ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Atītaṃ khandhātikathā
     [389]  Atītaṃ  khandhāti  .  āmantā  .  atītaṃ  atthīti. Na hevaṃ
vattabbe   .pe.  atītaṃ  āyatananti  .  āmantā  .  atītaṃ  atthīti .
Na   hevaṃ   vattabbe   .pe.   atītaṃ   dhātūti  .  āmantā  .  atītaṃ
@Footnote: 1 saṃ. ni. 122.
Atthīti   .   na   hevaṃ  vattabbe  .pe.  atītaṃ  khandhadhātuāyatananti .
Āmantā. Atītaṃ atthīti. Na hevaṃ vattabbe .pe.
     [390]   Anāgataṃ  khandhāti  .  āmantā  .  anāgataṃ  atthīti .
Na  hevaṃ  vattabbe  .pe.  anāgataṃ  āyatananti  .  āmantā. Anāgataṃ
atthīti  .  na  hevaṃ  vattabbe  .pe.  anāgataṃ  dhātūti  .  āmantā.
Anāgataṃ  atthīti  .  na hevaṃ vattabbe .pe. Anāgataṃ khandhadhātuāyatananti.
Āmantā. Anāgataṃ atthīti. Na hevaṃ vattabbe .pe.
     [391]   Paccuppannaṃ  khandhā  paccuppannaṃ  atthīti  .  āmantā .
Atītaṃ   khandhā  atītaṃ  atthīti  .  na  hevaṃ  vattabbe  .pe.  paccuppannaṃ
āyatanaṃ   paccuppannaṃ   atthīti   .   āmantā  .  atītaṃ  āyatanaṃ  atītaṃ
atthīti   .   na   hevaṃ  vattabbe  .pe.  paccuppannaṃ  dhātu  paccuppannaṃ
atthīti  .  āmantā  .  atītaṃ  dhātu  atītaṃ  atthīti . Na hevaṃ vattabbe
.pe.     paccuppannaṃ    khandhadhātuāyatanaṃ    paccuppannaṃ    atthīti   .
Āmantā   .   atītaṃ   khandhadhātuāyatanaṃ   atītaṃ   atthīti   .  na  hevaṃ
vattabbe .pe.
     [392]   Paccuppannaṃ  khandhā  paccuppannaṃ  atthīti  .  āmantā .
Anāgataṃ   khandhā   anāgataṃ   atthīti   .   na   hevaṃ  vattabbe  .pe.
Paccuppannaṃ   āyatanaṃ   paccuppannaṃ   atthīti   .   āmantā  .  anāgataṃ
āyatanaṃ   anāgataṃ   atthīti   .  na  hevaṃ  vattabbe  .pe.  paccuppannaṃ
dhātu   paccuppannaṃ   atthīti   .   āmantā  .  anāgataṃ  dhātu  anāgataṃ
Atthīti   .   na   hevaṃ   vattabbe  .pe.  paccuppannaṃ  khandhadhātuāyatanaṃ
paccuppannaṃ    atthīti    .   āmantā   .   anāgataṃ   khandhadhātuāyatanaṃ
anāgataṃ atthīti. Na hevaṃ vattabbe .pe.
     [393]  Atītaṃ  khandhā  atītaṃ  natthīti  .  āmantā  .  paccuppannaṃ
khandhā   paccuppannaṃ   natthīti   .   na   hevaṃ   vattabbe  .pe.  atītaṃ
āyatanaṃ    atītaṃ    natthīti   .   āmantā   .   paccuppannaṃ   āyatanaṃ
paccuppannaṃ   natthīti   .  na  hevaṃ  vattabbe  .pe.  atītaṃ  dhātu  atītaṃ
natthīti   .   āmantā   .   paccuppannaṃ   dhātu  paccuppannaṃ  natthīti .
Na   hevaṃ   vattabbe   .pe.  atītaṃ  khandhadhātuāyatanaṃ  atītaṃ  natthīti .
Āmantā   .   paccuppannaṃ   khandhadhātuāyatanaṃ   paccuppannaṃ   natthīti  .
Na hevaṃ vattabbe .pe.
     [394]   Anāgataṃ   khandhā   anāgataṃ   natthīti   .  āmantā .
Paccuppannaṃ   khandhā   paccuppannaṃ   natthīti   .   na   hevaṃ    vattabbe
.pe.   anāgataṃ   āyatanaṃ   .pe.   anāgataṃ   dhātu   .pe.  anāgataṃ
khandhadhātuāyatanaṃ    anāgataṃ    natthīti   .   āmantā   .   paccuppannaṃ
khandhadhātuāyatanaṃ paccuppannaṃ natthīti. Na hevaṃ vattabbe .pe.
     [395]  Atītaṃ  rūpaṃ  khandhoti  .  āmantā. Atītaṃ rūpaṃ atthīti. Na
hevaṃ  vattabbe  .pe.  atītaṃ  rūpaṃ  āyatananti  .  āmantā. Atītaṃ rūpaṃ
atthīti  .  na  hevaṃ  vattabbe .pe. Atītaṃ rūpaṃ dhātūti. Āmantā. Atītaṃ
rūpaṃ  atthīti  .  na  hevaṃ  vattabbe .pe. Atītaṃ rūpaṃ khandhadhātuāyatananti.
Āmantā     .     atītaṃ     rūpaṃ     atthīti     .     na    hevaṃ
vattabbe .pe.
     [396]   Anāgataṃ   rūpaṃ  khandhoti  .  āmantā  .  anāgataṃ  rūpaṃ
atthīti   .   na  hevaṃ  vattabbe  .pe.  anāgataṃ  rūpaṃ  āyatanaṃ  .pe.
Anāgataṃ   rūpaṃ   dhātu   .pe.   anāgataṃ   rūpaṃ   khandhadhātuāyatananti .
Āmantā. Anāgataṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe.
     [397]   Paccuppannaṃ   rūpaṃ   khandho   paccuppannaṃ  rūpaṃ  atthīti .
Āmantā   .   atītaṃ   rūpaṃ   khandho   atītaṃ  rūpaṃ  atthīti  .  na  hevaṃ
vattabbe    .pe.    paccuppannaṃ   rūpaṃ   āyatanaṃ   .pe.   paccuppannaṃ
rūpaṃ    dhātu   .pe.   paccuppannaṃ   rūpaṃ   khandhadhātuāyatanaṃ   paccuppannaṃ
rūpaṃ   atthīti   .   āmantā   .   atītaṃ   rūpaṃ  khandhadhātuāyatanaṃ  atītaṃ
rūpaṃ atthīti. Na hevaṃ vattabbe .pe.
     [398]   Paccuppannaṃ   rūpaṃ   khandho   paccuppannaṃ  rūpaṃ  atthīti .
Āmantā   .  anāgataṃ  rūpaṃ  khandho  anāgataṃ  rūpaṃ  atthīti  .  na  hevaṃ
vattabbe    .pe.    paccuppannaṃ   rūpaṃ   āyatanaṃ   .pe.   paccuppannaṃ
rūpaṃ    dhātu   .pe.   paccuppannaṃ   rūpaṃ   khandhadhātuāyatanaṃ   paccuppannaṃ
rūpaṃ   atthīti   .  āmantā  .  anāgataṃ  rūpaṃ  khandhadhātuāyatanaṃ  anāgataṃ
rūpaṃ atthīti. Na hevaṃ vattabbe .pe.
     [399]   Atītaṃ  rūpaṃ  khandho  atītaṃ  rūpaṃ  natthīti  .  āmantā .
Paccuppannaṃ  rūpaṃ  khandho  paccuppannaṃ  rūpaṃ  natthīti  .  na  hevaṃ  vattabbe
.pe.   Atītaṃ   rūpaṃ   āyatanaṃ   .pe.  atītaṃ  rūpaṃ  dhātu  .pe.  atītaṃ
rūpaṃ   khandhadhātuāyatanaṃ   atītaṃ  rūpaṃ  natthīti  .  āmantā  .  paccuppannaṃ
rūpaṃ    khandhadhātuāyatanaṃ    paccuppannaṃ    rūpaṃ   natthīti   .   na   hevaṃ
vattabbe   .pe.   anāgataṃ   rūpaṃ   khandho   anāgataṃ   rūpaṃ  natthīti .
Āmantā   .   paccuppannaṃ   rūpaṃ   khandho   paccuppannaṃ  rūpaṃ  natthīti .
Na   hevaṃ   vattabbe   .pe.   anāgataṃ  rūpaṃ  āyatanaṃ  .pe.  anāgataṃ
rūpaṃ  dhātu  .pe.  anāgataṃ  rūpaṃ  khandhadhātuāyatanaṃ  anāgataṃ  rūpaṃ natthīti.
Āmantā    .   paccuppannaṃ   rūpaṃ   khandhadhātuāyatanaṃ   paccuppannaṃ   rūpaṃ
natthīti   .  na  hevaṃ  vattabbe  .pe.  atītā  vedanā  .pe.  atītā
saññā .pe. Atītā saṅkhārā .pe.
     [400]  Atītaṃ  viññāṇaṃ  khandhoti  .  āmantā  .  atītaṃ  viññāṇaṃ
atthīti   .   na   hevaṃ   vattabbe   .pe.   atītaṃ   viññāṇaṃ  āyatanaṃ
.pe.     atītaṃ     viññāṇaṃ     dhātu     .pe.    atītaṃ    viññāṇaṃ
khandhadhātuāyatananti   .   āmantā   .   atītaṃ   viññāṇaṃ   atthīti  .
Na hevaṃ vattabbe .pe.
     [401]   Anāgataṃ   viññāṇaṃ   khandhoti  .  āmantā  .  anāgataṃ
viññāṇaṃ   atthīti   .   na   hevaṃ   vattabbe  .pe.  anāgataṃ  viññāṇaṃ
āyatanaṃ   .pe.   anāgataṃ   viññāṇaṃ   dhātu   .pe.  anāgataṃ  viññāṇaṃ
khandhadhātuāyatananti   .   āmantā   .   anāgataṃ   viññāṇaṃ  atthīti .
Na hevaṃ vattabbe .pe.
     [402]    Paccuppannaṃ    viññāṇaṃ   khandho   paccuppannaṃ   viññāṇaṃ
atthīti   .   āmantā   .   atītaṃ   viññāṇaṃ   khandho   atītaṃ  viññāṇaṃ
atthīti   .   na   hevaṃ  vattabbe  .pe.  paccuppannaṃ  viññāṇaṃ  āyatanaṃ
.pe.    paccuppannaṃ    viññāṇaṃ   dhātu   .pe.   paccuppannaṃ   viññāṇaṃ
khandhadhātuāyatanaṃ    paccuppannaṃ    viññāṇaṃ   atthīti   .   āmantā  .
Atītaṃ    viññāṇaṃ   khandhadhātuāyatanaṃ   atītaṃ   viññāṇaṃ   atthīti   .   na
hevaṃ vattabbe .pe.
     [403]    Paccuppannaṃ    viññāṇaṃ   khandho   paccuppannaṃ   viññāṇaṃ
atthīti   .   āmantā   .  anāgataṃ  viññāṇaṃ  khandho  anāgataṃ  viññāṇaṃ
atthīti   .   na   hevaṃ  vattabbe  .pe.  paccuppannaṃ  viññāṇaṃ  āyatanaṃ
.pe.    paccuppannaṃ    viññāṇaṃ   dhātu   .pe.   paccuppannaṃ   viññāṇaṃ
khandhadhātuāyatanaṃ    paccuppannaṃ    viññāṇaṃ   atthīti   .   āmantā  .
Anāgataṃ    viññāṇaṃ   khandhadhātuāyatanaṃ   anāgataṃ   viññāṇaṃ   atthīti  .
Na hevaṃ vattabbe .pe.
     [404]   Atītaṃ   viññāṇaṃ   khandho   atītaṃ   viññāṇaṃ   natthīti .
Āmantā    .    paccuppannaṃ   viññāṇaṃ   khandho   paccuppannaṃ   viññāṇaṃ
natthīti   .  na  hevaṃ  vattabbe  .pe.  atītaṃ  viññāṇaṃ  āyatanaṃ  .pe.
Atītaṃ    viññāṇaṃ    dhātu    .pe.   atītaṃ   viññāṇaṃ   khandhadhātuāyatanaṃ
atītaṃ    viññāṇaṃ    natthīti   .   āmantā   .   paccuppannaṃ   viññāṇaṃ
khandhadhātuāyatanaṃ   paccuppannaṃ   viññāṇaṃ   natthīti  .  na  hevaṃ  vattabbe
.pe.
     [405]   Anāgataṃ   viññāṇaṃ  khandho  anāgataṃ  viññāṇaṃ  natthīti .
Āmantā    .    paccuppannaṃ   viññāṇaṃ   khandho   paccuppannaṃ   viññāṇaṃ
natthīti   .   na   hevaṃ   vattabbe   .pe.  anāgataṃ  viññāṇaṃ  āyatanaṃ
.pe.    anāgataṃ    viññāṇaṃ    dhātu    .pe.    anāgataṃ    viññāṇaṃ
khandhadhātuāyatanaṃ    anāgataṃ    viññāṇaṃ    natthīti    .   āmantā  .
Paccuppannaṃ     viññāṇaṃ     khandhadhātuāyatanaṃ     paccuppannaṃ     viññāṇaṃ
natthīti. Na hevaṃ vattabbe .pe.
     [406]   Na  vattabbaṃ  atītānāgatā  khandhā  dhātu  āyatanaṃ  natthi
ceteti   .   āmantā   .   nanu   vuttaṃ   bhagavatā  tayome  bhikkhave
niruttipathā    adhivacanapathā    paññattipathā    .pe.   viññūhīti   attheva
suttantoti   .   āmantā   .   tena   hi  na  vattabbaṃ  atītānāgatā
khandhā dhātu āyatanaṃ natthi ceteti.
     [407]   Atītānāgatā  khandhā  dhātu  āyatanaṃ  natthi  ceteti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  yaṃ  kiñci  bhikkhave  rūpaṃ  atītānāgata-
paccuppannaṃ  .pe.  ayaṃ  vuccati  rūpakkhandho  yā  kāci  vedanā  .pe.
Yā  kāci  saññā  .pe.  ye  keci  saṅkhārā  .pe.  yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ     .pe.     ayaṃ     vuccati    viññāṇakkhandhoti
attheva  suttantoti  .  āmantā  .  tena  hi na vattabbaṃ  atītānāgatā
khandhā dhātu āyatanaṃ natthi ceteti.
                     Atītaṃ khandhātikathā.
                              -------



             The Pali Tipitaka in Roman Character Volume 37 page 162-168. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3288              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3288              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=389&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=389              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3972              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]