637]  Thīnamiddhā  cittaṃ  parisodhetīti  atthi  thīnaṃ  atthi  middhaṃ .
Tattha   katamaṃ   thīnaṃ   yā   cittassa  akalyatā  .pe.  thīyitattaṃ  cittassa
idaṃ   vuccati   thīnaṃ   .   tattha   katamaṃ   middhaṃ  yā  kāyassa  akalyatā
.pe.   supitattaṃ   idaṃ   vuccati  middhaṃ  .  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ
mano    mānasaṃ    .pe.    tajjā    manoviññāṇadhātu    idaṃ   vuccati
cittaṃ   .  idaṃ  cittaṃ  imamhā  thīnamiddhā  sodheti  visodheti  parisodheti
moceti    vimoceti    parimoceti    tena   vuccati   thīnamiddhā   cittaṃ
parisodhetīti.
     [638]    Uddhaccakukkuccaṃ    pahāyāti    atthi   uddhaccaṃ   atthi
kukkuccaṃ   .   tattha   katamaṃ   uddhaccaṃ   yaṃ  cittassa  uddhaccaṃ  avūpasamo
cetaso   vikkhepo   bhantattaṃ   cittassa  idaṃ  vuccati  uddhaccaṃ  .  tattha
katamaṃ    kukkuccaṃ    akappiye   kappiyasaññitā   kappiye   akappiyasaññitā
avajje   vajjasaññitā   vajje   avajjasaññitā   yaṃ   evarūpaṃ   kukkuccaṃ
kukkuccāyanā    kukkuccāyitattaṃ    cetaso    vippaṭisāro   manovilekho
idaṃ    vuccati    kukkuccaṃ    .    iti    idañca    uddhaccaṃ    idañca
Kukkuccaṃ   santā   honti   samitā   vūpasantā  atthaṅgatā  abbhatthaṅgatā
appitā    byappitā   sositā   visositā   byantīkatā   tena   vuccati
uddhaccakukkuccaṃ pahāyāti.
     [639]   Anuddhatoti  tassa  uddhaccakukkuccassa  cattattā  vantattā
muttattā     pahīnattā    paṭinissaṭṭhattā    pahīnapaṭinissaṭṭhattā    tena
vuccati anuddhatoti.
     [640] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [641]   Ajjhattanti   yaṃ   ajjhattaṃ   paccattaṃ  .  vūpasantacittoti
tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe. Tajjā manoviññāṇadhātu
idaṃ   vuccati  cittaṃ  .  idaṃ  cittaṃ  ajjhattaṃ  santaṃ  hoti  samitaṃ  vūpasantaṃ
tena vuccati ajjhattaṃ vūpasantacittoti.
     [642]   Uddhaccakukkuccā   cittaṃ   parisodhetīti   atthi   uddhaccaṃ
atthi   kukkuccaṃ   .   tattha   katamaṃ   uddhaccaṃ   yaṃ   cittassa   uddhaccaṃ
avūpasamo  cetaso  vikkhepo  bhantattaṃ  cittassa  idaṃ  vuccati  uddhaccaṃ .
Tattha   katamaṃ   kukkuccaṃ   akappiye   kappiyasaññitā   .pe.  manovilekho
idaṃ   vuccati   kukkuccaṃ   .  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ
.pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ  .  idaṃ  cittaṃ
imamhā    uddhaccakukkuccā   sodheti   visodheti   parisodheti   moceti
vimoceti parimoceti tena vuccati uddhaccakukkuccā cittaṃ parisodhetīti.
     [643]   Vicikicchaṃ  pahāyāti  tattha  katamā  vicikicchā  yā  kaṅkhā
Kaṅkhāyanā    kaṅkhāyitattaṃ    vimati   vicikicchā   dveḷhakaṃ   dvedhāpatho
saṃsayo     anekaṃsagāho     āsappanā    parisappanā    apariyogāhanā
thambhitattaṃ   cittassa   manovilekho  ayaṃ  vuccati  vicikicchā  ayaṃ  vicikicchā
santā   hoti   samitā   vūpasantā   atthaṅgatā   abbhatthaṅgatā  appitā
byappitā    sositā   visositā   byantīkatā   tena   vuccati   vicikicchaṃ
pahāyāti.
     [644]   Tiṇṇavicikicchoti   imaṃ   vicikicchaṃ  tiṇṇo  hoti  uttiṇṇo
nittiṇṇo       pāragato       pāramanuppatto      tena      vuccati
tiṇṇavicikicchoti.
     [645] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [646]  Akathaṅkathī  kusalesu  dhammesūti  imāya  vicikicchāya  kusalesu
dhammesu   na   kaṅkhati    na   vicikicchati   akathaṅkathī   hoti  nikkathaṅkatho
vigatakathaṅkatho tena vuccati akathaṅkathī kusalesu dhammesūti.
     [647]   Vicikicchāya   cittaṃ  parisodhetīti  tattha  katamā  vicikicchā
yā    kaṅkhā   kaṅkhāyanā   kaṅkhāyitattaṃ   .pe.   thambhitattaṃ   cittassa
manovilekho   ayaṃ   vuccati   vicikicchā   .   tattha   katamaṃ   cittaṃ   yaṃ
cittaṃ   mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati
cittaṃ   .  idaṃ  cittaṃ  imāya  vicikicchāya  sodheti  visodheti  parisodheti
moceti    vimoceti    parimoceti   tena   vuccati   vicikicchāya   cittaṃ
parisodhetīti.
     [648]   Ime   pañca   nīvaraṇe  pahāyāti  ime  pañca  nīvaraṇā
santā   honti   samitā   vūpasantā   atthaṅgatā  abbhatthaṅgatā  appitā
byappitā   sositā   visositā   byantīkatā   tena  vuccati  ime  pañca
nīvaraṇe pahāyāti.
     [649]   Cetaso   upakkileseti   ime  pañca  nīvaraṇā  cittassa
upakkilesā.
     [650]    Paññāya    dubbalīkaraṇeti   imehi   pañcahi   nīvaraṇehi
anuppannā    ceva    paññā   na   uppajjati   uppannā   ca   paññā
nirujjhati tena vuccati paññāya dubbalīkaraṇeti.
     [651]   Vivicceva   kāmehi   vivicca  akusalehi  dhammehīti  tattha
katame   kāmā   chando   kāmo   rāgo   kāmo   chandarāgo  kāmo
saṅkappo   kāmo   rāgo  kāmo  saṅkapparāgo  kāmo  ime  vuccanti
kāmā   .   tattha   katame   akusalā   dhammā  kāmacchando  byāpādo
thīnamiddhaṃ   uddhaccakukkuccaṃ   vicikicchā  ime  vuccanti  akusalā  dhammā .
Iti   imehi  ca  kāmehi  imehi  ca  akusalehi  dhammehi  vivitto  hoti
tena vuccati vivicceva kāmehi vivicca akusalehi dhammehīti.
     [652]   Savitakkaṃ   savicāranti  atthi  vitakko  atthi  vicāro .
Tattha   katamo   vitakko   yo   takko   vitakko   saṅkappo   appanā
byappanā  cetaso  abhiniropanā  sammāsaṅkappo  ayaṃ  vuccati  vitakko .
Tattha   katamo   vicāro   yo   cāro  vicāro  anuvicāro  upavicāro
Cittassa   anusandhanatā   anupekkhanatā   ayaṃ   vuccati   vicāro  .  iti
iminā   ca   vitakkena   iminā   ca   vicārena  upeto  hoti  .pe.
Samannāgato tena vuccati savitakkaṃ savicāranti.
     [653]  Vivekajanti  vitakko  vicāro  pīti  sukhaṃ cittassa ekaggatā
te   imamhi   viveke  jātā  honti  sañjātā  nibbattā  abhinibbattā
pātubhūtā tena vuccati vivekajanti.
     [654]   Pītisukhanti   atthi   pīti   atthi   sukhaṃ  .  tattha  katamā
pīti   yā   pīti   pāmojjaṃ   āmodanā   pamodanā   hāso   pahāso
vitti   odagyaṃ   attamanatā   cittassa   ayaṃ   vuccati   pīti   .  tattha
katamaṃ   sukhaṃ   yaṃ   cetasikaṃ   sātaṃ   cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ
sukhaṃ   vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  vuccati
sukhaṃ   .   idaṃ   sukhaṃ   imāya   pītiyā   sahagataṃ  hoti  sahajātaṃ  saṃsaṭṭhaṃ
sampayuttaṃ tena vuccati pītisukhanti.
     [655]     Paṭhamanti     gaṇanānupubbato    paṭhamaṃ    idaṃ    paṭhamaṃ
samāpajjatīti paṭhamaṃ.
     [656] Jhānanti vitakko vicāro pīti sukhaṃ cittassa ekaggatā.
     [657]   Upasampajjāti   yo  paṭhamassa  jhānassa  lābho  paṭilābho
patti sampatti phusanā sacchikiriyā upasampadā.
     [658] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [659]  Vitakkavicārānaṃ  vūpasamāti  atthi  vitakko  atthi vicāro.
Tattha   katamo   vitakko   yo   takko  vitakko  .pe.  sammāsaṅkappo
ayaṃ   vuccati   vitakko  .  tattha  katamo  vicāro  yo  cāro  vicāro
anuvicāro   upavicāro  cittassa  anusandhanatā  anupekkhanatā  ayaṃ  vuccati
vicāro  .  iti  ayañca  vitakko  ayañca  vicāro  santā  honti samitā
vūpasantā    atthaṅgatā    abbhatthaṅgatā   appitā   byappitā   sositā
visositā byantīkatā tena vuccati vitakkavicārānaṃ vūpasamāti.
     [660]   Ajjhattanti   yaṃ   ajjhattaṃ   paccattaṃ   .  sampasādananti
yā saddhā saddahanā okappanā abhippasādo.
     [661]   Cetaso   ekodibhāvanti   yā   cittassa   ṭhiti  .pe.
Sammāsamādhi.
     [662]   Avitakkaṃ   avicāranti  atthi  vitakko  atthi  vicāro .
Tattha   katamo   vitakko   yo   takko  vitakko  .pe.  sammāsaṅkappo
ayaṃ   vuccati   vitakko  .  tattha  katamo  vicāro  yo  cāro  vicāro
anuvicāro    upavicāro    cittassa   anusandhanatā   anupekkhanatā   ayaṃ
vuccati   vicāro   .   iti   ayañca   vitakko  ayañca  vicāro  santā
honti    samitā    vūpasantā    atthaṅgatā    abbhatthaṅgatā    appitā
byappitā    sositā   visositā   byantīkatā   tena   vuccati   avitakkaṃ
avicāranti.
     [663]   Samādhijanti   sampasādo   pīti  sukhaṃ  cittassa  ekaggatā
te    imamhi    samādhimhi    jātā    honti    sañjātā   nibbattā
abhinibbattā pātubhūtā tena vuccati samādhijanti.
     [664]   Pītisukhanti   atthi   pīti   atthi   sukhaṃ  .  tattha  katamā
pīti   yā   pīti   pāmojjaṃ   .pe.   attamanatā  cittassa  ayaṃ  vuccati
pīti   .   tattha   katamaṃ  sukhaṃ  yaṃ  cetasikaṃ  sātaṃ  .pe.  sukhā  vedanā
idaṃ   vuccati   sukhaṃ  .  idaṃ  sukhaṃ  imāya  pītiyā  sahagataṃ  hoti  sahajātaṃ
saṃsaṭṭhaṃ sampayuttaṃ tena vuccati pītisukhanti.
     [665]     Dutiyanti     gaṇanānupubbato    dutiyaṃ    idaṃ    dutiyaṃ
samāpajjatīti dutiyaṃ.
     [666] Jhānanti sampasādo pīti sukhaṃ cittassa ekaggatā.
     [667]   Upasampajjāti   yo  dutiyassa  jhānassa  lābho  paṭilābho
patti sampatti phusanā sacchikiriyā upasampadā.
     [668] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [669]   Pītiyā   ca   virāgāti   tattha   katamā  pīti  yā  pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā   cittassa   ayaṃ   vuccati   pīti   ayaṃ   pīti   santā   hoti
samitā    vūpasantā    atthaṅgatā    abbhatthaṅgatā   appitā   byappitā
sositā visositā byantīkatā tena vuccati pītiyā ca virāgāti.
     [670]   Upekkhakoti   tattha   katamā   upekkhā  yā  upekkhā
upekkhanā   ajjhupekkhanā   majjhattatā   cittassa  ayaṃ  vuccati  upekkhā
imāya   upekkhāya   upeto   hoti  .pe.  samannāgato  tena  vuccati
upekkhakoti.
     [671] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [672]   Sato   ca   sampajānoti   tattha  katamā  sati  yā  sati
anussati    .pe.   sammāsati   ayaṃ   vuccati   sati   .   tattha   katamaṃ
sampajaññaṃ    yā    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi   idaṃ   vuccati   sampajaññaṃ   .   iti   imāya   ca   satiyā
iminā   ca   sampajaññena   upeto   hoti   .pe.  samannāgato  tena
vuccati sato ca sampajānoti.
     [673]   Sukhañca   kāyena   paṭisaṃvedetīti   tattha  katamaṃ  sukhaṃ  yaṃ
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   idaṃ  vuccati  sukhaṃ  .  tattha
katamo     kāyo     saññākkhandho    saṅkhārakkhandho    viññāṇakkhandho
ayaṃ   vuccati   kāyo  .  idaṃ  sukhaṃ  iminā  kāyena  paṭisaṃvedeti  tena
vuccati sukhañca kāyena paṭisaṃvedetīti.
     [674]   Yantaṃ  ariyā  ācikkhantīti  tattha  katame  ariyā  ariyā
vuccanti   buddhā   ca   buddhasāvakā  ca  te  imaṃ  ācikkhanti  desenti
paññāpenti   paṭṭhapenti   vivaranti   vibhajanti  uttānīkaronti  pakāsenti
tena vuccati yantaṃ ariyā ācikkhantīti.
     [675]   Upekkhako   satimā  sukhavihārīti  tattha  katamā  upekkhā
yā   upekkhā   upekkhanā   ajjhupekkhanā   majjhattatā   cittassa  ayaṃ
vuccati   upekkhā   .   tattha   katamā  sati  yā  sati  anussati  .pe.
Sammāsati   ayaṃ   vuccati   sati  .  tattha  katamaṃ  sukhaṃ  yaṃ  cetasikaṃ  sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā  sukhā  vedanā  idaṃ  vuccati  sukhaṃ  .  iti  imāya  ca  upekkhāya
imāya   ca   satiyā   iminā   ca   sukhena  samannāgato  iriyati  vattati
pāleti   yapeti   yāpeti   carati   viharati   tena   vuccati  upekkhako
satimā sukhavihārīti.
     [676]     Tatiyanti     gaṇanānupubbato    tatiyaṃ    idaṃ    tatiyaṃ
samāpajjatīti tatiyaṃ.
     [677]    Jhānanti   upekkhā   sati   sampajaññaṃ   sukhaṃ   cittassa
ekaggatā.
     [678]   Upasampajjāti   yo  tatiyassa  jhānassa  lābho  paṭilābho
patti sampatti phusanā sacchikiriyā upasampadā.
     [679] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [680]   Sukhassa   ca  pahānā  dukkhassa  ca  pahānāti  atthi  sukhaṃ
atthi   dukkhaṃ   .   tattha   katamaṃ   sukhaṃ   yaṃ  kāyikaṃ  sātaṃ  kāyikaṃ  sukhaṃ
kāyasamphassajaṃ    sātaṃ   sukhaṃ   vedayitaṃ   kāyasamphassajā   sātā   sukhā
vedanā   idaṃ   vuccati   sukhaṃ  .  tattha  katamaṃ  dukkhaṃ  yaṃ  kāyikaṃ  asātaṃ
kāyikaṃ   dukkhaṃ   kāyasamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ  kāyasamphassajā
asātā   dukkhā   vedanā   idaṃ   vuccati   dukkhaṃ  .  iti  idañca  sukhaṃ
idañca    dukkhaṃ    santā    honti    samitā    vūpasantā   atthaṅgatā
Abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati sukhassa ca pahānā dukkhassa ca pahānāti.
     [681]    Pubbeva    somanassadomanassānaṃ    atthaṅgamāti   atthi
somanassaṃ   atthi   domanassaṃ   .   tattha   katamaṃ  somanassaṃ  yaṃ  cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā   sukhā   vedanā   idaṃ   vuccati   somanassaṃ   .   tattha   katamaṃ
domanassaṃ    yaṃ    cetasikaṃ    asātaṃ   cetasikaṃ   dukkhaṃ   cetosamphassajaṃ
asātaṃ   dukkhaṃ   vedayitaṃ   cetosamphassajā   asātā   dukkhā   vedanā
idaṃ   vuccati   domanassaṃ   .   iti  idañca  somanassaṃ  idañca  domanassaṃ
pubbeva   santā   honti   samitā   vūpasantā  atthaṅgatā  abbhatthaṅgatā
appitā    byappitā   sositā   visositā   byantīkatā   tena   vuccati
pubbeva somanassadomanassānaṃ atthaṅgamāti.
     [682]    Adukkhamasukhanti   yaṃ   cetasikaṃ   neva   sātaṃ   nāsātaṃ
cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ   cetosamphassajā   adukkhamasukhā
vedanā tena vuccati adukkhamasukhanti.
     [683]   Upekkhāsatipārisuddhinti   tattha   katamā   upekkhā  yā
upekkhā    upekkhanā    ajjhupekkhanā    majjhattatā    cittassa   ayaṃ
vuccati   upekkhā   .   tattha   katamā  sati  yā  sati  anussati  .pe.
Sammāsati   ayaṃ   vuccati   sati  .  ayaṃ  sati  imāya  upekkhāya  vivaṭā
hoti parisuddhā pariyodātā tena vuccati upekkhāsatipārisuddhinti.
     [684]    Catutthanti    gaṇanānupubbato    catutthaṃ    idaṃ   catutthaṃ
samāpajjatīti catutthaṃ.
     [685] Jhānanti upekkhā sati cittassa ekaggatā.
     [686]   Upasampajjāti  yo  catutthassa  jhānassa  lābho  paṭilābho
patti sampatti phusanā sacchikiriyā upasampadā.
     [687] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [688]    Sabbaso    rūpasaññānaṃ    samatikkamāti   tattha   katamā
rūpasaññāyo    yā   rūpāvacarasamāpattiṃ   samāpannassa   vā   upapannassa
vā    diṭṭhadhammasukhavihārissa    vā    saññā   sañjānanā   sañjānitattaṃ
imā     vuccanti    rūpasaññāyo    imā    rūpasaññāyo    atikkanto
hoti   vītikkanto   samatikkanto   tena   vuccati   sabbaso   rūpasaññānaṃ
samatikkamāti.
     [689]   Paṭighasaññānaṃ   atthaṅgamāti   tattha  katamā  paṭighasaññāyo
rūpasaññā     saddasaññā     gandhasaññā     rasasaññā    phoṭṭhabbasaññā
imā   vuccanti   paṭighasaññāyo   imā   paṭighasaññāyo   santā   honti
samitā    vūpasantā    atthaṅgatā    abbhatthaṅgatā   appitā   byappitā
sositā visositā byantīkatā tena vuccati paṭighasaññānaṃ atthaṅgamāti.
     [690]  Nānattasaññānaṃ  amanasikārāti  tattha katamā nānattasaññāyo
yā    asamāpannassa   manodhātusamaṅgissa   vā   manoviññāṇadhātusamaṅgissa
Vā   saññā   sañjānanā   sañjānitattaṃ  imā  vuccanti  nānattasaññāyo
imā   nānattasaññāyo   na   manasikaroti   tena  vuccati  nānattasaññānaṃ
amanasikārāti.
     [691]   Ananto   ākāsoti   tattha   katamo   ākāso   yo
ākāso   ākāsagataṃ   aghaṃ   aghagataṃ   vivaro  vivaragataṃ  asamphuṭṭhaṃ  catūhi
mahābhūtehi   ayaṃ   vuccati   ākāso   tasmiṃ   ākāse   cittaṃ  ṭhapeti
saṇṭhapeti anantaṃ pharati tena vuccati ananto ākāsoti.
     [692]   Ākāsānañcāyatananti   ākāsānañcāyatanaṃ   samāpannassa
vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.
     [693]    Upasampajjāti    yo    ākāsānañcāyatanassa   lābho
paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
     [694] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [695]    Sabbaso    ākāsānañcāyatanaṃ    samatikkammāti    imaṃ
ākāsānañcāyatanaṃ     atikkanto    hoti    vītikkanto    samatikkanto
tena vuccati sabbaso ākāsānañcāyatanaṃ samatikkammāti.
     [696]    Anantaṃ    viññāṇanti    taṃyeva   ākāsaṃ   viññāṇena
phuṭṭhaṃ manasikaroti anantaṃ pharati tena vuccati anantaṃ viññāṇanti.
     [697]     Viññāṇañcāyatananti    viññāṇañcāyatanaṃ    samāpannassa
vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.
     [698]     Upasampajjāti    yo    viññāṇañcāyatanassa    lābho
paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
     [699] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [700]     Sabbaso     viññāṇañcāyatanaṃ    samatikkammāti    imaṃ
viññāṇañcāyatanaṃ    atikkanto   hoti   vītikkanto   samatikkanto   tena
vuccati sabbaso viññāṇañcāyatanaṃ samatikkammāti.
     [701]   Natthi   kiñcīti   taṃyeva   viññāṇaṃ   abhāveti  vibhāveti
antaradhāpeti natthi kiñcīti passati tena vuccati natthi kiñcīti.
     [702]     Ākiñcaññāyatananti    ākiñcaññāyatanaṃ    samāpannassa
vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.
     [703]     Upasampajjāti    yo    ākiñcaññāyatanassa    lābho
paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
     [704] Viharatīti iriyati .pe. Viharati tena vuccati viharatīti.
     [705]     Sabbaso     ākiñcaññāyatanaṃ    samatikkammāti    imaṃ
ākiñcaññāyatanaṃ    atikkanto   hoti   vītikkanto   samatikkanto   tena
vuccati sabbaso ākiñcaññāyatanaṃ samatikkammāti.
     [706]    Nevasaññīnāsaññīti   taṃyeva   ākiñcaññāyatanaṃ   santato
manasikaroti     saṅkhārāvasesasamāpattiṃ     bhāveti     tena     vuccati
nevasaññīnāsaññīti 1-.
@Footnote: 1 imassa niddesassa uddeso mātikāyaṃ na dissati tasmā ayaṃ vā niddeso
@atireko siyā so vā uddeso ūno.
     [707]      Nevasaññānāsaññāyatananti     nevasaññānāsaññāyatanaṃ
samāpannassa    vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā
cittacetasikā dhammā.
     [708]   Upasampajjāti   yo   nevasaññānāsaññāyatanassa   lābho
paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
     [709]   Viharatīti  iriyati  vattati  pāleti  yapeti  yāpeti  carati
viharati tena vuccati viharatīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 330-356. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6666              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6666              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=600&items=110              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=600              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8253              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8253              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]