ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Asañciccakathā
     [1809]   Asañcicca   mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti   .   āmantā   .   asañcicca   pāṇaṃ   hantvā   pāṇātipātī
hotīti   .   na   hevaṃ   vattabbe   .pe.   asañcicca  mātaraṃ  jīvitā
voropetvā   ānantariko   hotīti  .  āmantā  .  asañcicca  adinnaṃ
ādiyitvā   .pe.   musā   bhaṇitvā   musāvādī   hotīti  .  na  hevaṃ
vattabbe .pe.
     [1810]   Asañcicca  pāṇaṃ  hantvā  pāṇātipātī  na  hotīti .
Āmantā   .   asañcicca  mātaraṃ  jīvitā  voropetvā  ānantariko  na
hotīti   .   na   hevaṃ  vattabbe  .pe.  asañcicca  adinnaṃ  ādiyitvā
.pe.   musā   bhaṇitvā   musāvādī   na   hotīti   .   āmantā  .
Asañcicca   mātaraṃ   jīvitā   voropetvā   ānantariko  na  hotīti .
Na hevaṃ vattabbe .pe.
     [1811]   Asañcicca   mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti   .   āmantā   .   asañcicca   mātaraṃ   jīvitā  voropetvā
ānantariko   hotīti   attheva   suttantoti   .   natthi   .   sañcicca
mātaraṃ  jīvitā  voropetvā  ānantariko  hotīti  attheva  suttantoti.
Āmantā   .  hañci  sañcicca  mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti    attheva   suttanto   no   vata   re   vattabbe   asañcicca
Mātaraṃ jīvitā voropetvā ānantariko hotīti.
     [1812]  Na  vattabbaṃ  mātughātako  ānantarikoti . Āmantā.
Nanu  mātā  jīvitā  voropitāti  .  āmantā  .  hañci  mātā  jīvitā
voropitā   tena   vata   re  vattabbe  mātughātako  ānantarikoti .
Na   vattabbaṃ   pitughātako   ānantarikoti   .  āmantā  .  nanu  pitā
jīvitā   voropitoti   .  āmantā  .  hañci  pitā  jīvitā  voropito
tena   vata   re   vattabbe  pitughātako  ānantarikoti  .  na  vattabbaṃ
arahantaghātako   ānantarikoti   .   āmantā   .  nanu  arahā  jīvitā
voropitoti. Āmantā.
     {1812.1}  Hañci  arahā  jīvitā voropito tena vata re vattabbe
arahantaghātako  ānantarikoti  .  na vattabbaṃ ruhiruppādako ānantarikoti.
Āmantā  .  nanu  tathāgatassa  lohitaṃ  uppāditanti  .  āmantā. Hañci
tathāgatassa   lohitaṃ   uppāditaṃ  tena  vata  re  vattabbe  ruhiruppādako
ānantarikoti   .   saṅghabhedako  ānantarikoti  .  āmantā  .  sabbe
saṅghabhedakā  ānantarikāti  .  na hevaṃ vattabbe .pe. Sabbe saṅghabhedakā
ānantarikāti  .  āmantā  .  dhammasaññī  saṅghabhedako  ānantarikoti .
Na   hevaṃ   vattabbe   .pe.  dhammasaññī  saṅghabhedako  ānantarikoti .
Āmantā   .   nanu   vuttaṃ  bhagavatā  atthupāli  saṅghabhedako  āpāyiko
nerayiko   kappaṭṭho   atekiccho  atthupāli  saṅghabhedako  na  āpāyiko
na   nerayiko   na   kappaṭṭho  na  atekicchoti  attheva  suttantoti .
Āmantā. Tena hi na vattabbaṃ dhammasaññī saṅghabhedako ānantarikoti.
     [1813]   Na  vattabbaṃ  dhammasaññī  saṅghabhedako  ānantarikoti .
Āmantā. Nanu vuttaṃ bhagavatā
           āpāyiko nerayiko        kappaṭṭho saṅghabhedako
           vaggarato adhammaṭṭho       yogakkhemā padhaṃsati
           saṅghaṃ samaggaṃ bhetvāna     kappaṃ nirayamhi paccatīti 1-
attheva suttantoti. Āmantā. Tena hi saṅghabhedako anantarikoti.
                      Asañciccakathā.
                         --------



             The Pali Tipitaka in Roman Character Volume 37 page 625-627. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12377              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12377              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1809&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=212              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1809              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6971              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6971              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]