ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Ekaccamatthītikathā
     [408]   Atītaṃ   atthīti  .  ekaccaṃ  atthi   ekaccaṃ  natthīti .
Ekaccaṃ    niruddhaṃ    ekaccaṃ   na   niruddhaṃ   ekaccaṃ   vigataṃ   ekaccaṃ
avigataṃ    ekaccaṃ    atthaṅgataṃ    ekaccaṃ    na    atthaṅgataṃ   ekaccaṃ
abbhatthaṅgataṃ ekaccaṃ na abbhatthaṅgatanti. Na hevaṃ vattabbe .pe.
     [409]   Atītaṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā .
Atītā  avipakkavipākā  dhammā  ekacce  atthi  ekacce  natthīti  .  na
hevaṃ vattabbe .pe.
     [410]   Atītaṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā .
Atītā   vipakkavipākā   dhammā   ekacce   atthi  ekacce  natthīti .
Na hevaṃ vattabbe .pe.
     [411]   Atītaṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā .
Atītā  avipākā  dhammā  ekacce  atthi  ekacce  natthīti  .  na hevaṃ
vattabbe .pe.
     [412]   Atītaṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā .
Kiṃ    atthi   kiṃ   natthīti   .   atītā   avipakkavipākā   dhammā   te
atthi atītā vipakkavipākā dhammā te natthīti.
     [413]  Atītā  avipakkavipākā  dhammā  te  atthīti. Āmantā.
Atītā    vipakkavipākā    dhammā    te    atthīti    .    na   hevaṃ
Vattabbe .pe.
     [414]    Atītā    avipakkavipākā   dhammā   te   atthīti  .
Āmantā  .  atītā  avipākā  1-  dhammā  te  atthīti . 2- Na hevaṃ
vattabbe .pe.
     [415]  Atītā  vipakkavipākā  dhammā  te  natthīti . Āmantā.
Atītā   avipakkavipākā   dhammā   te   natthīti  .  na  hevaṃ  vattabbe
.pe.   atītā   vipakkavipākā   dhammā   te  natthīti  .  āmantā .
Atītā avipākā 3- dhammā  te natthīti. Na hevaṃ vattabbe .pe.
     [416]  Atītā  avipakkavipākā  dhammā  te  atthīti. Āmantā.
Nanu   atītā   avipakkavipākā   dhammā   niruddhāti   .   āmantā  .
Hañci  atītā  avipakkavipākā  dhammā  niruddhā no [4]- vata re vattabbe
atītā avipakkavipākā dhammā niruddhā te atthīti.
     [417]  Atītā  avipakkavipākā  dhammā  niruddhā  te  atthīti  .
Āmantā   .   atītā   vipakkavipākā  dhammā  niruddhā  te  atthīti .
Na   hevaṃ   vattabbe   .pe.   atītā  avipakkavipākā  dhammā  niruddhā
te  atthīti  .  āmantā  .  atītā  avipākā  5-  dhammā niruddhā te
atthīti   .   na   hevaṃ  vattabbe  .pe.  atītā  vipakkavipākā  dhammā
niruddhā    te   natthīti   .   āmantā   .   atītā   avipakkavipākā
dhammā   niruddhā   te   natthīti  .  na  hevaṃ  vattabbe  .pe.  atītā
vipakkavipākā  6-  dhammā  niruddhā  te  natthīti  .  āmantā . Atītā
@Footnote: 1 3 5 6 Ma. avipakkavipākā 2 Ma. natthīti 4 Ma. sabbattha etthantare casaddo atthi
Avipākā 1- dhammā niruddhā te natthīti. Na hevaṃ vattabbe .pe.
     [418]   Atītā  avipakkavipākā  dhammā  niruddhā  te  atthīti .
Āmantā   .   atītā   vipakkavipākā  dhammā  niruddhā  te  natthīti .
Āmantā    .   atītā   ekadesaṃ   vipakkavipākā   dhammā   ekadesaṃ
avipakkavipākā    dhammā   niruddhā   te   ekacce   atthi   ekacce
natthīti. Na hevaṃ vattabbe .pe.
     [419]  Na  vattabbaṃ  atītā  avipakkavipākā  dhammā  te atthīti.
Āmantā   .   nanu   atītā   avipakkavipākā  dhammā  vipaccissantīti .
Āmantā   .   hañci   atītā   avipakkavipākā  dhammā  vipaccissanti .
Tena  vata  re  vattabbe  atītā  avipakkavipākā  dhammā  te  atthīti.
Atītā   avipakkavipākā   dhammā   vipaccissantīti  katvā  te  atthīti .
Āmantā   .   vipaccissantīti   katvā   paccuppannāti   .   na   hevaṃ
vattabbe   .pe.  vipaccissantīti  katvā  paccuppannāti  .  āmantā .
Paccuppannā   dhammā   nirujjhissantīti   katvā  te  natthīti  .  na  hevaṃ
vattabbe .pe.
     [420]   Anāgataṃ  atthīti  .  ekaccaṃ  atthi  ekaccaṃ  natthīti .
Ekaccaṃ  jātaṃ  ekaccaṃ  ajātaṃ  ekaccaṃ  sañjātaṃ  ekaccaṃ  asañjātaṃ .
Ekaccaṃ   nibbattaṃ   ekaccaṃ   anibbattaṃ   .  ekaccaṃ  pātubhūtaṃ  ekaccaṃ
apātubhūtanti. Na hevaṃ vattabbe .pe.
     [421]  Anāgataṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā.
@Footnote: 1 Ma. avipakkavipākā
Anāgatā  uppādino  dhammā  ekacce  atthi  ekacce natthīti. Na hevaṃ
vattabbe .pe. Anāgataṃ ekaccaṃ .pe. Anuppādino dhammā .pe.
     [422]  Anāgataṃ  ekaccaṃ  atthi  ekaccaṃ  natthīti  .  āmantā.
Kiṃ   atthi   kiṃ   natthīti   .   anāgatā  uppādino  dhammā  te  atthi
anāgatā   anuppādino   dhammā   te  natthīti  .  anāgatā  uppādino
dhammā   te   atthīti   .  āmantā  .  anāgatā  anuppādino  dhammā
te   atthīti   .   na   hevaṃ  vattabbe  .pe.  anāgatā  anuppādino
dhammā   te   natthīti   .   āmantā  .  anāgatā  uppādino  dhammā
te   natthīti   .   na   hevaṃ   vattabbe  .pe.  anāgatā  uppādino
dhammā   te   atthīti   .   āmantā   .   nanu  anāgatā  uppādino
dhammā   ajātāti   .   āmantā   .   hañci   anāgatā   uppādino
dhammā   ajātā   .   no   vata  re  vattabbe  anāgatā  uppādino
dhammā te atthīti.
     [423]   Anāgatā   uppādino  dhammā  ajātā  te  atthīti .
Āmantā   .   anāgatā  anuppādino  dhammā  ajātā  te  atthīti .
Na   hevaṃ   vattabbe   .pe.   anāgatā  anuppādino  dhammā  ajātā
te   natthīti   .   āmantā  .  anāgatā  uppādino  dhammā  ajātā
te natthīti. Na hevaṃ vattabbe .pe.
     [424]  Na  vattabbaṃ  anāgatā  uppādino  dhammā  te  atthīti.
Āmantā   .   nanu   anāgatā   uppādino  dhammā  uppajjissantīti .
Āmantā   .   hañci   anāgatā   uppādino  dhammā  uppajjissanti .
Tena vata re vattabbe anāgatā uppādino dhammā te atthīti.
     [425]   Anāgatā  uppādino  dhammā  uppajjissantīti  .  katvā
te   atthīti  .  āmantā  .  uppajjissantīti  katvā  paccuppannāti .
Na   hevaṃ   vattabbe   .pe.  uppajjissantīti  katvā  paccuppannāti .
Āmantā  .  paccuppannā  dhammā  nirujjhissantīti  katvā  te  natthīti .
Na hevaṃ vattabbe .pe.
                     Ekaccamatthītikathā.
                             ------



             The Pali Tipitaka in Roman Character Volume 37 page 169-173. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3415              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3415              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=408&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=408              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3992              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3992              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]