ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Dakkhiṇāvisuddhikathā
     [1729]   Dāyakatova   dānaṃ   visujjhati   no  paṭiggāhakatoti .
Āmantā   .   nanu  atthi  keci  paṭiggāhakā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā    añjalīkaraṇīyā    anuttaraṃ   puññakkhettaṃ   lokassāti  .
Āmantā   .  hañci  atthi  keci  paṭiggāhakā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā    añjalīkaraṇīyā    anuttaraṃ    puññakkhettaṃ   lokassa   no
vata re vattabbe dāyakatova dānaṃ visujjhati no paṭiggāhakatoti.
     [1730]   Dāyakatova   dānaṃ   visujjhati   no  paṭiggāhakatoti .
Āmantā   .  nanu  cattāro  purisayugā  aṭṭha  purisapuggalā  dakkhiṇeyyā
vuttā   bhagavatāti   .   āmantā  .  hañci  cattāro  purisayugā  aṭṭha
purisapuggalā   dakkhiṇeyyā   vuttā   bhagavatā   no  vata  re  vattabbe
dāyakatova dānaṃ visujjhati no paṭiggāhakatoti.
     [1731]   Dāyakatova   dānaṃ   visujjhati   no  paṭiggāhakatoti .
Āmantā   .   nanu   atthi   keci   sotāpanne  dānaṃ  datvā  dakkhiṇaṃ
ārādhentīti   .   āmantā   .   hañci   atthi   keci   sotāpanne
dānaṃ   datvā  dakkhiṇaṃ  ārādhenti  no  vata  re  vattabbe  dāyakatova
dānaṃ   visujjhati  no  paṭiggāhakatoti  .  nanu  atthi  keci  sakadāgāmissa
.pe.  anāgāmissa  .pe.  arahato  dānaṃ  datvā dakkhiṇaṃ ārādhentīti.
Āmantā   .   hañci   atthi   keci   arahato   dānaṃ   datvā  dakkhiṇaṃ
ārādhenti   no   vata  re  vattabbe  dāyakatova  dānaṃ  visujjhati  no
paṭiggāhakatoti.
     [1732]   Paṭiggāhakatova   dānaṃ   visujjhati   no  dāyakatoti .
Āmantā   .   añño   aññassa   kārako   parakataṃ   sukhadukkhaṃ   añño
karoti    añño    paṭisaṃvedetīti   .   na   hevaṃ   vattabbe   .pe.
Dāyakatova   dānaṃ   visujjhati   no   paṭiggāhakatoti   .   āmantā .
Nanu vuttaṃ bhagavatā catasso kho imā ānanda dakkhiṇāvisuddhiyo.
     {1732.1}  Katamā  catasso. Atthānanda dakkhiṇā dāyakato visujjhati
no   paṭiggāhakato   atthānanda   dakkhiṇā   paṭiggāhakato  visujjhati  no
Dāyakato    atthānanda    dakkhiṇā    neva   dāyakato   visujjhati   no
paṭiggāhakato    atthānanda    dakkhiṇā    dāyakato    ceva    visujjhati
paṭiggāhakato    ca   kathañcānanda   dakkhiṇā   dāyakato   visujjhati   no
paṭiggāhakato
     {1732.2}   idhānanda   dāyako   hoti   sīlavā   kalyāṇadhammo
paṭiggāhakā    honti    dussīlā    pāpadhammā   evaṃ   kho   ānanda
dakkhiṇā    dāyakato    visujjhati    no    paṭiggāhakato    kathañcānanda
dakkhiṇā paṭiggāhakato visujjhati no dāyakato
     {1732.3}    idhānanda   dāyako   hoti   dussīlo   pāpadhammo
paṭiggāhakā   honti   sīlavanto   kalyāṇa   dhammā  evaṃ  kho  ānanda
dakkhiṇā    paṭiggāhakato    visujjhati    no    dāyakato    kathañcānanda
dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato
     {1732.4}   idhānanda   dāyako   ca  hoti  dussīlo  pāpadhammo
paṭiggāhakā   ca   honti   dussīlā   pāpadhammā   evaṃ   kho  ānanda
dakkhiṇā   neva   dāyakato   visujjhati   no   paṭiggāhakato  kathañcānanda
dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca
     {1732.5}   idhānanda   dāyako  ca  hoti  sīlavā  kalyāṇadhammo
paṭiggāhakā   ca   honti   sīlavanto  kalyāṇadhammā  evaṃ  kho  ānanda
dakkhiṇā  dāyakato  ceva  visujjhati  paṭiggāhakato  ca  imā  kho  ānanda
catasso   dakkhiṇāvisuddhiyoti   1-  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ dāyakatova dānaṃ visujjhati no paṭiggāhakatoti.
                    Dakkhiṇāvisuddhikathā.
@Footnote: 1 Ma. u. 421.
                    Sattarasamo vaggo.
                      Tassa uddānaṃ
           atthi arahato puññūpacayo natthi arahato akālamaccu
           sabbamidaṃ kammato indriyabaddhaññeva
           dukkhaṃ ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā
           saṅgho dakkhiṇaṃ paṭiggaṇhāti saṅgho dakkhiṇaṃ
           visodheti saṅgho bhuñjati pivati khādati sāyati
           saṅghassa dinnaṃ mahapphalaṃ atthi dānaṃ visujjhatīti.
                         -----------



             The Pali Tipitaka in Roman Character Volume 37 page 589-592. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11680              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11680              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1729&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1729              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6681              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6681              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]