ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Kaṅkhākathā
     [522]  Atthi  arahato  kaṅkhāti  .  āmantā  .  atthi  arahato
vicikicchā      vicikicchāpariyuṭṭhānaṃ      vicikicchāsaññojanaṃ     vicikicchā-
nīvaraṇanti. Na hevaṃ vattabbe .pe.
     [523]   Natthi  arahato  vicikicchā  vicikicchāpariyuṭṭhānaṃ  vicikicchā-
saññojanaṃ   vicikicchānīvaraṇanti   .   āmantā  .  hañci  natthi  arahato
vicikicchā     vicikicchāpariyuṭṭhānaṃ     vicikicchāsaññojanaṃ    vicikicchānīvaraṇaṃ
no vata re vattabbe atthi arahato kaṅkhāti.
     [524]  Atthi  puthujjanassa  kaṅkhā  atthi  tassa  vicikicchā vicikicchā
pariyuṭṭhānaṃ    vicikicchāsaññojanaṃ   vicikicchānīvaraṇanti   .   āmantā  .
Atthi   arahato   kaṅkhā   atthi   tassa   vicikicchā   vicikicchāpariyuṭṭhānaṃ
vicikicchāsaññojanaṃ vicikicchānīvaraṇanti. Na hevaṃ vattabbe .pe.
     [525]  Atthi arahato kaṅkhā natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ
vicikicchāsaññojanaṃ    vicikicchānīvaraṇanti    .    āmantā    .    atthi
puthujjanassa    kaṅkhā    natthi    tassa    vicikicchā   vicikicchāpariyuṭṭhānaṃ
vicikicchāsaññojanaṃ vicikicchānīvaraṇanti. Na hevaṃ vattabbe .pe.
     [526]  Atthi  arahato  kaṅkhāti  .  āmantā  .  atthi  arahato
satthari  kaṅkhā  dhamme  kaṅkhā  saṅghe  kaṅkhā  sikkhāya  kaṅkhā  pubbante
kaṅkhā    aparante   kaṅkhā   pubbantāparante   kaṅkhā   idappaccayatā-
paṭiccasamuppannesu dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe.
     [527]   Natthi   arahato   satthari  kaṅkhā  dhamme  kaṅkhā  saṅghe
kaṅkhā   .pe.   idappaccayatāpaṭiccasamuppannesu   dhammesu   kaṅkhāti  .
Āmantā   .   hañci   natthi   arahato   satthari  kaṅkhā  dhamme  kaṅkhā
.pe.    idappaccayatāpaṭiccasamuppannesu    dhammesu   kaṅkhā   no   vata
re vattabbe atthi arahato kaṅkhāti.
     [528]   Atthi   puthujjanassa   kaṅkhā  atthi  tassa  satthari  kaṅkhā
dhamme     kaṅkhā    .pe.    idappaccayatāpaṭiccasamuppannesu    dhammesu
kaṅkhāti   .   āmantā  .  atthi  arahato  kaṅkhā  atthi  tassa  satthari
kaṅkhā     dhamme     kaṅkhā    .pe.    idappaccayatāpaṭiccasamuppannesu
dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe.
     [529]   Atthi   arahato   kaṅkhā   natthi   tassa  satthari  kaṅkhā
dhamme     kaṅkhā    .pe.    idappaccayatāpaṭiccasamuppannesu    dhammesu
kaṅkhāti   .   āmantā   .   atthi   puthujjanassa   kaṅkhā  natthi  tassa
satthari   kaṅkhā   dhamme   kaṅkhā   .pe.  idappaccayatāpaṭiccasamuppannesu
dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe.
     [530]   Atthi  arahato  kaṅkhāti  .  āmantā  .  nanu  arahato
rāgo   pahīno   ucchinnamūlo   tālāvatthukato   anabhāvaṃ  kato  āyatiṃ-
anuppādadhammoti   .   āmantā   .   hañci   arahato  rāgo  pahīno
ucchinnamūlo   tālāvatthukato   anabhāvaṃ   kato   āyatiṃanuppādadhammo .
No vata re vattabbe atthi arahato kaṅkhāti.
     [531]   Atthi  arahato  kaṅkhāti  .  āmantā  .  nanu  arahato
doso   pahīno   .pe.   moho   pahīno   .pe.   anottappaṃ   pahīnaṃ
.pe.   rāgappahānāya   maggo   bhāvito   .pe.  bojjhaṅgā  bhāvitā
.pe.   dosappahānāya   .pe.   anottappappahānāya   maggo  bhāvito
.pe.   bojjhaṅgā   bhāvitā   .pe.  nanu  arahā  vītarāgo  vītadoso
.pe.   sacchikātabbaṃ   sacchikatanti   .   āmantā   .   hañci   arahā
vītarāgo   vītadoso   .pe.   sacchikātabbaṃ   sacchikataṃ   no   vata  re
vattabbe atthi arahato kaṅkhāti.
     [532]  Atthi  arahato  kaṅkhāti  .  sadhammakusalassa  arahato  atthi
kaṅkhā   paradhammakusalassa   arahato   natthi   kaṅkhāti   .   sadhammakusalassa
arahato  atthi  kaṅkhāti  .  āmantā  .  paradhammakusalassa  arahato  atthi
kaṅkhāti. Na hevaṃ vattabbe .pe.
     [533]  Paradhammakusalassa  arahato  natthi  kaṅkhāti  .  āmantā .
Sadhammakusalassa arahato natthi kaṅkhāti. Na hevaṃ vattabbe .pe.
     [534]   Sadhammakusalassa   arahato   rāgo   pahīno   atthi  tassa
kaṅkhāti   .   āmantā   .   paradhammakusalassa   arahato  rāgo  pahīno
atthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe.
     [535]   Sadhammakusalassa   arahato   doso  pahīno  .pe.  moho
pahīno    .pe.   anottappaṃ   pahīnaṃ   .pe.   rāgappahānāya   maggo
bhāvito   .pe.   bojjhaṅgā   bhāvitā   .pe.  dosappahānāya  .pe.
Anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe.
     [536]  Sadhammakusalo  arahā  vītarāgo vītadoso .pe. Sacchikātabbaṃ
sacchikataṃ   atthi   tassa  kaṅkhāti  .  āmantā  .  paradhammakusalo  arahā
vītarāgo    vītadoso    .pe.   sacchikātabbaṃ   sacchikataṃ   atthi   tassa
kaṅkhāti. Na hevaṃ vattabbe .pe.
     [537]   Paradhammakusalassa   arahato   rāgo   pahīno  natthi  tassa
kaṅkhāti   .   āmantā   .   sadhammakusalassa   arahato   rāgo  pahīno
natthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe.
     [538]   Paradhammakusalassa   arahato  doso  pahīno  .pe.  moho
pahīno    .pe.   anottappaṃ   pahīnaṃ   .pe.   rāgappahānāya   maggo
bhāvito   .pe.   bojjhaṅgā   bhāvitā   .pe.  dosappahānāya  .pe.
Anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe.
     [539]  Paradhammakusalo  arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ
sacchikataṃ    natthi    tassa   kaṅkhāti   .   āmantā   .   sadhammakusalo
arahā    vītarāgo   vītadoso   .pe.   sacchikātabbaṃ   sacchikataṃ   natthi
tassa kaṅkhāti. Na hevaṃ vattabbe .pe.
     [540]   Atthi   arahato   kaṅkhāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   jānatvāhaṃ   bhikkhave   passato   āsavānaṃ   khayaṃ  vadāmi  no
ajānato  no  apassato  kiñca  bhikkhave  jānato  kiṃ  passato  āsavānaṃ
khayo   hoti   iti   rūpaṃ   .pe.   iti  viññāṇassa  atthaṅgamoti  evaṃ
Kho   bhikkhave  jānato  evaṃ  passato  āsavānaṃ  khayo  hotīti  attheva
suttantoti. Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti.
     [541]   Atthi   arahato   kaṅkhāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   jānatvāhaṃ   bhikkhave   passato   āsavānaṃ   khayaṃ  vadāmi  no
ajānato  no  apassato  kiñca  bhikkhave  jānato  kiṃ  passato  āsavānaṃ
khayo  hoti  idaṃ  dukkhanti  bhikkhave  .pe.  ayaṃ  dukkhanirodhagāminīpaṭipadāti
jānato  passato  āsavānaṃ  khayo  hoti  evaṃ  kho bhikkhave jānato evaṃ
passato   āsavānaṃ  khayo  hotīti  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ atthi arahato kaṅkhāti.
     [542]   Atthi   arahato   kaṅkhāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā    sabbaṃ   bhikkhave   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo    dukkhakkhayāya    sabbañca   kho   bhikkhave   abhijānaṃ   parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   1-  attheva  suttantoti .
Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti.
     [543]   Atthi   arahato   kaṅkhāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   sahāvassa    dassanasampadāya   .pe.   chacābhiṭhānāni   abhabbo
kātunti   attheva   suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ
atthi arahato kaṅkhāti.
     [544]   Atthi   arahato   kaṅkhāti  .  āmantā  .  nanu  vuttaṃ
bhagavatā   yasmiṃ   bhikkhave  samaye  ariyasāvakassa  virajaṃ  vītamalaṃ  dhammacakkhuṃ
@Footnote: 1 saṃ. saḷāyatana. 21.
Udapādi    yaṃ    kiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti   saha
dassanuppādā    bhikkhave    ariyasāvakassa   tīṇi   saññojanāni   pahīyanti
sakkāyadiṭṭhi   vicikicchā   sīlabbataparāmāsoti   attheva   suttantoti  .
Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti.
     [545] Atthi arahato kaṅkhāti. Āmantā. Nanu vuttaṃ bhagavatā
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato pajānāti sahetudhammanti
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato khayaṃ paccayānaṃ avedīti
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               vidhūpayaṃ tiṭṭhati mārasenaṃ
               suriyova obhāsayamantalikkhanti 1-
               yā kāci kaṅkhā idha vā huraṃ vā
               sakavediyā vā paravediyā vā
@Footnote: 1 khu. u. 64.
               Jhāyino tā pajahanti sabbā
               ātāpino brahmacariyaṃ carantāti 1-
         ye kaṅkhā samatikkantā   kaṅkhābhūtesu pāṇisu
         asaṃsayā visaṃyuttā          tesu dinnaṃ mahapphalanti
               etādisī dhammapakāsanettha
               kinnu tattha kaṅkhati koci sāvako 2-
               nittiṇṇaoghaṃ vicikicchachinnaṃ
               buddhaṃ namassāma jinaṃ janindāti 3-
attheva   suttantoti   .   āmantā   .  tena  hi  na  vattabbaṃ  atthi
arahato kaṅkhāti.
     [546]  Na  vattabbaṃ  atthi  arahato  kaṅkhāti  .  āmantā. Nanu
arahā   itthīpurisānaṃ   nāmagotte   kaṅkheyya   maggāmagge   kaṅkheyya
tiṇakaṭṭhavanappatīnaṃ   nāme   kaṅkheyyāti   .  āmantā  .  hañci  arahā
itthīpurisānaṃ     nāmagotte     kaṅkheyya     maggāmagge    kaṅkheyya
tiṇakaṭṭhavanappatīnaṃ   nāme   kaṅkheyya   tena   vata  re  vattabbe  atthi
arahato   kaṅkhāti   .   arahā   itthīpurisānaṃ   nāmagotte   kaṅkheyya
maggāmagge     kaṅkheyya     tiṇakaṭṭhavanappatīnaṃ    nāme    kaṅkheyyāti
atthi   arahato   kaṅkhāti  .  āmantā  .  arahā  sotāpattiphale  vā
sakadāgāmiphale   vā  anāgāmiphale  vā  arahatte  vā  kaṅkheyyāti .
Na hevaṃ vattabbe .pe.
                       Kaṅkhākathā.
@Footnote: 1 khu. u. 136. 2 Ma. na tattha kiṃ kaṅkhāti koci sāvako. 3 dī. Ma. 325.



             The Pali Tipitaka in Roman Character Volume 37 page 201-207. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4055              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4055              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=522&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=522              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]