ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Āsevanapaccayatākathā
     [1872]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   pāṇātipāto   bhikkhave  āsevito  bhāvito  bahulīkato
nirayasaṃvattaniko     tiracchānayonisaṃvattaniko     pittivisayasaṃvattaniko    yo
sabbalahuso   pāṇātipātassa   vipāko   manussabhūtassa   appāyukasaṃvattaniko
hotīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  atthi kāci
āsevanapaccayatāti.
     [1873]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā   adinnādānaṃ  bhikkhave  āsevitaṃ  bhāvitaṃ  bahulīkataṃ  nirayasaṃvattanikaṃ
@Footnote: 1 aṃ. aṭṭhaka. 104.

--------------------------------------------------------------------------------------------- page652.

Tiracchānayonisaṃvattanikaṃ pittivisayasaṃvattanikaṃ yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti .pe. yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti .pe. yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti .pe. yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti .pe. yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti .pe. yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācasaṃvattaniko hoti .pe. Surāmerayapānaṃ bhikkhave āsevitaṃ .pe. Yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotīti 1- attheva suttantoti. Āmantā. Tena hi atthi kāci āsevanapaccayatāti. [1874] Natthi kāci āsevanapaccayatāti. Āmantā. Nanu vuttaṃ bhagavatā micchādiṭṭhi bhikkhave āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pittivisayasaṃvattanikāti attheva suttantoti . Āmantā. Tena hi atthi kāci āsevanapaccayatāti. [1875] Natthi kāci āsevanapaccayatāti. Āmantā. Nanu vuttaṃ bhagavatā micchāsaṅkappo .pe. micchāsamādhi bhikkhave āsevito bhāvito bahulīkato .pe. pittivisayasaṃvattanikoti attheva suttantoti . @Footnote: 1 aṃ. aṭṭhaka. 104.

--------------------------------------------------------------------------------------------- page653.

Āmantā. Tena hi atthi kāci āsevanapaccayatāti. [1876] Natthi kāci āsevanapaccayatāti . āmantā . nanu vuttaṃ bhagavatā sammādiṭṭhi bhikkhave āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānāti attheva suttantoti. Āmantā. Tena hi atthi kāci āsevanapaccayatāti. [1877] Natthi kāci āsevanapaccayatāti . āmantā . nanu vuttaṃ bhagavatā sammāsaṅkappo bhikkhave āsevito bhāvito bahulīkato .pe. sammāsamādhi bhikkhave āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosānoti attheva suttantoti . Āmantā. Tena hi atthi kāci āsevanapaccayatāti. Āsevanapaccayatākathā. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 651-653. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12885&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12885&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1872&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=232              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1872              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7248              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7248              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]