ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                 Na vattabbaṃ saṅgho bhuñjatītikathā
     [1718]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā   .   nanu   atthi  keci  saṅghabhattāni  karonti  uddesabhattāni
karonti   yāgupānāni   karontīti   .  āmantā  .  hañci  atthi  keci
saṅghabhattāni     karonti     uddesabhattāni     karonti    yāgupānāni
karonti tena vata re vattabbe saṅgho bhuñjati pivati khādati sāyatīti.
     [1719]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  gaṇabhojanaṃ  paramparabhojanaṃ  atirittabhojanaṃ
anatirittabhojananti   .   āmantā   .   hañci  vuttaṃ  bhagavatā  gaṇabhojanaṃ
paramparabhojanaṃ   atirittabhojanaṃ   anatirittabhojanaṃ  tena  vata  re  vattabbe
saṅgho bhuñjati pivati khādati sāyatīti.
     [1720]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā    .   nanu   aṭṭha   pānāni   vuttāni   bhagavatā   ambapānaṃ

--------------------------------------------------------------------------------------------- page586.

Jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānanti . āmantā . hañci aṭṭha pānāni vuttāni bhagavatā ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānaṃ tena vata re vattabbe saṅgho bhuñjati pivati khādati sāyatīti. [1721] Saṅgho bhuñjati pivati khādati sāyatīti . āmantā . Maggo bhuñjati pivati khādati sāyati phalaṃ bhuñjati pivati khādati sāyatīti. Na hevaṃ vattabbe .pe. Na vattabbaṃ saṅgho bhuñjatītikathā. -----------


             The Pali Tipitaka in Roman Character Volume 37 page 585-586. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11597&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11597&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1718&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=191              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1718              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6648              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6648              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]