ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Aññāṇakathā
     [490]   Atthi   arahato   aññāṇanti   .   āmantā  .  atthi
arahato  avijjā  avijjogho  avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ
avijjāsaññojanaṃ avijjānīvaraṇanti. Na hevaṃ vattabbe .pe.
     [491]    Natthi   arahato   avijjā   avijjogho   avijjāyogo
avijjānusayo   avijjāpariyuṭṭhānaṃ   avijjāsaññojanaṃ   avijjānīvaraṇanti .
Āmantā   .   hañci  natthi  arahato  avijjā  avijjogho  avijjāyogo
avijjānusayo     avijjāpariyuṭṭhānaṃ     avijjāsaññojanaṃ    avijjānīvaraṇaṃ
no vata re vattabbe atthi arahato aññāṇanti.
     [492]    Atthi   puthujjanassa   aññāṇaṃ   atthi   tassa   avijjā
avijjogho      avijjāyogo      avijjānusayo      avijjāpariyuṭṭhānaṃ
avijjāsaññojanaṃ   avijjānīvaraṇanti   .   āmantā   .   atthi  arahato
aññāṇaṃ   atthi   tassa  avijjā  avijjogho  avijjāyogo  avijjānusayo
avijjāpariyuṭṭhānaṃ    avijjāsaññojanaṃ   avijjānīvaraṇanti   .   na   hevaṃ
vattabbe .pe.
     [493]  Atthi  arahato  aññāṇaṃ  natthi  tassa  avijjā  avijjogho
avijjāyogo     avijjānusayo     avijjāpariyuṭṭhānaṃ    avijjāsaññojanaṃ
avijjānīvaraṇanti      .     āmantā     .     atthi     puthujjanassa
Aññāṇaṃ     natthi     tassa     avijjā    avijjogho    avijjāyogo
avijjānusayo            avijjāpariyuṭṭhānaṃ           avijjāsaññojanaṃ
avijjānīvaraṇanti. Na hevaṃ vattabbe .pe.
     [494]   Atthi   arahato   aññāṇanti   .  āmantā  .  arahā
aññāṇapakato    pāṇaṃ   haneyya   adinnaṃ   ādiyeyya   musā   bhaṇeyya
pisuṇaṃ   bhaṇeyya   pharusaṃ   bhaṇeyya   samphaṃ   palapeyya   sandhiṃ   chindeyya
nillopaṃ   hareyya   ekāgārikaṃ   kareyya  paripanthe  tiṭṭheyya  paradāraṃ
gaccheyya   gāmaghātaṃ   kareyya   nigamaghātaṃ   kareyyāti   .   na  hevaṃ
vattabbe .pe.
     [495]   Atthi   puthujjanassa   aññāṇaṃ   puthujjano   aññāṇapakato
pāṇaṃ    haneyya    adinnaṃ    ādiyeyya   .pe.   gāmaghātaṃ   kareyya
nigamaghātaṃ   kareyyāti   .   āmantā   .   atthi   arahato   aññāṇaṃ
arahā    aññāṇapakato   pāṇaṃ   haneyya   adinnaṃ   ādiyeyya   .pe.
Gāmaghātaṃ kareyya  nigamaghātaṃ kareyyāti. Na hevaṃ vattabbe .pe.
     [496]   Atthi   arahato   aññāṇaṃ  na  ca  arahā  aññāṇapakato
pāṇaṃ    haneyya    adinnaṃ    ādiyeyya   .pe.   gāmaghātaṃ   kareyya
nigamaghātaṃ    kareyyāti    .    āmantā    .    atthi    puthujjanassa
aññāṇaṃ     na    ca    puthujjano    aññāṇapakato    pāṇaṃ    haneyya
adinnaṃ     ādiyeyya     .pe.     gāmaghātaṃ    kareyya    nigamaghātaṃ
kareyyāti. Na hevaṃ vattabbe .pe.
     [497]   Atthi   arahato   aññāṇanti   .   āmantā  .  atthi
arahato    satthari    aññāṇaṃ    dhamme    aññāṇaṃ    saṅghe   aññāṇaṃ
sikkhāya     aññāṇaṃ     pubbante     aññāṇaṃ    aparante    aññāṇaṃ
pubbantāparante         aññāṇaṃ         idappaccayatāpaṭiccasamuppannesu
dhammesu aññāṇanti. Na hevaṃ vattabbe .pe.
     [498]   Natthi  arahato  satthari  aññāṇaṃ  dhamme  aññāṇaṃ  saṅghe
aññāṇaṃ   sikkhāya   aññāṇaṃ   pubbante   aññāṇaṃ   aparante   aññāṇaṃ
pubbantāparante         aññāṇaṃ         idappaccayatāpaṭiccasamuppannesu
dhammesu   aññāṇanti   .   āmantā   .  hañci  natthi  arahato  satthari
aññāṇaṃ   dhamme   aññāṇaṃ   saṅghe   aññāṇaṃ   .pe.   idappaccayatā-
paṭiccasamuppannesu   dhammesu   aññāṇaṃ   no  vata  re  vattabbe  atthi
arahato aññāṇanti.
     [499]   Atthi  puthujjanassa  aññāṇaṃ  atthi  tassa  satthari  aññāṇaṃ
dhamme   aññāṇaṃ   saṅghe  aññāṇaṃ  .pe.  idappaccayatāpaṭiccasamuppannesu
dhammesu   aññāṇanti   .   āmantā  .  atthi  arahato  aññāṇaṃ  atthi
tassa   satthari   aññāṇaṃ   dhamme   aññāṇaṃ   saṅghe   aññāṇaṃ   .pe.
Idappaccayatāpaṭiccasamuppannesu    dhammesu    aññāṇanti   .   na   hevaṃ
vattabbe .pe.
     [500]   Atthi   arahato   aññāṇaṃ  natthi  tassa  satthari  aññāṇaṃ
dhamme   aññāṇaṃ   saṅghe  aññāṇaṃ  .pe.  idappaccayatāpaṭiccasamuppannesu
Dhammesu   aññāṇanti   .   āmantā   .   atthi   puthujjanassa  aññāṇaṃ
natthi    tassa   satthari   aññāṇaṃ   dhamme   aññāṇaṃ   saṅghe   aññāṇaṃ
.pe.     idappaccayatāpaṭiccasamuppannesu    dhammesu    aññāṇanti   .
Na hevaṃ vattabbe .pe.
     [501]  Atthi  arahato  aññāṇanti  .  āmantā  .  nanu arahato
rāgo  pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṃ kato āyatiṃanuppāda-
dhammoti   .  āmantā  .  hañci  arahato  rāgo  pahīno  ucchinnamūlo
tālāvatthukato   anabhāvaṃ   kato   āyatiṃanuppādadhammo   no   vata  re
vattabbe   atthi   arahato   aññāṇanti   .pe.   nanu  arahato  doso
pahīno   .pe.   moho   pahīno   .pe.  anottappaṃ  pahīnaṃ  ucchinnamūlaṃ
tālāvatthukataṃ   anabhāvaṃ   kataṃ   āyatiṃanuppādadhammanti   .  āmantā .
Hañci     arahato    anottappaṃ    pahīnaṃ    ucchinnamūlaṃ    tālāvatthukataṃ
anabhāvaṃ   kataṃ   āyatiṃanuppādadhammaṃ   no   vata   re   vattabbe  atthi
arahato aññāṇanti.
     [502]  Atthi  arahato  aññāṇanti  .  āmantā  .  nanu arahato
rāgappahānāya   maggo   bhāvito   .pe.   bojjhaṅgā   bhāvitāti  .
Āmantā   .   hañci   arahato   rāgappahānāya   bojjhaṅgā   bhāvitā
no vata re vattabbe atthi arahato aññāṇanti.
     [503]  Atthi  arahato  aññāṇanti  .  āmantā  .  nanu arahato
dosappahānāya   .pe.   anottappappahānāya   maggo   bhāvito  .pe.
Bojjhaṅgā     bhāvitāti     .    āmantā    .    hañci    arahato
anottappappahānāya     bojjhaṅgā     bhāvitā     no    vata    re
vattabbe atthi arahato aññāṇanti.
     [504]  Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  arahā
vītarāgo   vītadoso   vītamoho   .pe.   sacchikātabbaṃ   sacchikatanti .
Āmantā   .   hañci   arahā   vītarāgo  .pe.  sacchikātabbaṃ  sacchikataṃ
no vata re vattabbe atthi arahato aññāṇanti.
     [505]   Atthi   arahato   aññāṇanti  .  sadhammakusalassa  arahato
atthi    aññāṇaṃ    paradhammakusalassa    arahato   natthi   aññāṇanti  .
Sadhammakusalassa  arahato  atthi  aññāṇanti  .  āmantā . Paradhammakusalassa
arahato atthi 1- aññāṇanti. Na hevaṃ vattabbe .pe.
     [506]  Paradhammakusalassa  arahato  natthi  aññāṇanti . Āmantā.
Sadhammakusalassa arahato atthi aññāṇanti. Na hevaṃ vattabbe .pe.
     [507]   Sadhammakusalassa   arahato   rāgo   pahīno   atthi  tassa
aññāṇanti   .   āmantā   .  paradhammakusalassa  arahato  rāgo  pahīno
atthi tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [508]   Sadhammakusalassa   arahato   doso  pahīno  moho  pahīno
.pe.   anottappaṃ   pahīnaṃ   atthi   tassa  aññāṇanti  .  āmantā .
Paradhammakusalassa     arahato     anottappaṃ     pahīnaṃ     atthi    tassa
aññāṇanti. Na hevaṃ vattabbe .pe.
@Footnote: 1 Ma. natthi
     [509]   Sadhammakusalassa   arahato  rāgappahānāya  maggo  bhāvito
.pe.   bojjhaṅgā   bhāvitā  atthi  tassa  aññāṇanti  .  āmantā .
Paradhammakusalassa   arahato   rāgappahānāya   bojjhaṅgā   bhāvitā   atthi
tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [510]     Sadhammakusalassa    arahato    dosappahānāya    .pe.
Anottappappahānāya    maggo   bhāvito   .pe.   bojjhaṅgā   bhāvitā
atthi   tassa   aññāṇanti   .   āmantā   .  paradhammakusalassa  arahato
anottappappahānāya   bojjhaṅgā   bhāvitā   atthi  tassa  aññāṇanti .
Na hevaṃ vattabbe .pe.
     [511]  Sadhammakusalo  arahā  vītarāgo  vītadoso  vītamoho .pe.
Sacchikātabbaṃ   sacchikataṃ   atthi   tassa   aññāṇanti   .   āmantā  .
Paradhammakusalo   arahā   vītarāgo   .pe.   sacchikātabbaṃ  sacchikataṃ  atthi
tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [512]   Paradhammakusalassa   arahato   rāgo   pahīno  natthi  tassa
aññāṇanti   .   āmantā   .   sadhammakusalassa  arahato  rāgo  pahīno
natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [513]  Paradhammakusalassa  arahato  doso  pahīno  .pe. Anottappaṃ
pahīnaṃ   natthi  tassa  aññāṇanti  .  āmantā  .  sadhammakusalassa  arahato
anottappaṃ pahīnaṃ natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [514]   Paradhammakusalassa  arahato  rāgappahānāya  maggo  bhāvito
.pe.  Bojjhaṅgā  bhāvitā  .pe.  anottappappahānāya  maggo  bhāvito
.pe.   bojjhaṅgā   bhāvitā  natthi  tassa  aññāṇanti  .  āmantā .
Sadhammakusalassa    arahato    anottappappahānāya    bojjhaṅgā   bhāvitā
natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [515]   Paradhammakusalo   arahā   vītarāgo   vītadoso  vītamoho
.pe.   sacchikātabbaṃ  sacchikataṃ  natthi  tassa  aññāṇanti  .  āmantā .
Sadhammakusalo   arahā   vītarāgo   .pe.   sacchikātabbaṃ   sacchikataṃ  natthi
tassa aññāṇanti. Na hevaṃ vattabbe .pe.
     [516]   Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   jānatvāhaṃ   bhikkhave   passato   āsavānaṃ   khayaṃ  vadāmi  no
ajānato    no   apassato   kiñca   bhikkhave   jānato   kiṃ   passato
āsavānaṃ   khayo   hoti   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā   .pe.  iti  saññā  .pe.  iti  saṅkhārā
.pe.   iti   viññāṇaṃ   iti   viññāṇassa   samudayo   iti   viññāṇassa
atthaṅgamoti   evaṃ   kho   bhikkhave   jānato  evaṃ  passato  āsavānaṃ
khayo   hotīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  na
vattabbaṃ atthi arahato aññāṇanti.
     [517]   Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   jānatvāhaṃ   bhikkhave   passato   āsavānaṃ   khayaṃ  vadāmi  no
@Footnote: 1 saṃ. kha. 136.
Ajānato  no  apassato  kiñca  bhikkhave  jānato  kiṃ  passato  āsavānaṃ
khayo  hoti  idaṃ  dukkhanti  bhikkhave  jānato  passato āsavānaṃ khayo hoti
ayaṃ  dukkhasamudayoti  jānato  passato āsavānaṃ khayo hoti ayaṃ dukkhanirodhoti
jānato   passato   āsavānaṃ  khayo  hoti  ayaṃ  dukkhanirodhagāminīpaṭipadāti
jānato  passato  āsavānaṃ  khayo  hoti  evaṃ  kho bhikkhave jānato evaṃ
passato  āsavānaṃ  khayo  hotīti  1-  attheva  suttantoti. Āmantā.
Tena hi na vattabbaṃ atthi arahato aññāṇanti.
     [518]   Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  vuttaṃ
bhagavatā    sabbaṃ   bhikkhave   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo   dukkhakkhayāya  sabbañca  kho  bhikkhave  abhijānaṃ  parijānaṃ  virājayaṃ
pajahaṃ  bhabbo  dukkhakkhayāyāti  2-  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ atthi arahato aññāṇanti.
     [519]   Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  vuttaṃ
bhagavatā
               sahāvassa dassanasampadāya
               tayassu dhammā jahitā bhavanti
               sakkāyadiṭṭhi vicikicchitañca
               sīlabbataṃ vāpi yadatthi kiñci
               catūhapāyehi ca vippamutto
               chacābhiṭhānāni abhabbo kātunti 3-
@Footnote: 1 saṃ. nidāna. 35. 2. saṃ. saḷāyatana. 21. 3. khu. su. 369.
Attheva   suttantoti   .   āmantā   .  tena  hi  na  vattabbaṃ  atthi
arahato aññāṇanti.
     [520]   Atthi  arahato  aññāṇanti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   yasmiṃ   bhikkhave  samaye  ariyasāvakassa  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṃ    kiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti   saha
dassanuppādā    bhikkhave    ariyasāvakassa   tīṇi   saññojanāni   pahīyanti
sakkāyadiṭṭhi   vicikicchā   sīlabbataparāmāsoti   attheva   suttantoti  .
Āmantā. Tena hi na vattabbaṃ atthi arahato aññāṇanti.
     [521]  Na  vattabbaṃ  atthi  arahato  aññāṇanti  .  āmantā .
Nanu   arahā   itthīpurisānaṃ   nāmagottaṃ   na   jāneyya  maggāmaggaṃ  na
jāneyya   tiṇakaṭṭhavanappatīnaṃ   nāmaṃ   na   jāneyyāti  .  āmantā .
Hañci    arahā   itthīpurisānaṃ   nāmagottaṃ   na   jāneyya   maggāmaggaṃ
na   jāneyya   tiṇakaṭṭhavanappatīnaṃ   nāmaṃ   na  jāneyya  tena  vata  re
vattabbe  atthi  arahato  aññāṇanti  .  arahā  itthīpurisānaṃ  nāmagottaṃ
na    jāneyya    maggāmaggaṃ   na   jāneyya   tiṇakaṭṭhavanappatīnaṃ   nāmaṃ
na   jāneyyāti   atthi   arahato  aññāṇanti  .  āmantā  .  arahā
sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ   vā   arahattaṃ
vā na jāneyyāti. Na hevaṃ vattabbe .pe.
                       Aññāṇakathā.
                              -----



             The Pali Tipitaka in Roman Character Volume 37 page 192-200. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3875              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3875              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=490&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=490              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4097              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]