ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page182.

Parūpahārakathā [446] Atthi arahato asucisukkavisaṭṭhīti . āmantā . atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe. [447] Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti . Āmantā . hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [448] Atthi puthujjanassa asucisukkavisaṭṭhi atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti . āmantā . atthi arahato asucisukkavisaṭṭhi atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. Kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe. [449] Atthi arahato asucisukkavisaṭṭhi natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇanti . Āmantā . atthi puthujjanassa asucisukkavisaṭṭhi natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇanti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page183.

[450] Atthi arahato asucisukkavisaṭṭhīti. Āmantā. Kenaṭṭhenāti. Handa hi mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [451] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . atthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [452] Natthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti . Āmantā . hañci natthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhi no vata re vattabbe mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [453] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . mārakāyikā devatā attano asucisukkavisaṭṭhiṃ upasaṃharanti aññesaṃ asucisukkavisaṭṭhiṃ upasaṃharanti tassa asucisukkavisaṭṭhiṃ upasaṃharantīti. Na hevaṃ vattabbe .pe. [454] Mārakāyikā devatā neva attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃharantīti . āmantā . hañci mārakāyikā devatā neva attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃharanti no vata re vattabbe mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [455] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.

--------------------------------------------------------------------------------------------- page184.

Āmantā. Lomakūpehi upasaṃharantīti. Na hevaṃ vattabbe .pe. [456] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . kiṃkāraṇāti . handa hi vimatiṃ gāhayissāmāti . Atthi arahato vimatīti. Na hevaṃ vattabbe .pe. [457] Atthi arahato vimatīti . āmantā . atthi arahato satthari vimati dhamme vimati saṅghe vimati sikkhāya vimati pubbante vimati aparante vimati pubbantāparante vimati idappaccayatā- paṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [458] Natthi arahato satthari vimati dhamme vimati saṅghe vimati sikkhāya vimati pubbante vimati aparante vimati pubbantāparante vimati idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . Āmantā . hañci natthi arahato satthari vimati .pe. idappaccayatā- paṭiccasamuppannesu dhammesu vimati no vata re vattabbe atthi arahato vimatīti. [459] Atthi puthujjanassa vimati atthi tassa satthari vimati .pe. idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . āmantā . Atthi arahato vimati atthi tassa satthari vimati .pe. Idappaccayatāpaṭicca- samuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [460] Atthi arahato vimati natthi tassa satthari vimati

--------------------------------------------------------------------------------------------- page185.

.pe. Idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . āmantā . Atthi puthujjanassa vimati natthi tassa satthari vimati .pe. Idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [461] Atthi arahato asucisukkavisaṭṭhīti . āmantā . Arahato asucisukkavisaṭṭhi kissa nissandoti . asitapītakhāyitasāyitassa nissandoti. Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissandoti . Āmantā . ye keci asanti pivanti khādanti 1- sāyanti sabbesaññeva atthi asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [462] Ye keci asanti pivanti khādanti sāyanti sabbesaññeva atthi asucisukkavisaṭṭhīti . āmantā . dārakā asanti pivanti khādanti sāyanti atthi dārakānaṃ asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [463] Paṇḍakā asanti pivanti khādanti sāyanti atthi paṇḍakānaṃ asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [464] Devā asanti pivanti khādanti sāyanti atthi devatānaṃ asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [465] Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissandoti. Āmantā. Atthi tassa āsayoti. Na hevaṃ vattabbe .pe. [466] Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando atthi tassa āsayoti . āmantā . arahato asucisukkavisaṭṭhi @Footnote:1. Yu. sabbattha khāyanti.

--------------------------------------------------------------------------------------------- page186.

Asitapītakhāyitasāyitassa nissando atthi tassa āsayoti . na hevaṃ vattabbe .pe. [467] Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissando natthi tassa āsayoti . āmantā . arahato uccārapassāvo asitapītakhāyitasāyitassa nissando natthi tassa āsayoti . na hevaṃ vattabbe .pe. [468] Atthi arahato asucisukkavisaṭṭhīti . āmantā . arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya puttasambādhasayanaṃ ajjhāvaseyya kāsikacandanaṃ paccanubhaveyya mālāgandhavilepanaṃ dhāreyya jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe. [469] Atthi puthujjanassa asucisukkavisaṭṭhi puthujjano methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. jātarūparajataṃ sādiyeyyāti . āmantā . atthi arahato asucisukkavisaṭṭhi arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. Jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe. [470] Atthi arahato asucisukkavisaṭṭhi na ca arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. jātarūparajataṃ sādiyeyyāti . āmantā . atthi puthujjanassa asucisukkavisaṭṭhi na ca puthujjano methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page187.

Uppādeyya puttasambādhasayanaṃ ajjhāvaseyya kāsikacandanaṃ paccanubhaveyya mālāgandhavilepanaṃ dhāreyya jātarūparajataṃ sādiyeyyāti . Na hevaṃ vattabbe .pe. [471] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [472] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato doso pahīno .pe. moho pahīno māno pahīno diṭṭhi pahīnā vicikicchā pahīnā thīnaṃ pahīnaṃ uddhaccaṃ pahīnaṃ ahirikaṃ pahīnaṃ .pe. anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthu kataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammanti . āmantā . hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [473] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgappahānāya maggo bhāvitoti . āmantā . hañci arahato rāgappahānāya maggo bhāvito no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti

--------------------------------------------------------------------------------------------- page188.

[474] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā .pe. sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā .pe. bojjhaṅgā bhāvitāti . āmantā . hañci arahato rāgappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [475] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato dosappahānāya .pe. mohappahānāya .pe. Anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitāti . Āmantā . hañci arahato anottappappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [476] Atthi arahato asucisukkavisaṭṭhīti . Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo 1- dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikatanti . āmantā . hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo .pe. sacchikātabbaṃ @Footnote:1. Ma. suvijitavijayī.

--------------------------------------------------------------------------------------------- page189.

Sacchikataṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [477] Atthi arahato asucisukkavisaṭṭhīti . sadhammakusalassa arahato atthi asucisukkavisaṭṭhi paradhammakusalassa arahato natthi asucisukkavisaṭṭhīti . sadhammakusalassa arahato atthi asucisukkavisaṭṭhīti . Āmantā . paradhammakusalassa arahato atthi asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [478] Paradhammakusalassa arahato natthi asucisukkavisaṭṭhīti . Āmantā . sadhammakusalassa arahato natthi asucisukkavisaṭṭhīti . na hevaṃ vattabbe .pe. [479] Sadhammakusalassa arahato rāgo pahīno atthi tassa asucisukkavisaṭṭhīti . āmantā . paradhammakusalassa arahato rāgo pahīno atthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [480] Sadhammakusalassa arahato doso pahīno moho pahīno .pe. anottappaṃ pahīnaṃ atthi tassa asucisukkavisaṭṭhīti . āmantā . Paradhammakusalassa arahato anottappaṃ pahīnaṃ atthi tassa asucisukka- visaṭṭhīti. Na hevaṃ vattabbe .pe. [481] Sadhammakusalassa arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. Mohappahānāya .pe. anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā atthi tassa asucisukkavisaṭṭhīti . āmantā . paradhammakusalassa

--------------------------------------------------------------------------------------------- page190.

Arahato anottappappahānāya bojjhaṅgā bhāvitā atthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [482] Sadhammakusalo arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ sacchikataṃ atthi tassa asucisukkavisaṭṭhīti . āmantā . Paradhammakusalo arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ atthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [483] Paradhammakusalassa arahato rāgo pahīno natthi tassa asucisukkavisaṭṭhīti . āmantā . sadhammakusalassa arahato rāgo pahīno natthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [484] Paradhammakusalassa arahato doso pahīno moho pahīno .pe. anottappaṃ pahīnaṃ natthi tassa asucisukkavisaṭṭhīti . Āmantā . sadhammakusalassa arahato anottappaṃ pahīnaṃ natthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [485] Paradhammakusalassa arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. Mohappahānāya .pe. anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā natthi tassa asucisukkavisaṭṭhīti . āmantā . Sadhammakusalassa arahato anottappappahānāya bojjhaṅgā bhāvitā natthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [486] Paradhammakusalo arahā vītarāgo vītadoso vītamoho

--------------------------------------------------------------------------------------------- page191.

.pe. Sacchikātabbaṃ sacchikataṃ natthi tassa asucisukkavisaṭṭhīti . Āmantā . sadhammakusalo arahā vītarāgo vītadoso vītamoho .pe. sacchikātabbaṃ sacchikataṃ natthi tassa asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [487] Atthi arahato asucisukkavisaṭṭhīti . āmantā. Nanu vuttaṃ bhagavatā ye te bhikkhave bhikkhū puthujjanā sīlasampannā sati 1- sampajānā niddaṃ okkamanti tesaṃ asuci na muccati yepi te bhikkhave bāhirakā isayo kāmesu vītarāgā tesampi asuci na muccati aṭṭhānametaṃ bhikkhave anavakāso yaṃ arahato asuci mucceyyāti attheva suttantoti. Āmantā. Tena hi na vattabbaṃ atthi arahato asucisukkavisaṭṭhīti. [488] Na vattabbaṃ atthi arahato parūpahāroti . āmantā. Nanu arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti . āmantā . hañci arahato cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyuṃ tena vata re vattabbe atthi arahato parūpahāroti 2-. [489] Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti . atthi arahato parūpahāroti . āmantā . Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare upasaṃhareyyunti. Na hevaṃ vattabbe .pe. Parūpahārakathā. ------ @Footnote:1. Ma. satā. 2. Yu. asucisukkavisaṭṭhīti.


             The Pali Tipitaka in Roman Character Volume 37 page 182-191. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3676&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3676&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=446&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=446              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4068              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4068              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]