ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                Vippayuttenavippayuttapadaniddeso
     [349]   Rūpakkhandhena  ye  dhammā  vippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi
dhātūhi   vippayuttā   .   te   dhammā  catūhi  khandhehi  ekenāyatanena
sattahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya  dhātuyā  kehici
vippayuttā.
     [350]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye  dhammā  viññāṇakkhandhena  ye  dhammā  manāyatanena
ye   dhammā   vippayuttā   tehi  dhammehi  ye  dhammā  vippayuttā  te
dhammā   ekena   khandhena   dasahāyatanehi   dasahi   dhātūhi   vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [351]  Cakkhvāyatanena  ye  dhammā  .pe.  phoṭṭhabbāyatanena  ye
dhammā   cakkhudhātuyā   ye  dhammā  .pe.  phoṭṭhabbadhātuyā  ye  dhammā
vippayuttā   tehi   dhammehi  ye  dhammā  vippayuttā  te  dhammā  catūhi
khandhehi   ekenāyatanena   sattahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [352]   Cakkhuviññāṇadhātuyā  ye  dhammā  .pe.  manodhātuyā  ye
dhammā   manoviññāṇadhātuyā   ye   dhammā   samudayasaccena   ye  dhammā
maggasaccena   ye   dhammā   vippayuttā   tehi   dhammehi   ye  dhammā
vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [353]  Nirodhasaccena  ye  dhammā  cakkhundriyena  ye dhammā .pe.
Kāyindriyena   ye   dhammā   itthindriyena   ye  dhammā  purisindriyena
ye   dhammā   vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā
te   dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [354]   Manindriyena  ye  dhammā  vippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   te  dhammā  ekena  khandhena  dasahāyatanehi  dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [355]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena  ye  dhammā  domanassindriyena  ye  dhammā  vippayuttā
Tehi   dhammehi   ye  dhammā  vippayuttā  te  dhammā  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [356]   Upekkhindriyena   ye  dhammā  vippayuttā  tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  ekena  khandhena  dasahāyatanehi
ekādasahi    dhātūhi   vippayuttā   ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [357]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā   saṅkhārehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye
dhammā  vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [358]   Saṅkhārapaccayā   viññāṇena  ye  dhammā  saḷāyatanapaccayā
phassena   ye   dhammā   phassapaccayā  vedanāya  ye  dhammā  vippayuttā
tehi   dhammehi   ye  dhammā  vippayuttā  te  dhammā  ekena  khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayuttā   ekenāyatanena   ekāya
dhātuyā kehici vippayuttā.
     [359]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
Upādānena   ye   dhammā   kammabhavena   ye  dhammā  vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [360]   Rūpabhavena   ye   dhammā  vippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   na   kehici   khandhehi   na  kehici
āyatanehi tīhi dhātūhi vippayuttā.
     [361]   Asaññābhavena  ye  dhammā  ekavokārabhavena  ye  dhammā
paridevena   ye   dhammā   vippayuttā   tehi   dhammehi   ye   dhammā
vippayuttā   te  dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [362]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
dhammā   catuvokārabhavena   ye   dhammā   sokena  ye  dhammā  dukkhena
ye   dhammā   domanassena   ye   dhammā   upāyāsena   ye   dhammā
satipaṭṭhānena   ye   dhammā   sammappadhānena   ye  dhammā  iddhipādena
ye   dhammā   jhānena   ye   dhammā  appamaññāya  ye  dhammā  pañcahi
indriyehi    ye    dhammā    pañcahi   balehi   ye   dhammā   sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā
ekena    khandhena    dasahāyatanehi    soḷasahi    dhātūhi    vippayuttā
Ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [363]   Phassena   ye   dhammā   vedanāya  ye  dhammā  saññāya
ye   dhammā   cetanāya  ye  dhammā  cittena  ye  dhammā  manasikārena
ye   dhammā   vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā
te   dhammā   ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [364]   Adhimokkhena   ye   dhammā   vippayuttā   tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  ekena  khandhena  dasahāyatanehi
pannarasahi    dhātūhi    vippayuttā   ekenāyatanena   ekāya   dhātuyā
kehici vippayuttā.
     [365]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā   te
dhammā   ekena   khandhena   dasahāyatanehi   soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [366]   Sukhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā
dukkhāya   vedanāya  sampayuttehi  dhammehi  ye  dhammā  vippayuttā  tehi
dhammehi  ye  dhammā  vippayuttā  te dhammā ekena khandhena dasahāyatanehi
pannarasahi      dhātūhi      vippayuttā     ekenāyatanena     ekāya
dhātuyā kehici vippayuttā.
     [367]  Adukkhamasukhāya  vedanāya  sampayuttehi  dhammehi  ye  dhammā
Vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā
ekena  khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [368]  Vipākehi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  ekena  khandhena  dasahāyatanehi
dasahi   dhātūhi   vippayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
vippayuttā.
     [369]    Vipākadhammadhammehi   ye   dhammā   saṅkiliṭṭhasaṅkilesikehi
dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [370]  Nevavipākanavipākadhammadhammehi ye dhammā anupādinnupādāniyehi
dhammehi    ye    dhammā   vippayuttā   tehi   dhammehi   ye   dhammā
vippayuttā   te   dhammā   na   kehici  khandhehi  na  kehici  āyatanehi
pañcahi dhātūhi vippayuttā.
     [371]     Anupādinnānupādāniyehi     dhammehi    ye    dhammā
asaṅkiliṭṭhāsaṅkilesikehi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi
ye   dhammā   vippayuttā   te  dhammā  na  kehici  khandhehi  na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [372]   Savitakkasavicārehi  dhammehi  ye  dhammā  vippayuttā  tehi
Dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   pannarasahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [373]   Avitakkavicāramattehi   dhammehi   ye  dhammā  pītisahagatehi
dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [374]   Avitakkāvicārehi  dhammehi  ye  dhammā  vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā  na  kehici  khandhehi
na kehici āyatanehi ekāya dhātuyā vippayuttā.
     [375]   Sukhasahagatehi   dhammehi   ye   dhammā   vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   pannarasahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [376]   Upekkhāsahagatehi  dhammehi  ye  dhammā  vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   ekādasahi   dhātūhi  vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [377]   Dassanena   pahātabbehi   dhammehi  ye  dhammā  bhāvanāya
pahātabbehi    dhammehi    ye    dhammā   dassanena   pahātabbahetukehi
Dhammehi   ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā
ācayagāmīhi   dhammehi   ye   dhammā  apacayagāmīhi  dhammehi  ye  dhammā
sekkhehi   dhammehi   ye   dhammā   asekkhehi   dhammehi   ye  dhammā
mahaggatehi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā
vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [378]   Appamāṇehi  dhammehi  ye  dhammā  paṇītehi  dhammehi  ye
dhammā   vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [379]   Parittārammaṇehi   dhammehi  ye  dhammā  vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi    dasahi   dhātūhi   vippayuttā   ekenāyatanena   ekāya
dhātuyā kehici vippayuttā.
     [380]  Mahaggatārammaṇehi  dhammehi  ye  dhammā  appamāṇārammaṇehi
dhammehi   ye   dhammā   hīnehi   dhammehi   ye  dhammā  micchattaniyatehi
dhammehi    ye    dhammā    sammattaniyatehi    dhammehi    ye   dhammā
maggārammaṇehi  dhammehi  ye  dhammā  maggahetukehi  dhammehi  ye  dhammā
maggādhipatīhi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye dhammā
vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [381]   Anuppannehi   dhammehi   ye   dhammā   vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā  na  kehici  khandhehi
na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     [382]   Atītārammaṇehi   dhammehi   ye  dhammā  anāgatārammaṇehi
dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [383]  Paccuppannārammaṇehi  dhammehi  ye  dhammā ajjhattārammaṇehi
dhammehi    ye    dhammā    bahiddhārammaṇehi    dhammehi   ye   dhammā
ajjhattabahiddhārammaṇehi    dhammehi    ye    dhammā   vippayuttā   tehi
dhammehi  ye  dhammā  vippayuttā  te dhammā ekena khandhena dasahāyatanehi
dasahi   dhātūhi   vippayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
vippayuttā.
     [384]  Sanidassanasappaṭighehi  dhammehi  ye  dhammā anidassanasappaṭighehi
dhammehi    ye    dhammā   vippayuttā   tehi   dhammehi   ye   dhammā
vippayuttā   te  dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [385]   Hetūhi   dhammehi   ye  dhammā  sahetukehi  dhammehi  ye
dhammā   hetusampayuttehi  dhammehi  ye  dhammā  hetūhi  ceva  sahetukehi
ca   dhammehi   ye   dhammā   sahetukehi  ceva  na  ca  hetūhi  dhammehi
Ye   dhammā   hetūhi   ceva  hetusampayuttehi  ca  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
sahetukehi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā
vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [386]  Appaccayehi  dhammehi  ye  dhammā  asaṅkhatehi  dhammehi ye
dhammā   sanidassanehi   dhammehi   ye   dhammā  sappaṭighehi  dhammehi  ye
dhammā  rūpīhi  dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi ye dhammā
vippayuttā   te  dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [387]   Lokuttarehi   dhammehi   ye   dhammā   vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā  na  kehici  khandhehi
na kehici āyatanehi chahi dhātūhi vippayuttā.
     [388]  Āsavehi  dhammehi  ye  dhammā  āsavasampayuttehi  dhammehi
ye  dhammā  āsavehi  ceva  sāsavehi  ca  dhammehi  ye dhammā āsavehi
ceva   āsavasampayuttehi   ca   dhammehi   ye  dhammā  āsavasampayuttehi
ceva  no  ca  āsavehi  dhammehi  ye dhammā vippayuttā tehi dhammehi ye
dhammā  vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [389]    Anāsavehi   dhammehi   ye   dhammā   āsavavippayuttehi
Anāsavehi   dhammehi   ye   dhammā   vippayuttā   tehi   dhammehi  ye
dhammā   vippayuttā   te   dhammā   na   kehici   khandhehi   na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [390]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsasampayuttehi   dhammehi   ye  dhammā  parāmāsehi  ceva
parāmaṭṭhehi  ca  dhammehi  ye  dhammā  vippayuttā tehi dhammehi ye dhammā
vippayuttā  te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [391]   Aparāmaṭṭhehi   dhammehi  ye  dhammā  parāmāsavippayuttehi
aparāmaṭṭhehi   dhammehi   ye   dhammā   vippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   na   kehici   khandhehi   na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [392]   Sārammaṇehi  dhammehi  ye  dhammā  cittehi  dhammehi  ye
dhammā   cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi  ye
dhammā    cittasaṃsaṭṭhehi   dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānasahabhūhi   dhammehi  ye  dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi    dhammehi    ye    dhammā    vippayuttā
tehi   dhammehi   ye  dhammā  vippayuttā  te  dhammā  ekena  khandhena
Dasahāyatanehi    dasahi   dhātūhi   vippayuttā   ekenāyatanena   ekāya
dhātuyā kehici vippayuttā.
     [393]   Anārammaṇehi   dhammehi   ye   dhammā   cittavippayuttehi
dhammehi  ye  dhammā  cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  upādādhammehi
ye   dhammā   vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā
te   dhammā  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [394]   Anupādinnehi   dhammehi   ye   dhammā  vippayuttā  tehi
dhammehi   ye   dhammā  vippayuttā  te  dhammā  na  kehici  khandhehi  na
na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     [395]  Upādānehi  dhammehi  ye  dhammā  kilesehi  dhammehi  ye
dhammā   saṅkiliṭṭhehi   dhammehi   ye  dhammā  kilesasampayuttehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi  ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  saṅkiliṭṭhehi ceva
no  ca  kilesehi  dhammehi  ye  dhammā  kilesehi ceva kilesasampayuttehi
ca   dhammehi   ye   dhammā   kilesampayuttehi  ceva  no  ca  kilesehi
dhammehi  ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [396]   Asaṅkilesikehi   dhammehi   ye  dhammā  kilesavippayuttehi
Asaṅkilesikehi   dhammehi   ye   dhammā  vippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   na   kehici   khandhehi   na  kehici
āyatanehi chahi dhātūhi vippayuttā.
     [397]   Dassanena   pahātabbehi   dhammehi  ye  dhammā  bhāvanāya
pahātabbehi   dhammehi  ye  dhammā  dassanena  pahātabbahetukehi  dhammehi
ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā vippayuttā
tehi   dhammehi   ye  dhammā  vippayuttā  te  dhammā  ekena  khandhena
dasahāyatanehi   soḷasahi   dhātūhi   vippayuttā   ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [398]  Savitakkehi  dhammehi  ye  dhammā  savicārehi  dhammehi  ye
dhammā   vippayuttā   tehi   dhammehi   ye   dhammā   vippayuttā   te
dhammā   ekena   khandhena   dasahāyatanehi  pannarasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [399]  Avitakkehi  dhammehi  ye  dhammā  avicārehi  dhammehi  ye
dhammā   vippayuttā  tehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     [400]   Sappītikehi   dhammehi   ye  dhammā  pītisahagatehi  dhammehi
ye   dhammā   vippayuttā   tehi  dhammehi  ye  dhammā  vippayuttā  te
dhammā   ekena   khandhena   dasahāyatanehi   soḷasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [401]   Sukhasahagatehi   dhammehi   ye   dhammā   vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   pannarasahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [402]   Upekkhāsahagatehi  dhammehi  ye  dhammā  vippayuttā  tehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   ekena   khandhena
dasahāyatanehi   ekādasahi   dhātūhi  vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [403]   Na   kāmāvacarehi   dhammehi  ye  dhammā  apariyāpannehi
dhammehi   ye   dhammā   anuttarehi   dhammehi   ye  dhammā  vippayuttā
tehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā   na  kehici
khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     [404]  Rūpāvacarehi  dhammehi  ye  dhammā arūpāvacarehi dhammehi ye
dhammā  niyyānikehi  dhammehi  ye  dhammā  niyatehi  dhammehi  ye  dhammā
saraṇehi   dhammehi   ye  dhammā  vippayuttā  tehi  dhammehi  ye  dhammā
vippayuttā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
vippayuttā  .  te  dhammā  ekena  khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
             Vippayuttenavippayuttapadaniddeso niṭṭhito.
                   ----------------



             The Pali Tipitaka in Roman Character Volume 36 page 81-94. https://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=349&items=56              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=349              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=504              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]