ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page192.

Aññāṇakathā [490] Atthi arahato aññāṇanti . āmantā . atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti. Na hevaṃ vattabbe .pe. [491] Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti . Āmantā . hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ no vata re vattabbe atthi arahato aññāṇanti. [492] Atthi puthujjanassa aññāṇaṃ atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti . āmantā . atthi arahato aññāṇaṃ atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti . na hevaṃ vattabbe .pe. [493] Atthi arahato aññāṇaṃ natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti . āmantā . atthi puthujjanassa

--------------------------------------------------------------------------------------------- page193.

Aññāṇaṃ natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇanti. Na hevaṃ vattabbe .pe. [494] Atthi arahato aññāṇanti . āmantā . arahā aññāṇapakato pāṇaṃ haneyya adinnaṃ ādiyeyya musā bhaṇeyya pisuṇaṃ bhaṇeyya pharusaṃ bhaṇeyya samphaṃ palapeyya sandhiṃ chindeyya nillopaṃ hareyya ekāgārikaṃ kareyya paripanthe tiṭṭheyya paradāraṃ gaccheyya gāmaghātaṃ kareyya nigamaghātaṃ kareyyāti . na hevaṃ vattabbe .pe. [495] Atthi puthujjanassa aññāṇaṃ puthujjano aññāṇapakato pāṇaṃ haneyya adinnaṃ ādiyeyya .pe. gāmaghātaṃ kareyya nigamaghātaṃ kareyyāti . āmantā . atthi arahato aññāṇaṃ arahā aññāṇapakato pāṇaṃ haneyya adinnaṃ ādiyeyya .pe. Gāmaghātaṃ kareyya nigamaghātaṃ kareyyāti. Na hevaṃ vattabbe .pe. [496] Atthi arahato aññāṇaṃ na ca arahā aññāṇapakato pāṇaṃ haneyya adinnaṃ ādiyeyya .pe. gāmaghātaṃ kareyya nigamaghātaṃ kareyyāti . āmantā . atthi puthujjanassa aññāṇaṃ na ca puthujjano aññāṇapakato pāṇaṃ haneyya adinnaṃ ādiyeyya .pe. gāmaghātaṃ kareyya nigamaghātaṃ kareyyāti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page194.

[497] Atthi arahato aññāṇanti . āmantā . atthi arahato satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ sikkhāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti. Na hevaṃ vattabbe .pe. [498] Natthi arahato satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ sikkhāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti . āmantā . hañci natthi arahato satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ .pe. idappaccayatā- paṭiccasamuppannesu dhammesu aññāṇaṃ no vata re vattabbe atthi arahato aññāṇanti. [499] Atthi puthujjanassa aññāṇaṃ atthi tassa satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ .pe. idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti . āmantā . atthi arahato aññāṇaṃ atthi tassa satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ .pe. Idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti . na hevaṃ vattabbe .pe. [500] Atthi arahato aññāṇaṃ natthi tassa satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ .pe. idappaccayatāpaṭiccasamuppannesu

--------------------------------------------------------------------------------------------- page195.

Dhammesu aññāṇanti . āmantā . atthi puthujjanassa aññāṇaṃ natthi tassa satthari aññāṇaṃ dhamme aññāṇaṃ saṅghe aññāṇaṃ .pe. idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti . Na hevaṃ vattabbe .pe. [501] Atthi arahato aññāṇanti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppāda- dhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo no vata re vattabbe atthi arahato aññāṇanti .pe. nanu arahato doso pahīno .pe. moho pahīno .pe. anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammanti . āmantā . Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ no vata re vattabbe atthi arahato aññāṇanti. [502] Atthi arahato aññāṇanti . āmantā . nanu arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitāti . Āmantā . hañci arahato rāgappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato aññāṇanti. [503] Atthi arahato aññāṇanti . āmantā . nanu arahato dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe.

--------------------------------------------------------------------------------------------- page196.

Bojjhaṅgā bhāvitāti . āmantā . hañci arahato anottappappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato aññāṇanti. [504] Atthi arahato aññāṇanti . āmantā . nanu arahā vītarāgo vītadoso vītamoho .pe. sacchikātabbaṃ sacchikatanti . Āmantā . hañci arahā vītarāgo .pe. sacchikātabbaṃ sacchikataṃ no vata re vattabbe atthi arahato aññāṇanti. [505] Atthi arahato aññāṇanti . sadhammakusalassa arahato atthi aññāṇaṃ paradhammakusalassa arahato natthi aññāṇanti . Sadhammakusalassa arahato atthi aññāṇanti . āmantā . Paradhammakusalassa arahato atthi 1- aññāṇanti. Na hevaṃ vattabbe .pe. [506] Paradhammakusalassa arahato natthi aññāṇanti . Āmantā. Sadhammakusalassa arahato atthi aññāṇanti. Na hevaṃ vattabbe .pe. [507] Sadhammakusalassa arahato rāgo pahīno atthi tassa aññāṇanti . āmantā . paradhammakusalassa arahato rāgo pahīno atthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [508] Sadhammakusalassa arahato doso pahīno moho pahīno .pe. anottappaṃ pahīnaṃ atthi tassa aññāṇanti . āmantā . Paradhammakusalassa arahato anottappaṃ pahīnaṃ atthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. @Footnote: 1 Ma. natthi

--------------------------------------------------------------------------------------------- page197.

[509] Sadhammakusalassa arahato rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā atthi tassa aññāṇanti . āmantā . Paradhammakusalassa arahato rāgappahānāya bojjhaṅgā bhāvitā atthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [510] Sadhammakusalassa arahato dosappahānāya .pe. Anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā atthi tassa aññāṇanti . āmantā . paradhammakusalassa arahato anottappappahānāya bojjhaṅgā bhāvitā atthi tassa aññāṇanti . Na hevaṃ vattabbe .pe. [511] Sadhammakusalo arahā vītarāgo vītadoso vītamoho .pe. Sacchikātabbaṃ sacchikataṃ atthi tassa aññāṇanti . āmantā . Paradhammakusalo arahā vītarāgo .pe. sacchikātabbaṃ sacchikataṃ atthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [512] Paradhammakusalassa arahato rāgo pahīno natthi tassa aññāṇanti . āmantā . sadhammakusalassa arahato rāgo pahīno natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [513] Paradhammakusalassa arahato doso pahīno .pe. Anottappaṃ pahīnaṃ natthi tassa aññāṇanti . āmantā . sadhammakusalassa arahato anottappaṃ pahīnaṃ natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [514] Paradhammakusalassa arahato rāgappahānāya maggo bhāvito

--------------------------------------------------------------------------------------------- page198.

.pe. Bojjhaṅgā bhāvitā .pe. anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā natthi tassa aññāṇanti . āmantā . Sadhammakusalassa arahato anottappappahānāya bojjhaṅgā bhāvitā natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [515] Paradhammakusalo arahā vītarāgo vītadoso vītamoho .pe. sacchikātabbaṃ sacchikataṃ natthi tassa aññāṇanti . āmantā . Sadhammakusalo arahā vītarāgo .pe. sacchikātabbaṃ sacchikataṃ natthi tassa aññāṇanti. Na hevaṃ vattabbe .pe. [516] Atthi arahato aññāṇanti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā .pe. iti saññā .pe. iti saṅkhārā .pe. iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato aññāṇanti. [517] Atthi arahato aññāṇanti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no @Footnote: 1 saṃ. kha. 136.

--------------------------------------------------------------------------------------------- page199.

Ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti jānato passato āsavānaṃ khayo hoti ayaṃ dukkhanirodhoti jānato passato āsavānaṃ khayo hoti ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato āsavānaṃ khayo hoti evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti 1- attheva suttantoti. Āmantā. Tena hi na vattabbaṃ atthi arahato aññāṇanti. [518] Atthi arahato aññāṇanti . āmantā . nanu vuttaṃ bhagavatā sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya sabbañca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti 2- attheva suttantoti . āmantā . Tena hi na vattabbaṃ atthi arahato aññāṇanti. [519] Atthi arahato aññāṇanti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci catūhapāyehi ca vippamutto chacābhiṭhānāni abhabbo kātunti 3- @Footnote: 1 saṃ. nidāna. 35. 2. saṃ. saḷāyatana. 21. 3. khu. su. 369.

--------------------------------------------------------------------------------------------- page200.

Attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato aññāṇanti. [520] Atthi arahato aññāṇanti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ atthi arahato aññāṇanti. [521] Na vattabbaṃ atthi arahato aññāṇanti . āmantā . Nanu arahā itthīpurisānaṃ nāmagottaṃ na jāneyya maggāmaggaṃ na jāneyya tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti . āmantā . Hañci arahā itthīpurisānaṃ nāmagottaṃ na jāneyya maggāmaggaṃ na jāneyya tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyya tena vata re vattabbe atthi arahato aññāṇanti . arahā itthīpurisānaṃ nāmagottaṃ na jāneyya maggāmaggaṃ na jāneyya tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti atthi arahato aññāṇanti . āmantā . arahā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā na jāneyyāti. Na hevaṃ vattabbe .pe. Aññāṇakathā. -----


             The Pali Tipitaka in Roman Character Volume 37 page 192-200. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3875&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3875&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=490&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=490              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4097              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]