ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                  Tattha katamo saṅkhārakkhandho
     [64]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi

--------------------------------------------------------------------------------------------- page45.

Kusalo atthi akusalo atthi abyākato . catuvidhena saṅkhārakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno. Pañcavidhena saṅkhārakkhandho atthi sukhindriyasampayutto atthi dukkhindriyasampayutto atthi somanassindriyasampayutto atthi domanassindriyasampayutto atthi upekkhindriyasampayutto . chabbidhena saṅkhārakkhandho cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā evaṃ chabbidhena saṅkhārakkhandho . Sattavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe. Kāyasamphassajā cetanā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā evaṃ sattavidhena saṅkhārakkhandho. {64.1} Aṭṭhavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe. Kāyasamphassajā cetanā atthi sukhasahagatā atthi dukkhasahagatā manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā evaṃ aṭṭhavidhena saṅkhārakkhandho. Navavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe. manodhātusamphassajā cetanā manoviññāṇadhātusamphassajā cetanā atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena saṅkhārakkhandho . dasavidhena saṅkhārakkhandho cakkhusamphassajā cetanā .pe. Kāyasamphassajā cetanā atthi sukhasahagatā atthi dukkhasahagatā manodhātu- samphassajā cetanā manoviññāṇadhātusamphassajā cetanā atthi kusalā

--------------------------------------------------------------------------------------------- page46.

Atthi akusalā atthi abyākatā evaṃ dasavidhena saṅkhārakkhandho. [65] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro atthi pītisahagato atthi sukhasahagato atthi {65.1} upekkhāsahagato atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanena- nabhāvanāyapahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi atthi sekkho atthi asekkho atthi neva sekkho nāsekkho atthi paritto atthi mahaggato atthi appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo atthi maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno

--------------------------------------------------------------------------------------------- page47.

Atthi uppādī atthi atīto atthi anāgato atthi paccuppanno atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. [66] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi sahetuko atthi ahetuko atthi hetusampayutto atthi hetuvippayutto atthi hetu ceva sahetuko ca atthi sahetuko ceva na ca hetu atthi hetu ceva hetusampayutto ca atthi hetusampayutto ceva na ca hetu atthi na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi āsavo atthi no āsavo atthi sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto atthi āsavo ceva sāsavo ca atthi sāsavo ceva no ca āsavo atthi {66.1} āsavo ceva āsavasampayutto ca atthi āsavasampayutto ceva no ca āsavo atthi āsavavippayuttasāsavo atthi āsavavippayutta- anāsavo atthi saññojanaṃ atthi no saññojanaṃ atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto atthi saññojana- vippayutto atthi saññojanañceva saññojaniyo ca atthi saññojaniyo ceva no ca saññojanaṃ atthi saññojanañceva saññojanasampayutto ca atthi

--------------------------------------------------------------------------------------------- page48.

Saññojanasampayutto ceva no ca saññojanaṃ atthi saññojana- vippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi gantho atthi no gantho atthi ganthaniyo atthi aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi gantho ceva ganthaniyo ca atthi ganthaniyo ceva no ca gantho atthi gantho ceva ganthasampayutto ca atthi ganthasampayutto ceva no ca gantho atthi ganthavippayuttaganthaniyo atthi ganthavippayuttaaganthaniyo atthi ogho atthi no ogho atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto atthi ogho ceva oghaniyo ca atthi oghaniyo ceva no ca ogho atthi {66.2} ogho ceva oghasampayutto ca atthi oghasampayutto ceva no ca ogho atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi yogo atthi no yogo atthi yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto atthi yogo ceva yoganiyo ca atthi yoganiyo ceva no ca yogo atthi yogo ceva yogasampayutto ca atthi yogasampayutto ceva no ca yogo atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi {66.3} nīvaraṇaṃ atthi no nīvaraṇaṃ atthi nīvaraṇiyo atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇañceva nīvaraṇiyo ca atthi nīvaraṇiyo ceva no ca nīvaraṇaṃ atthi nīvaraṇañceva nīvaraṇasampayutto ca atthi nīvaraṇasampayutto ceva no ca nīvaraṇaṃ atthi nīvaraṇavippayuttanīvaraṇiyo

--------------------------------------------------------------------------------------------- page49.

Atthi nīvaraṇavippayuttaanīvaraṇiyo atthi parāmāso atthi no parāmāso atthi parāmaṭṭho atthi aparāmaṭṭho atthi parāmāsasampayutto atthi parāmāsavippayutto atthi parāmāso ceva parāmaṭṭho ca atthi parāmaṭṭho ceva no ca parāmāso atthi parāmāsavippayuttaparāmaṭṭho atthi parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno atthi upādānaṃ atthi no upādānaṃ atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto atthi upādānavippayutto atthi upādānañceva upādāniyo ca atthi upādāniyo ceva no ca upādānaṃ atthi upādānañceva upādānasampayutto ca atthi {66.4} upādānasampayutto ceva no ca upādānaṃ atthi upādānavippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo atthi kileso atthi no kileso atthi saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto atthi kileso ceva saṅkilesiko ca atthi saṅkilesiko ceva no ca kileso atthi kileso ceva saṅkiliṭṭho ca atthi saṅkiliṭṭho ceva no ca kileso atthi kileso ceva kilesasampayutto ca atthi kilesasampayutto ceva no ca kileso atthi kilesavippayuttasaṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko atthi na dassanena pahātabbahetuko atthi

--------------------------------------------------------------------------------------------- page50.

Bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi {66.5} savitakko atthi avitakko atthi savicāro atthi avicāro atthi sappītiko atthi appītiko atthi pītisahagato atthi na pītisahagato atthi sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi na upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi anuttaro atthi saraṇo atthi araṇo . tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saṅkhārakkhandho. [67] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhena saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. Dukamūlakaṃ. [68] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena

--------------------------------------------------------------------------------------------- page51.

Saṅkhārakkhandho. {68.1} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhenasaṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena saṅkhārakkhandho . ekavidhena saṅkhārakkhandho cittasampayutto . Duvidhena saṅkhārakkhandho atthi hetu atthi na hetu. Tividhena saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena saṅkhārakkhandho . ekavidhena saṅkhārakkhandho cittasampayutto. Duvidhena saṅkhārakkhandho atthi saraṇo atthi araṇo . tividhena saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. Tikamūlakaṃ. [69] Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu . tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena saṅkhārakkhandho. {69.1} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi sahetuko atthi ahetuko . tividhena

--------------------------------------------------------------------------------------------- page52.

Saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.2} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena saṅkhārakkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipāka- navipākadhammadhammo .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.3} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu ceva sahetuko ca atthi sahetuko ceva na ca hetu . tividhena saṅkhārakkhandho atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo .pe. evaṃ dasavidhena saṅkhārakkhandho. {69.4} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu ceva hetusampayutto ca atthi hetusampayutto ceva na ca hetu . tividhena saṅkhārakkhandho atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.5} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi na hetu sahetuko atthi na hetu ahetuko. Tividhena saṅkhārakkhandho atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.6} Ekavidhena saṅkhārakkhandho cittasampayutto .

--------------------------------------------------------------------------------------------- page53.

Duvidhena saṅkhārakkhandho atthi lokiyo atthi lokuttaro . tividhena saṅkhārakkhandho atthi pītisahagato atthi sukhasahagato atthi upekkhāsahagato .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.7} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi kenaci viññeyyo atthi kenaci na viññeyyo. Tividhena saṅkhārakkhandho atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe. evaṃ dasavidhena saṅkhārakkhandho. {69.8} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi āsavo atthi no āsavo. Tividhena saṅkhārakkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko .pe. evaṃ dasavidhena saṅkhārakkhandho. {69.9} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi sāsavo atthi anāsavo . Tividhena saṅkhārakkhandho atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.10} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi āsavasampayutto atthi āsavavippayutto . Tividhena saṅkhārakkhandho atthi sekkho atthi asekkho atthi nevasekkho nāsekkho .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.11} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi āsavo ceva sāsavo ca atthi sāsavo ceva no ca

--------------------------------------------------------------------------------------------- page54.

Āsavo . tividhena saṅkhārakkhandho atthi paritto atthi mahaggato atthi appamāṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.12} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi āsavo ceva āsavasampayutto ca atthi āsavasampayutto ceva no ca āsavo. Tividhena saṅkhārakkhandho atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo .pe. evaṃ dasvidhena saṅkhārakkhandho. {69.13} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo. Tividhena saṅkhārakkhandho atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.14} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanaṃ atthi no saññojanaṃ . tividhena saṅkhārakkhandho atthi micchattaniyato atthi sammattaniyato atthi aniyato .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.15} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena saṅkhārakkhandho atthi maggārammaṇo atthi maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.16} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanasampayutto atthi saññojanavippayutto . Tividhena saṅkhārakkhandho atthi uppanno atthi anuppanno atthi uppādī .pe. evaṃ dasavidhena saṅkhārakkhandho . ekavidhena saṅkhārakkhandho

--------------------------------------------------------------------------------------------- page55.

Cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanañceva saññojaniyo ca atthi saññojaniyo ceva no ca saññojanaṃ . Tividhena saṅkhārakkhandho atthi atīto atthi anāgato atthi paccuppanno .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.17} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanañceva saññojanasampayutto ca atthi saññojanasampayutto ceva no ca saññojanaṃ . tividhena saṅkhārakkhandho atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. {69.18} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo . tividhena saṅkhārakkhandho atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. evaṃ dasavidhena saṅkhārakkhandho. {69.19} Ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi gantho atthi no gantho. Tividhena saṅkhārakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho. Ubhatovaḍḍhakaṃ. [70] Sattavidhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho. Aparopi sattavidhena

--------------------------------------------------------------------------------------------- page56.

Saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho. [71] Catuvīsatividhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa- paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato cakkhusamphassajā cetanā .pe. manosamphassajā cetanā evaṃ catuvīsatividhena saṅkhārakkhandho . aparopi catuvīsatividhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe. Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. Kāyasamphassapaccayā .pe. Manosamphassapaccayā saṅkhārakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhusamphassajā cetanā .pe. Manosamphassajā cetanā evaṃ catuvīsatividhena saṅkhārakkhandho.

--------------------------------------------------------------------------------------------- page57.

[72] Tiṃsavidhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. Manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā cetanā .pe. Manosamphassajā cetanā evaṃ tiṃsavidhena saṅkhārakkhandho. [73] Bahuvidhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā cetanā .pe. manosamphassajā cetanā evaṃ bahuvidhena saṅkhārakkhandho . aparopi bahuvidhena saṅkhārakkhandho cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro

--------------------------------------------------------------------------------------------- page58.

Atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. Kāyasamphassapaccayā .pe. manosamphassapaccayā saṅkhārakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā cetanā .pe. manosamphassajā cetanā evaṃ bahuvidhena saṅkhārakkhandho. Ayaṃ vuccati saṅkhārakkhandho.


             The Pali Tipitaka in Roman Character Volume 35 page 44-58. https://84000.org/tipitaka/read/roman_read.php?B=35&A=899&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=899&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=64&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=64              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]