ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                  Sampayogavippayogapadaniddeso
     [224]   Rūpakkhandho   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttoti   .   natthi   .   katīhi   vippayutto   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayutto  ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [225]  Vedanākkhandho  saññākkhandho  saṅkhārakkhandho  tīhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   sampayutto  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [226]  Viññāṇakkhandho  tīhi  khandhehi  sampayutto  ekenāyatanena
ekāya   dhātuyā  kehici  sampayutto  .  katīhi  vippayutto  .  ekena
khandhena    dasahāyatanehi   dasahi   dhātūhi   vippayutto   ekenāyatanena
ekāya dhātuyā kehici vippayutto.
     [227]   Cakkhvāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   sampayuttanti .
Natthi   .   katīhi  vippayuttaṃ  .  catūhi  khandhehi  ekenāyatanena  sattahi
dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [228]   Manāyatanaṃ   tīhi   khandhehi   sampayuttaṃ   ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena    dasahāyatanehi    dasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [229]  Cakkhudhātu  .pe.  phoṭṭhabbadhātu  sampayuttāti  .  natthi.
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [230]    Cakkhuviññāṇadhātu   .pe.   manodhātu   manoviññāṇadhātu
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā   .   katīhi   vippayuttā  .  ekena  khandhena  dasahāyatanehi
soḷasahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttā.
     [231]   Samudayasaccaṃ   maggasaccaṃ   tīhi   khandhehi  ekenāyatanena
Ekāya   dhātuyā  sampayuttaṃ  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici   sampayuttaṃ   .  katīhi  vippayuttaṃ  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena   ekāya
dhātuyā kehici vippayuttaṃ.
     [232]   Nirodhasaccaṃ   cakkhundriyaṃ   .pe.   kāyindriyaṃ  itthindriyaṃ
purisindriyaṃ   sampayuttanti   .   natthi   .   katīhi   vippayuttaṃ  .  catūhi
khandhehi   ekenāyatanena   sattahi   dhātūhi   vippayuttaṃ  ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [233]    Manindriyaṃ   tīhi   khandhehi   sampayuttaṃ   ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena    dasahāyatanehi    dasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [234]   Sukhindriyaṃ   dukkhindriyaṃ   somanassindriyaṃ   domanassindriyaṃ
tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā sampayuttaṃ ekenāyatanena
ekāya   dhātuyā   kehici   sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [235]   Upekkhindriyaṃ  tīhi  khandhehi  ekenāyatanena  chahi  dhātūhi
sampayuttaṃ   ekenāyatanena   ekāya   dhātuyā   kehici   sampayuttaṃ .
Katīhi   vippayuttaṃ  .  ekena  khandhena  dasahāyatanehi  ekādasahi  dhātūhi
Vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [236]  Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ
anaññātaññassāmītindriyaṃ    aññindriyaṃ    aññātāvindriyaṃ   avijjāpaccayā
saṅkhārā     tīhi    khandhehi    ekenāyatanena    ekāya    dhātuyā
sampayuttā   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā   .   katīhi   vippayuttā  .  ekena  khandhena  dasahāyatanehi
soḷasahi    dhātūhi    vippayuttā    ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [237]    Saṅkhārapaccayā    viññāṇaṃ    tīhi   khandhehi   sampayuttaṃ
ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttaṃ . Katīhi vippayuttaṃ.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttaṃ  ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     [238]   Saḷāyatanapaccayā   phasso   tīhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   sampayutto  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [239]  Phassapaccayā  vedanā  tīhi  khandhehi  ekenāyatanena sattahi
dhātūhi  sampayuttā  ekenāyatanena  ekāya  dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
Vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [240]     Vedanāpaccayā    taṇhā    taṇhāpaccayā    upādānaṃ
upādānapaccayā   kammabhavo   tīhi   khandhehi   ekenāyatanena   ekāya
dhātuyā    sampayutto    ekena   khandhena   ekenāyatanena   ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayutto   ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [241]   Rūpabhavo  sampayuttoti  .  natthi  .  katīhi  vippayutto .
Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayutto.
     [242]     Arūpabhavo     nevasaññānāsaññābhavo    catuvokārabhavo
sampayuttoti   .   natthi   .   katīhi   vippayutto  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayutto   ekenāyatanena  ekāya
dhātuyā kehici vippayutto.
     [243]   Asaññābhavo   ekavokārabhavo  paridevo  sampayuttoti .
Natthi   .   katīhi   vippayutto   .   catūhi   khandhehi   ekenāyatanena
sattahi   dhātūhi   vippayutto   ekenāyatanena  ekāya  dhātuyā  kehici
vippayutto.
     [244]   Soko   dukkhaṃ   domanassaṃ  tīhi  khandhehi  ekenāyatanena
ekāya   dhātuyā   sampayuttaṃ  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttaṃ   .   katīhi   vippayuttaṃ   .   ekena  khandhena  dasahāyatanehi
Soḷasahi   dhātūhi   vippayuttaṃ   ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttaṃ.
     [245]    Upāyāso    satipaṭṭhānaṃ   sammappadhānaṃ   tīhi   khandhehi
ekenāyatanena    ekāya    dhātuyā    sampayuttaṃ   ekena   khandhena
ekenāyatanena    ekāya    dhātuyā   kehici   sampayuttaṃ   .   katīhi
vippayuttaṃ  .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttaṃ
ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [246]   Iddhipādo   dvīhi  khandhehi  sampayutto  ekena  khandhena
ekenāyatanena  ekāya  dhātuyā  kehici sampayutto. Katīhi vippayutto.
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayutto
ekenāyatanena ekāya dhātuyā kehici vippayutto.
     [247]   Jhānaṃ   dvīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā
sampayuttaṃ   ekena   khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttaṃ  .  katīhi  vippayuttaṃ  .  ekena  khandhena dasahāyatanehi soḷasahi
dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     [248]   Appamaññā  pañcindriyāni  pañca  balāni  satta  bojjhaṅgā
ariyo  aṭṭhaṅgiko  maggo  tīhi  khandhehi  ekenāyatanena ekāya dhātuyā
sampayutto   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayutto  .  katīhi  vippayutto . Ekena khandhena dasahāyatanehi soḷasahi
dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     [249]  Phasso  cetanā  manasikāro  tīhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   sampayutto  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā   kehici  sampayutto  .  katīhi  vippayutto  .  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayutto   ekenāyatanena   ekāya
dhātuyā kehici vippayutto.
     [250]  Vedanā  saññā  tīhi  khandhehi ekenāyatanena sattahi dhātūhi
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [251]   Cittaṃ   tīhi  khandhehi  sampayuttaṃ  ekenāyatanena  ekāya
dhātuyā   kehici   sampayuttaṃ   .  katīhi  vippayuttaṃ  .  ekena  khandhena
dasahāyatanehi    dasahi    dhātūhi   vippayuttaṃ   ekenāyatanena   ekāya
dhātuyā kehici vippayuttaṃ.
     [252]   Adhimokkho   tīhi  khandhehi  ekenāyatanena  dvīhi  dhātūhi
sampayutto   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayutto   .   katīhi   vippayutto  .  ekena  khandhena  dasahāyatanehi
pannarasahi    dhātūhi    vippayutto   ekenāyatanena   ekāya   dhātuyā
kehici vippayutto.
     [253]    Kusalā    dhammā    akusalā   dhammā   katīhi   khandhehi
katīhāyatanehi    katīhi    dhātūhi   sampayuttāti   .   natthi   .   katīhi
Vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [254]   Sukhāya   vedanāya  sampayuttā  dhammā  dukkhāya  vedanāya
sampayuttā    dhammā   ekena   khandhena   sampayuttā   ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   pannarasahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [255]  Adukkhamasukhāya  vedanāya  sampayuttā  dhammā ekena khandhena
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi  vippayuttā  .  ekena  khandhena  dasahāyatanehi  ekādasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [256]  Vipākā  dhammā  sampayuttāti . Natthi. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [257]      Vipākadhammadhammā      saṅkiliṭṭhasaṅkilesikā     dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [258]   Nevavipākanavipākadhammadhammā   anupādinnupādāniyā   dhammā
sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici  khandhehi
Na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     [259]    Anupādinnānupādāniyā   dhammā   asaṅkiliṭṭhāsaṅkilesikā
dhammā   sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [260]   Savitakkasavicārā   dhammā   ekena   khandhena  sampayuttā
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [261]   Avitakkavicāramattā   dhammā   pītisahagatā  dhammā  ekena
khandhena  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi    vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [262]   Avitakkāvicārā  dhammā  sampayuttāti  .  natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi  na  kehici  āyatanehi  ekāya
dhātuyā vippayuttā.
     [263]    Sukhasahagatā    dhammā    ekena   khandhena   sampayuttā
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [264]   Upekkhāsahagatā   dhammā   ekena   khandhena  sampayuttā
Ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    ekādasahi   dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [265]  Dassanena  pahātabbā  dhammā  bhāvanāya  pahātabbā  dhammā
dassanena   pahātabbahetukā   dhammā   bhāvanāya  pahātabbahetukā  dhammā
ācayagāmino    dhammā    apacayagāmino    dhammā    sekkhā    dhammā
asekkhā    dhammā   mahaggatā   dhammā   sampayuttāti   .   natthi  .
Katīhi   vippayuttā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [266]   Appamāṇā   dhammā   paṇītā   dhammā   sampayuttāti  .
Natthi   .   katīhi   vippayuttā   .   na   kehici   khandhehi  na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [267]   Parittārammaṇā   dhammā  sampayuttāti  .  natthi  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [268]    Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā
hīnā   dhammā  micchattaniyatā  dhammā  sammattaniyatā  dhammā  maggārammaṇā
dhammā       maggahetukā       dhammā      maggādhipatino      dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
Dhātuyā kehici vippayuttā.
     [269]   Anuppannā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi   na  kehici  āyatanehi  pañcahi
dhātūhi vippayuttā.
     [270]     Atītārammaṇā     dhammā    anāgatārammaṇā    dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [271]    Paccuppannārammaṇā    dhammā   ajjhattārammaṇā   dhammā
bahiddhārammaṇā        dhammā       ajjhattabahiddhārammaṇā       dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi  dasahi  dhātūhi  vippayuttā  ekenāyatanena  ekāya dhātuyā
kehici vippayuttā.
     [272]    Sanidassanasappaṭighā    dhammā   anidassanasappaṭighā   dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [273]   Hetū   dhammā   hetū  ceva  sahetukā  ca  dhammā  hetū
ceva  hetusampayuttā  ca  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya  dhātuyā
Kehici    sampayuttā   .   katīhi   vippayuttā   .   ekena   khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [274]   Sahetukā  dhammā  hetusampayuttā  dhammā  sampayuttāti .
Natthi   .   katīhi   vippayuttā   .   ekena   khandhena   dasahāyatanehi
soḷasahi    dhātūhi    vippayuttā    ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [275]   Sahetukā   ceva   na   ca  hetū  dhammā  hetusampayuttā
ceva   na   ca   hetū   dhammā   na   hetū  sahetukā  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [276]    Appaccayā    dhammā    asaṅkhatā   dhammā   sanidassanā
dhammā    sappaṭighā    dhammā    rūpino    dhammā    sampayuttāti   .
Natthi   .  katīhi  vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi
dhātūhi    vippayuttā    ekenāyatanena    ekāya    dhātuyā   kehici
vippayuttā.
     [277]   Lokuttarā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā   .  na  kehici  khandhehi  na  kehici  āyatanehi  chahi  dhātūhi
vippayuttā.
     [278]   Āsavā   dhammā   āsavā   ceva   sāsavā  ca  dhammā
āsavā    ceva    āsavasampayuttā    ca    dhammā    tīhi    khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  soḷasahi dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [279]   Anāsavā   dhammā   āsavavippayuttā   anāsavā   dhammā
sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici  khandhehi
na kehici āyatanehi chahi dhātūhi vippayuttā.
     [280]   Āsavasampayuttā   dhammā   sampayuttāti   .   natthi  .
Katīhi   vippayuttā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [281]   Āsavasampayuttā  ceva  no  ca  āsavā  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [282]    Saññojanā   dhammā   ganthā   dhammā   oghā   dhammā
yogā    dhammā    nīvaraṇā   dhammā   parāmāsā   dhammā   parāmāsā
ceva   parāmaṭṭhā   ca   dhammā  tīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā    sampayuttā    ekena   khandhena   ekenāyatanena   ekāya
Dhātuyā    kehici   sampayuttā   .   katīhi   vippayuttā   .   ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [283]    Aparāmaṭṭhā   dhammā   parāmāsavippayuttā   aparāmaṭṭhā
dhammā    sampayuttāti    .   natthi   .   katīhi   vippayuttā   .   na
kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [284]  Parāmāsasampayuttā  dhammā  ekena khandhena ekenāyatanena
ekāya    dhātuyā   kehici   sampayuttā   .   katīhi   vippayuttā  .
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [285]   Sārammaṇā   dhammā   sampayuttāti   .   natthi  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [286]     Anārammaṇā     dhammā     cittavippayuttā     dhammā
cittavisaṃsaṭṭhā   dhammā   upādā   dhammā   sampayuttāti   .   natthi .
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [287]   Cittā  dhammā  tīhi  khandhehi  sampayuttā  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena    dasahāyatanehi   dasahi   dhātūhi   vippayuttā   ekenāyatanena
Ekāya dhātuyā kehici vippayuttā.
     [288]   Cetasikā   dhammā   cittasampayuttā   dhammā  cittasaṃsaṭṭhā
dhammā     cittasaṃsaṭṭhasamuṭṭhānā     dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhuno
dhammā       cittasaṃsaṭṭhasamuṭṭhānānuparivattino       dhammā      ekena
khandhena    ekenāyatanena    sattahi   dhātūhi   sampayuttā   .   katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [289]   Anupādinnā   dhammā   sampayuttāti   .  natthi  .  katīhi
vippayuttā   .   na   kehici   khandhehi   na  kehici  āyatanehi  pañcahi
dhātūhi vippayuttā.
     [290]   Upādānā   dhammā   kilesā   dhammā   kilesā   ceva
saṅkilesikā   ca  dhammā  kilesā  ceva  saṅkiliṭṭhā  ca  dhammā  kilesā
ceva   kilesasampayuttā   ca   dhammā   tīhi   khandhehi   ekenāyatanena
ekāya    dhātuyā    sampayuttā   ekena   khandhena   ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [291]     Asaṅkilesikā     dhammā    kilesavippayuttā    dhammā
asaṅkilesikā   dhammā   sampayuttāti  .  natthi  .  katīhi  vippayuttā .
Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [292]     Saṅkiliṭṭhā     dhammā     kilesasampayuttā     dhammā
sampayuttāti   .   natthi   .   katīhi   vippayuttā  .  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [293]  Saṅkiliṭṭhā  ceva  no  ca  kilesā  dhammā kilesasampayuttā
ceva   no   ca   kilesā   dhammā   ekena  khandhena  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [294]    Dassanena   pahātabbā   dhammā   bhāvanāya   pahātabbā
dhammā   dassanena   pahātabbahetukā   dhammā  bhāvanāya  pahātabbahetukā
dhammā    sampayuttāti    .    natthi    .    katīhi    vippayuttā  .
Ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [295]   Savitakkā   dhammā   savicārā   dhammā  ekena  khandhena
ekenāyatanena    ekāya   dhātuyā   kehici   sampayuttā   .   katīhi
vippayuttā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [296]   Avitakkā   dhammā   avicārā   dhammā   sampayuttāti .
Natthi  .  katīhi  vippayuttā  .  na  kehici  khandhehi  na kehici āyatanehi
Ekāya dhātuyā vippayuttā.
     [297]    Sappītikā    dhammā    pītisahagatā    dhammā    ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā    .   ekena   khandhena   dasahāyatanehi   soḷasahi   dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [298]    Sukhasahagatā    dhammā    ekena   khandhena   sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    pannarasahi    dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [299]   Upekkhāsahagatā   dhammā   ekena   khandhena  sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena    khandhena    dasahāyatanehi    ekādasahi   dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [300]   Na   kāmāvacarā  dhammā  apariyāpannā  dhammā  anuttarā
dhammā   sampayuttāti   .   natthi   .  katīhi  vippayuttā  .  na  kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [301]    Rūpāvacarā   dhammā   arūpāvacarā   dhammā   niyyānikā
dhammā   niyatā   dhammā   saraṇā   dhammā  katīhi  khandhehi  katīhāyatanehi
katīhi   dhātūhi  sampayuttāti  .  natthi  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā  ekenāyatanena
Ekāya dhātuyā kehici vippayuttā.
               Sampayogavippayogapadaniddeso niṭṭhito.
                     -------------



             The Pali Tipitaka in Roman Character Volume 36 page 53-70. https://84000.org/tipitaka/read/roman_read.php?B=36&A=1048              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=1048              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=224&items=78              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=360              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=360              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]