ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [166]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu   mātā   atthīti   .  āmantā  .  hañci  mātā
atthi  tena  vata  re  vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
Na     vattabbaṃ     puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti   .
Āmantā   .   nanu   pitā   atthi   .pe.  bhātā  atthi  bhaginī  atthi
khattiyo    atthi   brāhmaṇo   atthi   vesso   atthi   suddo   atthi
gahaṭṭho   atthi   pabbajito   atthi   devo   atthi  manusso  atthīti .
Āmantā   .   hañci   manusso   atthi   tena   vata   re   vattabbe
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [167]   Mātā   atthīti   katvā   tena  ca  kāraṇena  puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā   .   atthi  koci  na
mātā  hutvā  mātā  hotīti  .  āmantā  .  atthi  koci  na puggalo
hutvā   puggalo   hotīti   .  na  hevaṃ  vattabbe  .pe.  atthi  koci
na   pitā   hutvā   .pe.   na   bhātā  hutvā  na  bhaginī  hutvā  na
khattiyo   hutvā   na   brāhmaṇo   hutvā   na   vesso   hutvā  na
suddo    hutvā   na   gahaṭṭho   hutvā   na   pabbajito   hutvā   na
devo   hutvā   na  manusso  hutvā  manusso  hotīti  .  āmantā .
Atthi   koci   na   puggalo   hutvā   puggalo   hotīti   .  na  hevaṃ
vattabbe .pe.
     [168]   Mātā   atthīti   katvā   tena  ca  kāraṇena  puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .  āmantā  .  atthi  koci  mātā
hutvā   na   mātā   hotīti   .   āmantā  .  atthi  koci  puggalo
hutvā  na  puggalo  hotīti  .  na  hevaṃ  vattabbe  .pe.  atthi  koci
pitā    hutvā    bhātā    hutvā   bhaginī   hutvā   khattiyo   hutvā
brāhmaṇo    hutvā    vesso    hutvā    suddo   hutvā   gahaṭṭho
hutvā    pabbajito    hutvā   devo   hutvā   manusso   hutvā   na
manusso   hotīti   .   āmantā   .  atthi  koci  puggalo  hutvā  na
puggalo hotīti. Na hevaṃ vattabbe .pe.
     [169]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu   sotāpanno   atthīti   .   āmantā   .  hañci
sotāpanno   atthi   tena   vata   re   vattabbe   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   .   na   vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   nanu   sakadāgāmī   atthi   .pe.
Anāgāmī    atthi   .pe.   arahā   atthi   .pe.   ubhatobhāgavimutto
atthi     paññāvimutto     atthi     kāyasakkhī    atthi    diṭṭhippatto
atthi     saddhāvimutto    atthi    dhammānusārī    atthi    saddhānusārī
atthīti   .   āmantā   .   hañci  saddhānusārī  atthi  tena  vata  re
Vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [170]  Sotāpanno  atthīti  katvā  tena  ca  kāraṇena  puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā   .   atthi  koci  na
sotāpanno   hutvā  sotāpanno  hotīti  .  āmantā  .  atthi  koci
na   puggalo   hutvā   puggalo  hotīti  .  na  hevaṃ  vattabbe  .pe.
Atthi   koci   na   sakadāgāmī  hutvā  na  anāgāmī  hutvā  na  arahā
hutvā    na    ubhatobhāgavimutto   hutvā   na   paññāvimutto   hutvā
na   kāyasakkhī   hutvā   na   diṭṭhippatto   hutvā   na   saddhāvimutto
hutvā   na   dhammānusārī   hutvā  na  saddhānusārī  hutvā  saddhānusārī
hotīti   .   āmantā   .   atthi  koci  na  puggalo  hutvā  puggalo
hotīti. Na hevaṃ vattabbe .pe.
     [171]  Sotāpanno  atthīti  katvā  tena  ca  kāraṇena  puggalo
upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    .   āmantā   .   atthi   koci
sotāpanno   hutvā   na   sotāpanno  hotīti  .  āmantā  .  atthi
koci   puggalo   hutvā   na   puggalo  hotīti  .  na  hevaṃ  vattabbe
.pe.   atthi  koci  sakadāgāmī  hutvā  anāgāmī  hutvā  na  anāgāmī
hotīti   .   āmantā   .   atthi  koci  puggalo  hutvā  na  puggalo
hotīti. Na hevaṃ vattabbe .pe.
     [172]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu  cattāro  purisayugā  aṭṭha  purisapuggalā  atthīti .
Āmantā   .   hañci   cattāro   purisayugā   aṭṭha  purisapuggalā  atthi
tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [173]   Cattāro   purisayugā  aṭṭha  purisapuggalā  atthīti  katvā
tena   ca   kāraṇena   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .
Āmantā   .   cattāro   purisayugā  aṭṭha  purisapuggalā  buddhapātubhāvā
pātubhavantīti   .   āmantā  .  puggalo  buddhapātubhāvā  pātubhavatīti .
Na   hevaṃ   vattabbe   .pe.   puggalo  buddhapātubhāvā  pātubhavatīti .
Āmantā    .    buddhassa   bhagavato   parinibbute   ucchinno   puggalo
natthi puggaloti. Na hevaṃ vattabbe .pe.
     [174]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Puggalo  saṅkhatoti  .  na  hevaṃ  vattabbe  .pe.  puggalo asaṅkhatoti.
Na hevaṃ vattabbe .pe.
     {174.1}  Puggalo  nevasaṅkhato  nāsaṅkhatoti . Na hevaṃ vattabbe
.pe.   puggalo   nevasaṅkhato  nāsaṅkhatoti  .  āmantā  .  saṅkhatañca
asaṅkhatañca   ṭhapetvā  atthaññā  tatiyā  koṭīti  .  na  hevaṃ  vattabbe
.pe.   saṅkhatañca   asaṅkhatañca   ṭhapetvā  atthaññā  tatiyā  koṭīti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  dvemā  bhikkhave  dhātuyo katamā dve
saṅkhatā   ca  dhātu  asaṅkhatā  ca  dhātu  imā kho bhikkhave dve dhātuyoti
attheva   suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ  saṅkhatañca
asaṅkhatañca  ṭhapetvā  atthaññā  tatiyā  koṭīti  .  puggalo  nevasaṅkhato
nāsaṅkhatoti. Āmantā.
Aññaṃ    saṅkhataṃ   aññaṃ   asaṅkhataṃ   añño   puggaloti   .   na   hevaṃ
vattabbe    .pe.    khandhā    saṅkhatā   nibbānaṃ   asaṅkhataṃ   puggalo
nevasaṅkhato   nāsaṅkhatoti   .   āmantā   .   aññe   khandhā  aññaṃ
nibbānaṃ añño puggalo. Na hevaṃ vattabbe .pe.
     {174.2}   Rūpaṃ   saṅkhataṃ  nibbānaṃ  asaṅkhataṃ  puggalo  nevasaṅkhato
nāsaṅkhatoti   .   āmantā   .   aññaṃ   rūpaṃ   aññaṃ  nibbānaṃ  añño
puggaloti  .  na  hevaṃ  vattabbe  .pe.  vedanā  .pe.  saññā .pe.
Saṅkhārā  .pe.  viññāṇaṃ  saṅkhataṃ  nibbānaṃ  asaṅkhataṃ  puggalo nevasaṅkhato
nāsaṅkhatoti    .    āmantā   .   aññaṃ   viññāṇaṃ   aññaṃ   nibbānaṃ
añño puggaloti. Na hevaṃ vattabbe .pe.
     [175]    Puggalassa    uppādo    paññāyati   vayo   paññāyati
ṭhitassa   aññathattaṃ   paññāyatīti  .  āmantā  .  puggalo  saṅkhatoti .
Na   hevaṃ  vattabbe  .pe.  vuttaṃ  bhagavatā  tīṇimāni  bhikkhave  saṅkhatassa
saṅkhatalakkhaṇāni    saṅkhatānaṃ    bhikkhave   dhammānaṃ   uppādo   paññāyati
vayo    paññāyati    ṭhitānaṃ    aññathattaṃ   paññāyatīti   1-   puggalassa
uppādo     paññāyati     vayo     paññāyati     ṭhitassa    aññathattaṃ
paññāyati   tena   hi   puggalo   saṅkhatoti  .  puggalassa  na  uppādo
paññāyati   na   vayo   paññāyati   na  ṭhitassa  aññathattaṃ  paññāyatīti .
Āmantā   .   puggalo   asaṅkhatoti   .   na  hevaṃ  vattabbe  .pe.
@Footnote: 1 aṃ. tika. 193 saṃsandanaṃ.
Vuttaṃ    bhagavatā    tīṇimāni    bhikkhave    asaṅkhatassa   asaṅkhatalakkhaṇāni
asaṅkhatānaṃ   bhikkhave   dhammānaṃ   na   uppādo   paññāyati   na   vayo
paññāyati    na    ṭhitānaṃ    aññathattaṃ    paññāyatīti    puggalassa    na
uppādo    paññāyati   na   vayo   paññāyati   na   ṭhitassa   aññathattaṃ
paññāyati tena hi puggalo asaṅkhatoti.
     [176]    Parinibbuto    puggalo   atthatthamhi   natthatthamhīti  .
Atthatthamhīti   .  parinibbuto  puggalo  sassatoti  .  na  hevaṃ  vattabbe
.pe.   natthatthamhīti   .  parinibbuto  puggalo  ucchinnoti  .  na  hevaṃ
vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 70-75. https://84000.org/tipitaka/read/roman_read.php?B=37&A=1423              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=1423              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=166&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=166              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3501              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3501              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]