ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Tatiyasaññāvedayitakathā
     [1625]   Saññāvedayitanirodhaṃ   samāpanno   kālaṃ   kareyyāti .
Āmantā    .   atthi   saññāvedayitanirodhaṃ   samāpannassa   māraṇantiyo
phasso    māraṇantiyā    vedanā    māraṇantiyā   saññā   māraṇantiyā

--------------------------------------------------------------------------------------------- page549.

Cetanā māraṇantiyaṃ cittanti . na hevaṃ vattabbaṃ .pe. natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso māraṇantiyā vedanā māraṇantiyā saññā māraṇantiyā cetanā māraṇantiyaṃ cittanti . āmantā . hañci natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso māraṇantiyā vedanā māraṇantiyā saññā māraṇantiyā cetanā māraṇantiyaṃ cittaṃ no vata re vattabbe saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti. [1626] Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti . Āmantā . atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti . na hevaṃ vattabbe .pe. natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti . āmantā . aphassakassa kālakiriyā avedanakassa kālakiriyā .pe. acittakassa kālakiriyāti . Na hevaṃ vattabbe .pe. Nanu saphassakassa kālakiriyā .pe. sacittakassa kālakiriyāti . āmantā . hañci saphassakassa kālakiriyā .pe. sacittakassa kālakiriyā no vata re vattabbe saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti. [1627] Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti . Āmantā . saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya satthaṃ kameyya aggi kameyyāti . na hevaṃ vattabbe .pe. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya satthaṃ

--------------------------------------------------------------------------------------------- page550.

Na kameyya aggi na kameyyāti . āmantā . hañci saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya satthaṃ na kameyya aggi na kameyya no vata re vattabbe saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti. [1628] Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti . Āmantā . saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya satthaṃ kameyya aggi kameyyāti . āmantā. Na nirodhaṃ samāpannoti. Na hevaṃ vattabbe .pe. saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti . āmantā . atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti . natthi. Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyya no vata re vattabbe saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti. [1629] Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti . āmantā . Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti . natthi . hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya no vata re vattabbe cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti. Tatiyasaññāvedayitakathā. -----------


             The Pali Tipitaka in Roman Character Volume 37 page 548-550. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10883&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10883&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1625&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1625              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6340              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6340              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]