ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Jhānantarikakathā
     [1755]  Atthi  jhānantarikāti  .  āmantā . Atthi phassantarikā
.pe.   atthi   paññantarikāti   .   na   hevaṃ  vattabbe  .pe.  atthi
jhānantarikāti   .   āmantā   .   dutiyassa   ca  jhānassa  tatiyassa  ca
jhānassa   antare   atthi  jhānantarikāti  .  na  hevaṃ  vattabbe  .pe.
Atthi  jhānantarikāti  .  āmantā  .  tatiyassa  ca  jhānassa  catutthassa ca
jhānassa antare atthi jhānantarikāti. Na hevaṃ vattabbe .pe.
     [1756]   Dutiyassa   ca  jhānassa  tatiyassa  ca  jhānassa  antare
natthi   jhānantarikāti   .   āmantā   .   hañci  dutiyassa  ca  jhānassa
tatiyassa  ca  jhānassa  antare  natthi  jhānantarikā  no  vata re vattabbe
atthi   jhānantarikāti   .   tatiyassa  ca  jhānassa  catutthassa  ca  jhānassa
antare   natthi   jhānantarikāti   .   āmantā   .  hañci  tatiyassa  ca
jhānassa   catutthassa   ca   jhānassa   antare   natthi   jhānantarikā  no
vata re vattabbe atthi jhānantarikāti.
     [1757]   Paṭhamassa   ca  jhānassa  dutiyassa  ca  jhānassa  antare
atthi  jhānantarikāti  .  āmantā  .  dutiyassa  ca  jhānassa  tatiyassa  ca
jhānassa   antare   atthi  jhānantarikāti  .  na  hevaṃ  vattabbe  .pe.
Paṭhamassa  ca  jhānassa  dutiyassa  ca  jhānassa  antare atthi jhānantarikāti.
Āmantā    .    tatiyassa    ca    jhānassa   catutthassa   ca   jhānassa
Antare atthi jhānantarikāti. Na hevaṃ vattabbe .pe.
     [1758]   Dutiyassa   ca  jhānassa  tatiyassa  ca  jhānassa  antare
natthi  jhānantarikāti  .  āmantā  .  paṭhamassa  ca  jhānassa  dutiyassa  ca
jhānassa   antare   natthi  jhānantarikāti  .  na  hevaṃ  vattabbe  .pe.
Tatiyassa  ca  jhānassa  catutthassa  ca  jhānassa antare natthi jhānantarikāti.
Āmantā  .  paṭhamassa  ca  jhānassa  dutiyassa  ca  jhānassa  antare  natthi
jhānantarikāti. Na hevaṃ vattabbe .pe.
     [1759]  Avitakko  vicāramatto samādhi jhānantarikāti. Āmantā.
Savitakko  savicāro  samādhi  jhānantarikāti  .  na  hevaṃ  vattabbe .pe.
Avitakko  vicāramatto  samādhi  jhānantarikāti  .  āmantā  .  avitakko
avicāro samādhi jhānantarikāti. Na hevaṃ vattabbe .pe.
     [1760]   Savitakko   savicāro   samādhi   na  jhānantarikāti .
Āmantā  .  avitakko  vicāramatto  samādhi  na  jhānantarikāti. Na hevaṃ
vattabbe   .pe.   avitakko   avicāro   samādhi  na  jhānantarikāti .
Āmantā   .   avitakko   vicāramatto   samādhi   na  jhānantarikāti .
Na hevaṃ vattabbe .pe.
     [1761]   Dvinnaṃ   jhānānaṃ   paṭuppannānaṃ   antare   avitakko
vicāramatto  samādhīti  .  āmantā . Nanu avitakke vicāramatte samādhimhi
vattamāne   paṭhamaṃ   jhānaṃ   niruddhaṃ   dutiyaṃ   jhānaṃ  anuppannanti  1- .
Āmantā   .   hañci   avitakke   vicāramatte   samādhimhi   vattamāne
@Footnote:1. Ma. paṭuppannaṃ.
Paṭhamaṃ  jhānaṃ  niruddhaṃ  dutiyaṃ  jhānaṃ  anuppannaṃ  1-  no  vata  re vattabbe
davinnaṃ  jhānānaṃ  paṭuppannānaṃ  antare  avitakko  vicāramatto  samādhi .
Jhānantarikāti.
     [1762]   Avitakko   vicāramatto  samādhi  na  jhānantarikāti .
Āmantā   .  avitakko  vicāramatto  samādhi  paṭhamaṃ  jhānaṃ  .pe.  dutiyaṃ
jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānanti  .  na hevaṃ vattabbe
.pe. Tena hi avitakko vicāramatto samādhi jhānantarikāti.
     [1763]   Avitakko   vicāramatto   samādhi   jhānantarikāti  .
Āmantā   .   nanu  tayo  samādhi  vuttā  bhagavatā  savitakko  savicāro
samādhi   avitakko  vicāramatto  samādhi  avitakko  avicāro  samādhīti .
Āmantā   .  hañci  tayo  samādhī  vuttā  bhagavatā  savitakko  savicāro
samādhi   avitakko   vicāramatto   samādhi   avitakko   avicāro  samādhi
no vata re vattabbe avitakko vicāramatto samādhi jhānantarikāti.
                      Jhānantarikakathā.
                              ---------



             The Pali Tipitaka in Roman Character Volume 37 page 603-605. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1755&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=201              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1755              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6777              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6777              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]