ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page208.

Paravitāraṇākathā [547] Atthi arahato paravitāraṇāti . āmantā . arahā paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū na jānāti na passati sammūḷho asampajānoti. Na hevaṃ vattabbe .pe. [548] Nanu arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti . Āmantā . hañci arahā na paraneyyo na parapattiyo na parapaccayo na paripaṭibaddhabhū jānāti passati asammūḷho sampajāno no vata re vattabbe atthi arahato paravitāraṇāti. [549] Atthi puthujjanassa paravitāraṇā so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū na jānāti na passati sammūḷho asampajānoti 1- . āmantā . atthi arahato paravitāraṇā so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū na jānāti na passati sammūḷho asampajānoti 2-. Na hevaṃ vattabbe .pe. [550] Atthi arahato paravitāraṇā so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti . āmantā . atthi puthujjanassa paravitāraṇā so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti. Na hevaṃ vattabbe .pe. @Footnote:1. 2. Yu. asammūḷho sampajāno.

--------------------------------------------------------------------------------------------- page209.

[551] Atthi arahato paravitāraṇāti . Āmantā. Atthi arahato satthari paravitāraṇā dhamme paravitāraṇā saṅghe paravitāraṇā sikkhāya paravitāraṇā pubbante paravitāraṇā aparante paravitāraṇā pubbantāparante paravitāraṇā idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti. Na hevaṃ vattabbe .pe. [552] Natthi arahato satthari paravitāraṇā dhamme paravitāraṇā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti . Āmantā . hañci natthi arahato satthari paravitāraṇā dhamme paravitāraṇā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā no vata re vattabbe atthi arahato paravitāraṇāti. [553] Atthi puthujjanassa paravitāraṇā atthi tassa satthari paravitāraṇā dhamme paravitāraṇā .pe. idappaccayatāpaṭicca- samuppannesu dhammesu paravitāraṇāti . āmantā . atthi arahato paravitāraṇā atthi tassa satthari paravitāraṇā dhamme paravitāraṇā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti . Na hevaṃ vattabbe .pe. [554] Atthi arahato paravitāraṇā natthi tassa satthari paravitāraṇā dhamme paravitāraṇā .pe. idappaccayatāpaṭicca- samuppannesu dhammesu paravitāraṇāti . āmantā . atthi puthujjanassa paravitāraṇā natthi tassa satthari paravitāraṇā dhamme paravitāraṇā

--------------------------------------------------------------------------------------------- page210.

.pe. Idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti . Na hevaṃ vattabbe .pe. [555] Atthi arahato paravitāraṇāti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo . no vata re vattabbe . atthi arahato paravitāraṇāti .pe. Nanu arahato doso pahīno .pe. Moho pahīno .pe. Anottappaṃ pahīnaṃ .pe. [556] Nanu arahato rāgappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. [557] Nanu arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikatanti . āmantā . hañci arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ sacchikataṃ no vata re vattabbe atthi arahato paravitāraṇāti. [558] Atthi arahato paravitāraṇāti . sadhammakusalassa arahato atthi paravitāraṇā paradhammakusalassa arahato natthi paravitāraṇāti . Sadhammakusalassa arahato atthi paravitāraṇāti . āmantā . Paradhammakusalassa arahato atthi paravitāraṇāti. Na hevaṃ vattabbe .pe. [559] Paradhammakusalassa arahato natthi paravitāraṇāti . Āmantā . sadhammakusalassa arahato natthi paravitāraṇāti .

--------------------------------------------------------------------------------------------- page211.

Hevaṃ vattabbe .pe. [560] Sadhammakusalassa arahato rāgo pahīno atthi tassa paravitāraṇāti . āmantā . paradhammakusalassa arahato rāgo pahīno atthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe. [561] Sadhammakusalassa arahato doso pahīno .pe. moho pahīno .pe. Anottappaṃ pahīnaṃ .pe. [562] Sadhammakusalassa rāgappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. [563] Sadhammakusalo arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ sacchikataṃ atthi tassa paravitāraṇāti . āmantā . paradhammakusalo arahā vītarāgo vītadoso vītamoho .pe. sacchikātabbaṃ sacchikataṃ atthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe. [564] Paradhammakusalassa arahato rāgo pahīno natthi tassa paravitāraṇāti . āmantā . sadhammakusalassa arahato rāgo pahīno natthi tassa paravitāraṇāti . na hevaṃ vattabbe .pe. Paradhammakusalassa arahato doso pahīno .pe. moho pahīno .pe. anottappaṃ pahīnaṃ .pe. [565] Paradhammakusalassa rāgappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. dosappahānānāya .pe. Anottappappahānāya

--------------------------------------------------------------------------------------------- page212.

Maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. [566] Paradhammakusalo arahā vītarāgo vītadoso vītamoho .pe. Sacchikātabbaṃ sacchikataṃ natthi tassa paravitāraṇāti . āmantā . Sadhammakusalo arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ natthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe. [567] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti . iti rūpaṃ .pe. iti viññāṇassa atthaṅgamoti evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato paravitāraṇāti. [568] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti .pe. ayaṃ dukkhanirodhoti .pe. ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato āsavānaṃ khayo hoti evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti attheva suttantoti . āmantā . tena hi na @Footnote:1. saṃ. nidāna. 35.

--------------------------------------------------------------------------------------------- page213.

Vattabbaṃ atthi arahato paravitāraṇāti. [569] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya sabbañca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti 1- attheva suttantoti . Āmantā. Tena hi na vattabbaṃ atthi arahato paravitāraṇāti. [570] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya .pe. cha cābhiṭhānāni abhabbo kātunti attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato paravitāraṇāti. [571] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ atthi arahato paravitāraṇāti. [572] Atthi arahato paravitāraṇāti . āmantā . nanu vuttaṃ bhagavatā nāhaṃ gamissāmi pamocanāya kathaṃkathiṃ dhotaka kañci loke 2- @Footnote:1. saṃ. saḷāyatana. 21. 2. Ma. kathaṃkathiṃ tena kiñci loke.

--------------------------------------------------------------------------------------------- page214.

Dhammañca seṭṭhaṃ abhijānamāno evaṃ tuvaṃ oghamimantaresīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato paravitāraṇāti. [573] Na vattabbaṃ atthi arahato paravitāraṇāti . Āmantā. Nanu arahato itthīpurisānaṃ nāmagottaṃ pare vitāreyyuṃ maggāmaggaṃ pare vitāreyyuṃ tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti . Āmantā . hañci arahato itthīpurisānaṃ nāmagottaṃ pare vitāreyyuṃ maggāmaggaṃ pare vitāreyyuṃ tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ tena vata re vattabbe atthi arahato paravitāraṇāti. [574] Arahato itthīpurisānaṃ nāmagottaṃ pare vitāreyyuṃ maggā maggaṃ pare vitāreyyuṃ tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti atthi arahato paravitāraṇāti . āmantā . arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyunti. Na hevaṃ vattabbe .pe. Paravitāraṇākathā. -------- @Footnote: 1 khu. su. 438. khu. cū. 85.


             The Pali Tipitaka in Roman Character Volume 37 page 208-214. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4198&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4198&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=547&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=547              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]