ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page1.

Abhidhammapiṭake kathāvatthu -------- namo tassa bhagavato arahato sammāsambuddhassa puggalakathā [1] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti. Na hevaṃ vattabbe. {1.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {1.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Anulomapañcakaṃ.

--------------------------------------------------------------------------------------------- page2.

[2] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {2.1} Ājānāhi paṭikammaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {2.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ [3] Tvañce pana maññasi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi hañci puggalo nūpalabbhati

--------------------------------------------------------------------------------------------- page3.

Sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {3.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ [4] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {4.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho

--------------------------------------------------------------------------------------------- page4.

Paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {4.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ [5] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {5.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se

--------------------------------------------------------------------------------------------- page5.

Niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Paṭhamo niggaho.


             The Pali Tipitaka in Roman Character Volume 37 page 1-5. https://84000.org/tipitaka/read/roman_read.php?B=37&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2701              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]