ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [17]   Puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena  rūpañca  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  .  āmantā  .  aññaṃ  rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {17.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    tena
vata   re   vattabbe   aññaṃ   rūpaṃ  añño  puggaloti  yaṃ  tattha  vadesi
vattabbe    kho    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena   rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ  rūpaṃ  añño
Puggaloti micchā
     {17.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata   re   vattabbe   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena  rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo      upalabbhati     sacchikaṭṭhaparamaṭṭhena     rūpañca     upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [18]    Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   vedanā   ca
upalabbhati     sacchikaṭṭhaparamaṭṭhena    .pe.    saññā    ca    upalabbhati
.pe.    saṅkhārā    ca   upalabbhanti   .pe.   viññāṇañca   upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā   .   aññaṃ   viññāṇaṃ   añño
puggaloti. Na hevaṃ vattabbe.
     {18.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   aññaṃ   viññāṇaṃ   añño   puggaloti  yaṃ
tattha   vadesi   vattabbe   kho   puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
viññāṇañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe
aññaṃ viññāṇaṃ añño puggaloti micchā
     {18.2}   no   ce   pana   vattabbe   aññaṃ   viññāṇaṃ  añño
puggaloti  no  vata  re  vattabbe  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhena
viññāṇañca      upalabbhati      sacchikaṭṭhaparamaṭṭhenāti      yaṃ     tattha
vadesi    vattabbe    kho    puggalo    upalabbhati   sacchikaṭṭhaparamaṭṭhena
viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena
No ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe.
     [19]    Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   cakkhāyatanañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.   sotāyatanañca  upalabbhati  .pe.
Ghānāyatanañca    upalabbhati    .pe.   jivhāyatanañca   upalabbhati   .pe.
Kāyāyatanañca    upalabbhati    .pe.    rūpāyatanañca   upalabbhati   .pe.
Saddāyatanañca    upalabbhati    .pe.   gandhāyatanañca   upalabbhati   .pe.
Rasāyatanañca   upalabbhati   .pe.   phoṭṭhabbāyatanañca   upalabbhati   .pe.
Manāyatanañca      upalabbhati      .pe.     dhammāyatanañca     upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [20]   Cakkhudhātu    ca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.
Sotadhātu   ca   upalabbhati   .pe.   ghānadhātu   ca   upalabbhati   .pe.
Jivhādhātu   ca   upalabbhati   .pe.   kāyadhātu   ca   upalabbhati  .pe.
Rūpadhātu    ca   upalabbhati   .pe.   saddadhātu   ca   upalabbhati   .pe.
Gandhadhātu    ca   upalabbhati   .pe.   rasadhātu   ca   upalabbhati   .pe.
Phoṭṭhabbadhātu   ca   upalabbhati   .pe.   cakkhuviññāṇadhātu   ca  upalabbhati
.pe.    sotaviññāṇadhātu    ca    upalabbhati   .pe.   ghānaviññāṇadhātu
ca    upalabbhati    .pe.    jivhāviññāṇadhātu   ca   upalabbhati   .pe.
Kāyaviññāṇadhātu    ca    upalabbhati   .pe.   manodhātu   ca   upalabbhati
.pe.   manoviññāṇadhātu   ca  upalabbhati  .pe.  dhammadhātu  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [21]    Cakkhundriyañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.
Sotindriyañca    upalabbhati    .pe.   ghānindriyañca   upalabbhati   .pe.
Jivhindriyañca    upalabbhati    .pe.   kāyindriyañca   upalabbhati   .pe.
Manindriyañca    upalabbhati    .pe.    jīvitindriyañca   upalabbhati   .pe.
Itthindriyañca    upalabbhati    .pe.   purisindriyañca   upalabbhati   .pe.
Sukhindriyañca    upalabbhati    .pe.    dukkhindriyañca   upalabbhati   .pe.
Somanassindriyañca    upalabbhati    .pe.    domanassindriyañca   upalabbhati
.pe.   upekkhindriyañca   upalabbhati   .pe.   saddindriyañca   upalabbhati
.pe.    viriyindriyañca    upalabbhati    .pe.   satindriyañca   upalabbhati
.pe.    samādhindriyañca   upalabbhati   .pe.   paññindriyañca   upalabbhati
.pe.        anaññātaññassāmītindriyañca        upalabbhati       .pe.
Aññindriyañca     upalabbhati    .pe.    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .   aññaṃ   aññātāvindriyaṃ
añño puggaloti. Na hevaṃ vattabbe.
     {21.1}  Ājānāhi  niggahaṃ  hañci  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhena     aññātāvindriyañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   aññaṃ  aññātāvindriyaṃ  añño  puggaloti
yaṃ   tattha  vadesi  vattabbe  kho  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
aññātāvindriyañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena     no     ca
vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā
     {21.2}   no   ce   pana   vattabbe   aññaṃ   aññātāvindriyaṃ
Añño    puggaloti   no   vata   re   vattabbe   puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena      aññātāvindriyañca     upalabbhati     sacchikaṭṭha-
paramaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena
no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe.
     [22]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno   1-  rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā  .  aññaṃ  rūpaṃ  añño
puggaloti. Na hevaṃ vattabbe.
     {22.1}  Ājānāhi  paṭikammaṃ  hañci  vuttaṃ  bhagavatā  atthi puggalo
attahitāya    paṭipanno   rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena
vata   re   vattabbe   aññaṃ   rūpaṃ  añño  puggaloti  yaṃ  tattha  vadesi
vattabbe   kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca  vattabbe  aññaṃ  rūpaṃ
añño puggaloti micchā
     {22.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata  re  vattabbe  vuttaṃ  bhagavatā  atthi  puggalo  attahitāya  paṭipanno
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha  vadesi  vattabbe
kho   vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno  rūpañca
@Footnote: 1 abhi. pu. 127
Upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ  rūpaṃ  añño
puggaloti micchā .pe.
     {22.3}  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti . Āmantā.
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno   vedanā  ca
upalabbhati  .pe.  saññā  ca  upalabbhati  .pe.  saṅkhārā  ca  upalabbhanti
.pe.   viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe.
     {22.4}  Ājānāhi  paṭikammaṃ  hañci  vuttaṃ  bhagavatā  atthi puggalo
attahitāya    paṭipanno    viññāṇañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
tena  vata  re  vattabbe  aññaṃ  viññāṇaṃ  añño puggaloti yaṃ tattha vadesi
vattabbe   kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno
viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ
viññāṇaṃ añño puggaloti micchā
     {22.5}  no  ce  pana  vattabbe  aññaṃ  viññāṇaṃ añño puggaloti
no  vata  re  vattabbe  vuttaṃ  bhagavatā atthi puggalo attahitāya paṭipanno
viññāṇañca   upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe
kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno  viññāṇañca
upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ   viññāṇaṃ
añño puggaloti micchā .pe.
     [23]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno  cakkhāyatanañca
Upalabbhati     sacchikaṭṭhaparamaṭṭhena    .pe.    sotāyatanañca    upalabbhati
.pe. Dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [24]   ..   Cakkhudhātu  ca  upalabbhati  sacchikaṭṭhaparamaṭṭhena  .pe.
Kāyadhātu  ca  upalabbhati  .pe.  rūpadhātu  ca upalabbhati .pe. Phoṭṭhabbadhātu
ca    upalabbhati    .pe.    cakkhuviññāṇadhātu    ca   upalabbhati   .pe.
Manoviññāṇadhātu    ca    upalabbhati   .pe.   dhammadhātu   ca   upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [25]   ..   Cakkhundriyañca  upalabbhati  sacchikaṭṭhaparamaṭṭhena  .pe.
Sotindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena  .pe.  aññātāvindriyañca
upalabbhati      sacchikaṭṭhaparamaṭṭhena     .pe.     puggalo     nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti   .   āmantā  .  vuttaṃ  bhagavatā  atthi  puggalo
attahitāya        paṭipanno        aññātāvindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .   aññaṃ   aññātāvindriyaṃ
añño puggaloti. Na hevaṃ vattabbe.
     {25.1}   Ājānāhi   paṭikammaṃ   hañci   vuttaṃ   bhagavatā   atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   tena   vata   re  vattabbe  aññaṃ  aññātāvindriyaṃ
añño  puggaloti  yaṃ  tattha  vadesi  vattabbe  kho  vuttaṃ  bhagavatā  atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe    aññaṃ   aññātāvindriyaṃ
añño puggaloti micchā
     {25.2}   no   ce   pana   vattabbe   aññaṃ   aññātāvindriyaṃ
Añño  puggaloti  no  vata  re  vattabbe  vuttaṃ  bhagavatā  atthi puggalo
attahitāya        paṭipanno        aññātāvindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha  vadesi  vattabbe  kho  vuttaṃ  bhagavatā
atthi   puggalo   attahitāya   paṭipanno   aññātāvindriyañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe    aññaṃ   aññātāvindriyaṃ
añño puggaloti micchā .pe.
                     Suddhikasaṃsandanā.



             The Pali Tipitaka in Roman Character Volume 37 page 12-19. https://84000.org/tipitaka/read/roman_read.php?B=37&A=249              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=249              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=17&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3098              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3098              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]