ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page388.

Sikkhāpadavibhaṅgo [767] Pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ adinnādānā veramaṇī sikkhāpadaṃ kāmesu micchācārā veramaṇī sikkhāpadaṃ musāvādā veramaṇī sikkhāpadaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. [768] Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā. {768.1} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā. {768.2} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa phasso .pe. Paggāho avikkhepo idaṃ vuccati pāṇātipātā

--------------------------------------------------------------------------------------------- page389.

Veramaṇī sikkhāpadaṃ. {768.3} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. Upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā. {768.4} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā. {768.5} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa phasso .pe. Paggāho avikkhepo idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ. [769] Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ .pe.

--------------------------------------------------------------------------------------------- page390.

Kāmesu micchācārā veramaṇī sikkhāpadaṃ .pe. musāvādā veramaṇī sikkhāpadaṃ .pe. surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā. {769.1} Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā . tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa phasso .pe. paggāho avikkhepo idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. {769.2} Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇavippayuttaṃ

--------------------------------------------------------------------------------------------- page391.

.pe. Somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā. {769.3} Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā . tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa phasso .pe. paggāho avikkhepo idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. [770] Pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ adinnādānā veramaṇī sikkhāpadaṃ kāmesu micchācārā veramaṇī

--------------------------------------------------------------------------------------------- page392.

Sikkhāpadaṃ musāvādā veramaṇī sikkhāpadaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. [771] Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā. {771.1} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā cetanāya sampayuttā. {771.2} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page393.

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa phasso .pe. paggāho avikkhepo idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ. {771.3} Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā .pe. avasesā dhammā cetanāya sampayuttā .pe. phasso .pe. paggāho

--------------------------------------------------------------------------------------------- page394.

Avikkhepo idaṃ vuccati pāṇātipātā veramaṇī sikkhāpadaṃ. [772] Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ .pe. Kāmesu micchācārā veramaṇī sikkhāpadaṃ .pe. musāvādā veramaṇī sikkhāpadaṃ .pe. surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ vīmaṃsādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ vīmaṃsādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā .pe. Avasesā dhammā cetanāya sampayuttā .pe. phasso .pe. Paggāho avikkhepo idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. {772.1} Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇasampayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ

--------------------------------------------------------------------------------------------- page395.

Ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ majjhimaṃ paṇītaṃ chandādhipateyyaṃ viriyādhipateyyaṃ cittādhipateyyaṃ chandādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ viriyādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ cittādhipateyyaṃ hīnaṃ majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ avasesā dhammā veramaṇiyā sampayuttā .pe. Avasesā dhammā cetanāya sampayuttā .pe. phasso .pe. paggāho avikkhepo idaṃ vuccati surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. [773] Katame dhammā sikkhā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā sikkhā . katame dhammā sikkhā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ

--------------------------------------------------------------------------------------------- page396.

Ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā sikkhā . katame dhammā sikkhā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti .pe. arūpūpapattiyā maggaṃ bhāveti .pe. lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā sikkhā. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 388-396. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7816&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7816&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=767&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=767              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9640              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9640              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]