¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

ayaṃ    vuccati   sutamayā   paññā   .   sabbāpi   samāpannassa   paññā
Bhāvanāmayā paññā.
     [805]  Tattha  katamā  dānamayā  paññā  dānaṃ ārabbha dānādhigaccha
gaccha   yā   uppajjati   paññā   pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati    dānamayā   paññā   .   tattha   katamā
sīlamayā   paññā   sīlaṃ   ārabbha   sīlādhigaccha   yā   uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sīlamayā    paññā    .   sabbāpi   samāpannassa   paññā   bhāvanāmayā
paññā.
     [806]   Tattha   katamā   adhisīle   paññā  pātimokkhasaṃvarasaṃvutassa
yā  uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   adhisīle   paññā   .   tattha   katamā  adhicitte  paññā
rūpāvacaraarūpāvacarasamāpattiṃ      samāpajjantassa      yā      uppajjati
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
ayaṃ   vuccati   adhicitte   paññā   .  tattha  katamā  adhipaññāya  paññā
catūsu    maggesu    catūsu   phalesu   paññā   ayaṃ   vuccati   adhipaññāya
paññā.
     [807]   Tattha   katamaṃ   āyakosallaṃ   ime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā   na   uppajjanti   uppannā   ca
akusalā   dhammā   pahīyanti   ime   vā   panime   dhamme  manasikaroto
anuppannā   ceva   kusalā   dhammā   uppajjanti   uppannā  ca  kusalā
Dhammā   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   saṃvattantīti
yā   tattha   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
idaṃ   vuccati   āyakosallaṃ  .  tattha  katamaṃ  apāyakosallaṃ  ime  dhamme
manasikaroto   anuppannā  ceva  kusalā  dhammā  na  uppajjanti  uppannā
ca   kusalā   dhammā   nirujjhanti  ime  vā  panime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā  uppajjanti  uppannā  ca  akusalā
dhammā    bhiyyobhāvāya   vepullāya   saṃvattantīti   yā   tattha   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosallaṃ.
     [808]   Catūsu   bhūmīsu   vipāke   paññā  vipākā  paññā  catūsu
bhūmīsu    kusale    paññā    vipākadhammadhammā    paññā    tīsu    bhūmīsu
kiriyābyākate paññā neva vipākanavipākadhammadhammā paññā.
     [809]   Tīsu   bhūmīsu  vipāke  paññā  upādinnupādāniyā  paññā
tīsu  bhūmīsu  kusale  tīsu  bhūmīsu  kiriyābyākate  paññā anupādinnupādāniyā
paññā   catūsu   maggesu   catūsu   phalesu  paññā  anupādinnaanupādāniyā
paññā.
     [810]   Vitakkavicārasampayuttā   paññā   savitakkasavicārā  paññā
vitakkavippayuttā   vicārasampayuttā   paññā   avitakkavicāramattā   paññā
vitakkavicāravippayuttā paññā avitakkaavicārā paññā.
     [811]   Pītisampayuttā   paññā  pītisahagatā  paññā  sukhasampayuttā
Paññā      sukhasahagatā      paññā      upekkhāsampayuttā     paññā
upekkhāsahagatā paññā.
     [812]   Tīsu   bhūmīsu   kusale  paññā  ācayagāminī  paññā  catūsu
maggesu   paññā   apacayagāminī   paññā   catūsu   bhūmīsu   vipāke   tīsu
bhūmīsu kiriyābyākate paññā nevaācayagāminīnaapacayagāminī paññā.
     [813]   Catūsu   maggesu   tīsu   phalesu  paññā  sekkhā  paññā
upariṭṭhime   arahattaphale   paññā   asekkhā  paññā  tīsu  bhūmīsu  kusale
tīsu  bhūmīsu  vipāke  tīsu  bhūmīsu kiriyābyākate paññā nevasekkhānāsekkhā
paññā.
     [814]    Kāmāvacarakusalābyākate    paññā    parittā   paññā
rūpāvacarārūpāvacarakusalābyākate      paññā      mahaggatā      paññā
catūsu maggesu catūsu phalesu paññā appamāṇā paññā.
     [815]   Tattha   katamā   parittārammaṇā  paññā  paritte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   parittārammaṇā   paññā   .   tattha  katamā
mahaggatārammaṇā   paññā   mahaggate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   mahaggatārammaṇā   paññā   .   tattha  katamā  appamāṇārammaṇā
paññā    appamāṇe    dhamme    ārabbha    yā    uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
Appamāṇārammaṇā paññā.
     [816]   Tattha   katamā  maggārammaṇā  paññā  ariyamaggaṃ  ārabbha
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   maggārammaṇā   paññā   .   catūsu  maggesu
paññā   maggahetukā   paññā   .   tattha   katamā  maggādhipatinī  paññā
ariyamaggaṃ   adhipatiṃ   karitvā   yā   uppajjati  paññā  pajānanā  .pe.
Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati maggādhipatinī paññā.
     [817]   Catūsu   bhūmīsu   vipāke   paññā  siyā  uppannā  siyā
uppādinī    na   vattabbā   anuppannāti   catūsu   bhūmīsu   kusale   tīsu
bhūmīsu   kiriyābyākate   paññā   siyā   uppannā  siyā  anuppannā  na
vattabbā uppādinīti.
     [818]   Sabbāva   paññā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā.
     [819]   Tattha   katamā   atītārammaṇā   paññā   atīte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   atītārammaṇā   paññā   .   tattha   katamā
anāgatārammaṇā   paññā   anāgate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   anāgatārammaṇā   paññā   .  tattha  katamā  paccuppannārammaṇā
paññā    paccuppanne    dhamme    ārabbha    yā   uppajjati   paññā
Pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
paccuppannārammaṇā paññā.
     [820]   Sabbāva   paññā  siyā  ajjhattā  siyā  bahiddhā  siyā
ajjhattabahiddhā.
     [821]    Tattha    katamā   ajjhattārammaṇā   paññā   ajjhatte
dhamme   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   ajjhattārammaṇā   paññā  .
Tattha   katamā   bahiddhārammaṇā   paññā   bahiddhā  dhamme  ārabbha  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   bahiddhārammaṇā   paññā   .   tattha   katamā   ajjhatta-
bahiddhārammaṇā    paññā    ajjhattabahiddhā    dhamme    ārabbha   yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.
                  Evaṃ tividhena ñāṇavatthu.
     [822]   Tattha   katamaṃ   kammassakataṃ   ñāṇaṃ   atthi   dinnaṃ  atthi
yiṭṭhaṃ   atthi   hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko  atthi
ayaṃ   loko   atthi   paro   loko   atthi  mātā  atthi  pitā  atthi
sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   yā   evarūpā   paññā   pajānanā   .pe.
Amoho    dhammavicayo    sammādiṭṭhi   idaṃ   vuccati   kammassakataṃ   ñāṇaṃ
ṭhapetvā    saccānulomikaṃ   ñāṇaṃ   sabbāpi   sāsavā   kusalā   paññā
kammassakataṃ    ñāṇaṃ    .    tattha   katamaṃ   saccānulomikaṃ   ñāṇaṃ   rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti   vā   yā   evarūpī  anulomikā
khanti    diṭṭhi   ruci   muti   pekkhā   dhammanijjhānakkhanti   idaṃ   vuccati
saccānulomikaṃ    ñāṇaṃ    .    catūsu   maggesu   paññā   maggasamaṅgissa
ñāṇaṃ. Catūsu phalesu paññā phalasamaṅgissa ñāṇaṃ.
     [823]   Maggasamaṅgissa   ñāṇaṃ  dukkhepetaṃ  ñāṇaṃ  dukkhasamudayepetaṃ
ñāṇaṃ    dukkhanirodhepetaṃ    ñāṇaṃ    dukkhanirodhagāminiyā    paṭipadāyapetaṃ
ñāṇaṃ   .   tattha   katamaṃ   dukkhe  ñāṇaṃ  dukkhaṃ  ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati   dukkhe   ñāṇaṃ   .   dukkhasamudayaṃ   ārabbha   .pe.  dukkhanirodhaṃ
ārabbha   .pe.   dukkhanirodhagāminiṃ   paṭipadaṃ   ārabbha   yā   uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
     [824]      Kāmāvacarakusalābyākate     paññā     kāmāvacarā
paññā     rūpāvacarakusalābyākate     paññā     rūpāvacarā     paññā
arūpāvacarakusalābyākate        paññā       arūpāvacarā       paññā
catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.
     [825]   Tattha  katamaṃ  dhamme  ñāṇaṃ  catūsu  maggesu  catūsu  phalesu
paññā   dhamme   ñāṇaṃ   .   so   iminā   dhammena  ñātena  diṭṭhena
pattena   viditena   pariyogāḷhena   atītānāgate   nayaṃ  neti  ye  hi
keci   atītamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ  abbhaññiṃsu
dukkhasamudayaṃ     abbhaññiṃsu     dukkhanirodhaṃ    abbhaññiṃsu    dukkhanirodhagāminiṃ
paṭipadaṃ    abbhaññiṃsu    imaññeva    te    dukkhaṃ   abbhaññiṃsu   imaññeva
te    dukkhasamudayaṃ   abbhaññiṃsu   imaññeva   te   dukkhanirodhaṃ   abbhaññiṃsu
imaññeva   te   dukkhanirodhagāminiṃ   paṭipadaṃ   abbhaññiṃsu   ye   hi  keci
anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ   abhijānissanti
dukkhasamudayaṃ        abhijānissanti        dukkhanirodhaṃ       abhijānissanti
dukkhanirodhagāminiṃ    paṭipadaṃ    abhijānissanti    imaññeva    te    dukkhaṃ
abhijānissanti      imaññeva      te     dukkhasamudayaṃ     abhijānissanti
imaññeva     te     dukkhanirodhaṃ     abhijānissanti    imaññeva    te
dukkhanirodhagāminiṃ     paṭipadaṃ    abhijānissantīti    yā    tattha    paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
anvaye ñāṇaṃ.
     {825.1}  Tattha katamaṃ paricce ñāṇaṃ idha bhikkhu parasattānaṃ parapuggalānaṃ
cetasā  ceto  paricca  pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti
vītarāgaṃ  vā  cittaṃ  vītarāgaṃ  cittanti  pajānāti  sadosaṃ  vā cittaṃ sadosaṃ
cittanti  pajānāti  vītadosaṃ  vā  cittaṃ  vītadosaṃ  cittanti pajānāti samohaṃ
vā  cittaṃ  samohaṃ  cittanti  pajānāti  vītamohaṃ  vā cittaṃ vītamohaṃ cittanti
Pajānāti   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānāti  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānāti  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
pajānāti   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānāti  anuttaraṃ
vā   cittaṃ   anuttaraṃ   cittanti  pajānāti  samāhitaṃ  vā  cittaṃ  samāhitaṃ
cittanti   pajānāti   asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  cittanti  pajānāti
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajānātīti   yā   tattha   paññā  pajānanā  .pe.
Amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati   paricce   ñāṇaṃ  .
Ṭhapetvā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ   paricce   ñāṇaṃ  avasesā
paññā sammatiñāṇaṃ.
     [826]  Tattha  katamā paññā ācayāya no apacayāya kāmāvacarakusale
paññā   ācayāya   no  apacayāya  .  catūsu  maggesu  paññā  apacayāya
no    ācayāya    .    rūpāvacarārūpāvacarakusale    paññā   ācayāya
ceva apacayāya ca. Avasesā paññā neva ācayāya no apacayāya.
     [827]   Tattha   katamā  paññā  nibbidāya  no  paṭivedhāya  yāya
paññāya   kāmesu   vītarāgo   hoti   na  ca  abhiññāyo  paṭivijjhati  na
ca   saccāni   ayaṃ   vuccati   paññā   nibbidāya   no   paṭivedhāya .
Sveva   paññāya   kāmesu   vītarāgo   samāno   abhiññāyo  paṭivijjhati
na   ca   saccāni   ayaṃ   vuccati  paññā  paṭivedhāya  no  nibbidāya .
Catūsu   maggesu   paññā   nibbidāya  ceva  paṭivedhāya  ca  .  avasesā
paññā neva nibbidāya no paṭivedhāya.
     [828]   Tattha   katamā   hānabhāginī   paññā   paṭhamassa  jhānassa
lābhiṃ   kāmasahagatā   saññāmanasikārā   samudācaranti   hānabhāginī  paññā
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāginī    paññā   avitakkasahagatā
saññāmanasikārā    samudācaranti    visesabhāginī   paññā   nibbidāsahagatā
saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.
     {828.1}  Dutiyassa  jhānassa  lābhiṃ  vitakkasahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā    upekkhāsahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.2}   Tatiyassa   jhānassa  lābhiṃ  pītisahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā   adukkhamasukhasahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.3}    Catutthassa    jhānassa   lābhiṃ   sukhasahagatā   saññā-
manasikārā     samudācaranti     hānabhāginī     paññā     tadanudhammatā
sati     santiṭṭhati     ṭhitibhāginī     paññā    ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
Nibbedhabhāginī paññā
     {828.4}     .    ākāsānañcāyatanassa    lābhiṃ    rūpasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     viññānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.5}   Viññāṇañcāyatanassa   lābhiṃ   ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     ākiñcaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.6}    Ākiñcaññāyatanassa    lābhiṃ   viññāṇañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati    santiṭṭhati    ṭhitibhāginī    paññā    nevasaññānāsaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     [829]    Tattha   katamā   catasso   paṭisambhidā   atthapaṭisambhidā
dhammapaṭisambhidā      niruttipaṭisambhidā      paṭibhāṇapaṭisambhidā      atthe
ñāṇaṃ     atthapaṭisambhidā     dhamme    ñāṇaṃ    dhammapaṭisambhidā    tatra
dhammaniruttābhilāpe     ñāṇaṃ     niruttipaṭisambhidā     ñāṇesu     ñāṇaṃ
Paṭibhāṇapaṭisambhidā. Imā catasso paṭisambhidā.
     [830]    Tattha   katamā   catasso   paṭipadā   dukkhā   paṭipadā
dandhābhiññā     paññā     dukkhā    paṭipadā    khippābhiññā    paññā
sukhā    paṭipadā   dandhābhiññā   paññā   sukhā   paṭipadā   khippābhiññā
paññā    .   tattha   katamā   dukkhā   paṭipadā   dandhābhiññā   paññā
kicchena   kasirena   samādhiṃ  uppādentassa  dandhaṃ  taṇṭhānaṃ  abhijānantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi ayaṃ vuccati dukkhā paṭipadā dandhābhiññā paññā.
     {830.1}  Tattha  katamā  dukkhā paṭipadā khippābhiññā paññā kicchena
kasirena   samādhiṃ   uppādentassa   khippaṃ   taṇṭhānaṃ   abhijānantassa  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   dukkhā   paṭipadā   khippābhiññā  paññā  .  tattha  katamā
sukhā    paṭipadā   dandhābhiññā   paññā   akicchena   akasirena   samādhiṃ
uppādentassa   dandhaṃ   taṇṭhānaṃ   abhijānantassa   yā  uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sukhā   paṭipadā   dandhābhiññā   paññā  .  tattha  katamā  sukhā  paṭipadā
khippābhiññā    paññā    akicchena   akasirena   samādhiṃ   uppādentassa
khippaṃ    taṇṭhānaṃ    abhijānantassa   yā   uppajjati   paññā   pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ  vuccati  sukhā  paṭipadā
khippābhiññā paññā. Imā catasso paṭipadā.
     [831]    Tattha    katamāni    cattāri    ārammaṇāni   parittā
parittārammaṇā     paññā     parittā     appamāṇārammaṇā     paññā
appamāṇā    parittārammaṇā    paññā    appamāṇā   appamāṇārammaṇā
paññā   .   tattha   katamā   parittā  parittārammaṇā  paññā  samādhissa
na   nikāmalābhissa   ārammaṇaṃ   thokaṃ   pharantassa  yā  uppajjati  paññā
pajānanā   .pe.  amoho  dhammavicayo  sammādiṭṭhi  ayaṃ  vuccati  parittā
parittārammaṇā   paññā   .   tattha   katamā  parittā  appamāṇārammaṇā
paññā    samādhissa    na   nikāmalābhissa   ārammaṇaṃ   vipulaṃ   pharantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati   parittā   appamāṇārammaṇā   paññā  .
Tattha     katamā    appamāṇā    parittārammaṇā    paññā    samādhissa
nikāmalābhissa    ārammaṇaṃ   thokaṃ   pharantassa   yā   uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
appamāṇā    parittārammaṇā   paññā   .   tattha   katamā   appamāṇā
appamāṇārammaṇā     paññā     samādhissa    nikāmalābhissa    ārammaṇaṃ
vipulaṃ   pharantassa   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   appamāṇā   appamāṇārammaṇā
paññā. Imāni cattāri ārammaṇāni.
     [832]  Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ jarāmaraṇasamudayepetaṃ
ñāṇaṃ       jarāmaraṇanirodhepetaṃ      ñāṇaṃ      jarāmaraṇanirodhagāminiyā
Paṭipadāyapetaṃ   ñāṇaṃ   .   tattha   katamaṃ   jarāmaraṇe   ñāṇaṃ  jarāmaraṇaṃ
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   idaṃ   vuccati  jarāmaraṇe  ñāṇaṃ  .  jarāmaraṇasamudayaṃ  ārabbha
.pe.     jarāmaraṇanirodhaṃ     ārabbha    .pe.    jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo     sammādiṭṭhi     idaṃ     vuccati    jarāmaraṇanirodhagāminiyā
paṭipadāya   ñāṇaṃ   .   maggasamaṅgissa   ñāṇaṃ  jātiyāpetaṃ  ñāṇaṃ  .pe.
Bhavepetaṃ   ñāṇaṃ   .pe.   upādānepetaṃ   ñāṇaṃ   .pe.  taṇhāyapetaṃ
ñāṇaṃ   .pe.   vedanāyapetaṃ   ñāṇaṃ   .pe.  phassepetaṃ  ñāṇaṃ  .pe.
Saḷāyatanepetaṃ   ñāṇaṃ  .pe.  nāmarūpepetaṃ  ñāṇaṃ  .pe.  viññāṇepetaṃ
ñāṇaṃ    .pe.    saṅkhāresupetaṃ    ñāṇaṃ    saṅkhārasamudayepetaṃ   ñāṇaṃ
saṅkhāranirodhepetaṃ     ñāṇaṃ     saṅkhāranirodhagāminiyā     paṭipadāyapetaṃ
ñāṇaṃ  .  tattha  katamaṃ  saṅkhāresu  ñāṇaṃ  saṅkhāre  ārabbha yā uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati  saṅkhāresu  ñāṇaṃ  .  saṅkhārasamudayaṃ  ārabbha  .pe. Saṅkhāranirodhaṃ
ārabbha   .pe.   saṅkhāranirodhagāminiṃ   paṭipadaṃ   ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.
                 Evaṃ catubbidhena ñāṇavatthu.
     [833]    Tattha   katamo   pañcaṅgiko   sammāsamādhi   pītipharaṇatā
sukhapharaṇatā    cetopharaṇatā    ālokapharaṇatā    paccavekkhaṇānimittaṃ  .
Dvīsu   jhānesu   paññā   pītipharaṇatā   tīsu  jhānesu  paññā  sukhapharaṇatā
paracitte    ñāṇaṃ    cetopharaṇatā   dibbacakkhu   ālokapharaṇatā   tamhā
tamhā   samādhimhā   vuṭṭhitassa  paccavekkhaṇāñāṇaṃ  paccavekkhaṇānimittaṃ .
Ayaṃ vuccati pañcaṅgiko sammāsamādhi.
     [834]   Tattha   katamo   pañcañāṇiko   sammāsamādhi  ayaṃ  samādhi
paccuppannasukho   ceva   āyatiṃ   ca   sukhavipākoti   paccattaññeva  ñāṇaṃ
uppajjati    ayaṃ    samādhi   ariyo   nirāmisoti   paccattaññeva   ñāṇaṃ
uppajjati    ayaṃ    samādhi    akāpurisasevitoti    paccattaññeva   ñāṇaṃ
uppajjati     ayaṃ     samādhi     santo    paṇīto    paṭippassaddhiladdho
ekodibhāvādhigato   na  ca  sasaṅkhāranigayhavāritavatoti  1-  paccattaññeva
ñāṇaṃ  uppajjati  so  kho  panāhaṃ  imaṃ  samādhiṃ  satova samāpajjāmiṃ satova
vuṭṭhahāmīti    paccattaññeva    ñāṇaṃ    uppajjati    ayaṃ    pañcañāṇiko
sammāsamādhi.
                 Evaṃ pañcavidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 438-452. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8855              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8855              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=804&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=801              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]