ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Adhiggayhamanasikārakathā
     [1657]   Adhiggayha   manasi   karotīti   .   āmantā  .  tena
cittena   taṃ   cittaṃ   pajānātīti  .  na  hevaṃ  vattabbe  .pe.  tena
cittena  taṃ  cittaṃ  pajānātīti  .  āmantā  .  tena  cittena  taṃ cittaṃ
cittanti   pajānātīti  .  na  hevaṃ  vattabbe  .pe.  tena  cittena  taṃ
cittaṃ   cittanti   pajānātīti  .  āmantā  .  taṃ  cittaṃ  tassa  cittassa
ārammaṇanti   .   na  hevaṃ  vattabbe  .pe.  taṃ  cittaṃ  tassa  cittassa
ārammaṇanti   .   āmantā   .  tena  phassena  taṃ  phassaṃ  phusati  tāya
vedanāya   .pe.   tāya   saññāya   .pe.   tāya   cetanāya  .pe.
Tena   cittena  .pe.  tena  vitakkena  .pe.  tena  vicārena  .pe.
Tāya   pītiyā   .pe.   tāya   satiyā   .pe.   tāya   paññāya   taṃ
paññaṃ pajānātīti.
     {1657.1}  Na  hevaṃ  vattabbe  .pe. Atītaṃ atītanti manasikaronto
anāgataṃ  anāgatanti  manasi  karotīti  .  na  hevaṃ  vattabbe  .pe. Atītaṃ
atītanti  manasikaronto  anāgataṃ  anāgatanti  manasi karotīti .  āmantā.
Dvinnaṃ  phassānaṃ  .pe.  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti  .  na  hevaṃ
vattabbe  .pe.  atītaṃ  atītanti  manasikaronto  paccuppannaṃ  paccuppannanti
manasi  karotīti  .  na  hevaṃ  vattabbe  .pe. Atītaṃ atītanti manasikaronto
paccuppannaṃ   paccuppannanti   manasi   karotīti   .   āmantā  .  dvinnaṃ
phassānaṃ  .pe.  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti  .  na hevaṃ vattabbe
.pe.   Atītaṃ  atītanti  manasikaronto  anāgataṃ  anāgatanti  manasi  karoti
paccuppannaṃ  paccuppannanti  manasi  karotīti  .  na  hevaṃ  vattabbe  .pe.
Atītaṃ    atītanti   manasikaronto   anāgataṃ   anāgatanti   manasi   karoti
paccuppannaṃ   paccuppannanti   manasi   karotīti   .   āmantā   .  tiṇṇaṃ
phassānaṃ  .pe.  tiṇṇaṃ  cittānaṃ  samodhānaṃ  hotīti  .  na  hevaṃ vattabbe
.pe. Anāgataṃ anāgatanti manasikaronto atītaṃ atītanti manasi karotīti.
     {1657.2}   Na   hevaṃ   vattabbe   .pe.  anāgataṃ  anāgatanti
manasikaronto   atītaṃ   atītanti  manasi  karotīti  .  āmantā  .  dvinnaṃ
phassānaṃ  .pe.  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti  .  na hevaṃ vattabbe
.pe.   anāgataṃ   anāgatanti   manasikaronto   paccuppannaṃ  paccuppannanti
manasi   karotīti   .   na   hevaṃ  vattabbe  .pe.  anāgataṃ  anāgatanti
manasikaronto  paccuppannaṃ  paccuppannanti  manasi  karotīti  .  āmantā .
Dvinnaṃ phassānaṃ .pe. Dvinnaṃ cittānaṃ samodhānaṃ hotīti.
     {1657.3}   Na   hevaṃ   vattabbe   .pe.  anāgataṃ  anāgatanti
manasikaronto   atītaṃ   atītanti   manasi  karoti  paccuppannaṃ  paccuppannanti
manasi   karotīti   .   na   hevaṃ  vattabbe  .pe.  anāgataṃ  anāgatanti
manasikaronto   atītaṃ   atītanti   manasi  karoti  paccuppannaṃ  paccuppannanti
manasi   karotīti  .  āmantā  .  tiṇṇaṃ  phassānaṃ  .pe.  tiṇṇaṃ  cittānaṃ
samodhānaṃ  hotīti  .  na  hevaṃ  vattabbe  .pe. Paccuppannaṃ paccuppannanti
Manasikaronto atītaṃ atītanti manasi karotīti.
     {1657.4}  Na  hevaṃ  vattabbe  .pe.  paccuppannaṃ  paccuppannanti
manasikaronto   atītaṃ   atītanti  manasi  karotīti  .  āmantā  .  dvinnaṃ
phassānaṃ  .pe.  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti  .  na hevaṃ vattabbe
.pe.   paccuppannaṃ   paccuppannanti   manasikaronto   anāgataṃ  anāgatanti
manasi  karotīti  .  na  hevaṃ  vattabbe  .pe. Paccuppannaṃ paccuppannanti.
Manasikaronto   anāgataṃ   anāgatanti   manasi   karotīti  .  āmantā .
Dvinnaṃ   phassānaṃ   .pe.   dvinnaṃ   cittānaṃ   samodhānaṃ  hotīti  .  na
hevaṃ    vattabbe    .pe.   paccuppannaṃ   paccuppannanti   manasikaronto
atītaṃ  atītanti  manasi  karoti  anāgataṃ  anāgatanti  manasi  karotīti  .  na
hevaṃ    vattabbe    .pe.   paccuppannaṃ   paccuppannanti   manasikaronto
atītaṃ   atītanti   manasi   karoti  anāgataṃ  anāgatanti  manasi  karotīti .
Āmantā    .   tiṇṇaṃ   phassānaṃ   .pe.   tiṇṇaṃ   cittānaṃ   samodhānaṃ
hotīti. Na hevaṃ vattabbe .pe.
     [1658]  Na  vattabbaṃ  adhiggayha  manasi  karotīti  .  āmantā .
Nanu vuttaṃ bhagavatā
         sabbe saṅkhārā aniccāti 1-  yadā paññāya passati
         atha nibbindati dukkhe            esa maggo visuddhiyā
         sabbe saṅkhārā dukkhāti         yadā paññāya passati
         atha nibbindati dukkhe            esa maggo visuddhiyā
@Footnote: 1 Ma. poṭaṭhake itisaddo natthi.
         Sabbe dhammā anattāti        yadā paññāya passati
         atha nibbindati dukkhe           esa maggo visuddhiyāti 1-
attheva suttantoti. Āmantā. Tena hi adhiggayha manasi karotīti.
                    Adhiggayhamanasikārakathā.
                        -------------



             The Pali Tipitaka in Roman Character Volume 37 page 561-564. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11122              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11122              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1657&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=177              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1657              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6432              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6432              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]