ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

              Rūparāgo rūpadhātupariyāpannotiādikathā
     [1682]    Rūparāgo   rūpadhātupariyāpannoti   .   āmantā  .
Samāpattesiyo    upapattesiyo    diṭṭhadhammasukhavihāro    samāpattesiyena
cittena   upapattesiyena  cittena  diṭṭhadhammasukhavihārena  cittena  sahagato
sahajāto   saṃsaṭṭho   sampayutto   ekuppādo  ekanirodho  ekavatthuko
ekārammaṇoti  .  na  hevaṃ  vattabbe  .pe.  nanu  na samāpattesiyo na
upapattesiyo   na   diṭṭhadhammasukhavihāro   na   samāpattesiyena   cittena
.pe.   ekavatthuko   ekārammaṇoti   .   āmantā   .   hañci   na
samāpattesiyo    na    upapattesiyo    na    diṭṭhadhammasukhavihāro    na
samāpattesiyena   cittena   .pe.  ekavatthuko  ekārammaṇo  no  vata
re vattabbe rūparāgo rūpadhātupariyāpannoti.
     [1683]  Rūparāgo  rūpadhātupariyāpannoti . Āmantā. Saddarāgo
saddadhātupariyāpannoti  .  na  hevaṃ  vattabbe  .pe.  rūparāgo rūpadhātu-
pariyāpannoti   .   āmantā  .  gandharāgo  .pe.  rasarāgo  .pe.
Phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page573.

[1684] Saddarāgo na vattabbaṃ saddadhātupariyāpannoti . Āmantā . rūparāgo na vattabbaṃ rūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. gandharāgo .pe. Rasarāgo .pe. Phoṭṭhabbarāgo na vattabbaṃ phoṭṭhabbadhātupariyāpannoti . āmantā . Rūparāgo na vattabbaṃ rūpadhātupariyāpannoti. Na hevaṃ vattabbe .pe. [1685] Arūparāgo arūpadhātupariyāpannoti . āmantā . Arūparāgo na vattabbaṃ arūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. arūparāgo arūpadhātupariyāpannoti . āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti . na hevaṃ vattabbe .pe. nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena .pe. Ekavatthuko ekārammaṇoti. Āmantā. {1685.1} Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo no vata re vattabbe arūparāgo arūpadhātupariyāpannoti. [1686] Arūparāgo arūpadhātupariyāpannoti . āmantā .

--------------------------------------------------------------------------------------------- page574.

Saddarāgo saddadhātupariyāpannoti . na hevaṃ vattabbe .pe. Arūparāgo arūpadhātupariyāpannoti . āmantā . gandharāgo .pe. Rasarāgo .pe. phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti . na hevaṃ vattabbe .pe. [1687] Saddarāgo na vattabbaṃ saddadhātupariyāpannoti . Āmantā . arūparāgo na vattabbaṃ arūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. gandharāgo .pe. Rasarāgo .pe. Phoṭṭhabbarāgo na vattabbaṃ phoṭṭhabbadhātupariyāpannoti . āmantā . arūparāgo na vattabbaṃ arūpadhātupariyāpannoti. Na hevaṃ vattabbe .pe. [1688] Na vattabbaṃ rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti . āmantā . nanu kāmarāgo kāmadhātu- pariyāpanno . āmantā . hañci kāmarāgo kāmadhātupariyāpanno tena vata re vattabbe rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti . rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathā. Soḷasamo vaggo. Tassa uddānaṃ cittaniggaho cittapaggaho sukhānuppadānaṃ adhiggayhamanasikāro rūpaṃ hetu rūpaṃ sahetukaṃ rūpaṃ kusalampi akusalampi rūpaṃ vipāko

--------------------------------------------------------------------------------------------- page575.

Atthi rūpaṃ rūpāvacaraṃ atthi rūpaṃ arūpāvacaraṃ sabbe kilesā kāmadhātupariyāpannāti. --------------


             The Pali Tipitaka in Roman Character Volume 37 page 572-575. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11341&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11341&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1682&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=183              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1682              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6499              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6499              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]