ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page215.

Vacībhedakathā [575] Samāpannassa atthi vacībhedoti . āmantā . sabbattha samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe. [576] Samāpannassa atthi vacībhedoti . āmantā . sabbadā samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe. [577] Samāpannassa atthi vacībhedoti . āmantā . sabbesaṃ samāpannānaṃ atthi vacībhedoti. Na hevaṃ vattabbe .pe. [578] Samāpannassa atthi vacībhedoti. Āmantā. Sabbasamāpattīsu atthi vacībhedoti. Na hevaṃ vattabbe .pe. [579] Samāpannassa atthi vacībhedoti . Āmantā. Samāpannassa atthi kāyabhedoti. Na hevaṃ vattabbe .pe. [580] Samāpannassa natthi kāyabhedoti. Āmantā. Samāpannassa natthi vacībhedoti. Na hevaṃ vattabbe .pe. [581] Samāpannassa atthi vācā atthi vacībhedoti . Āmantā . samāpannassa atthi kāyo atthi kāyabhedoti . na hevaṃ vattabbe .pe. [582] Samāpannassa atthi kāyo natthi kāyabhedoti . Āmantā . samāpannassa atthi vācā natthi vacībhedoti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page216.

[583] Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti. Āmantā. Samudayoti jānanto samudayoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe. [584] Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti. Āmantā. Nirodhoti jānanto nirodhoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe. [585] Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti. Āmantā. Maggoti jānanto maggoti vācaṃ bhāsatīti. Na hevaṃ vattabbe .pe. [586] Samudayoti jānanto na ca samudayoti vācaṃ bhāsatīti . Āmantā . dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti . Na hevaṃ vattabbe .pe. [587] Nirodhoti jānanto na ca nirodhoti vācaṃ bhāsatīti . Āmantā . dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti . Na hevaṃ vattabbe .pe. [588] Maggoti jānanto na ca maggoti vācaṃ bhāsatīti . Āmantā . dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti . Na hevaṃ vattabbe .pe. [589] Samāpannassa atthi vacībhedoti . āmantā . ñāṇaṃ kiṃgocaranti . ñāṇaṃ saccagocaranti . sotaṃ saccagocaranti . na hevaṃ vattabbe .pe. [590] Samāpannassa atthi vacībhedoti . āmantā . sotaṃ kiṃgocaranti . sotaṃ saddagocaranti . ñāṇaṃ saddagocaranti . na

--------------------------------------------------------------------------------------------- page217.

Hevaṃ vattabbe .pe. [591] Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ sotaṃ saddagocaranti . āmantā . hañci ñāṇaṃ saccagocaraṃ sotaṃ saddagocaraṃ no vata re vattabbe samāpannassa atthi vacībhedoti. [592] Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ sotaṃ saddagocaranti . āmantā . davinnaṃ phassānaṃ dvinnaṃ vedanānaṃ dvinnaṃ saññānaṃ dvinnaṃ cetanānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti . Na hevaṃ vattabbe .pe. [593] Samāpannassa atthi vacībhedoti . āmantā . Paṭhavīkasiṇaṃ samāpattiṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [594] Samāpannassa atthi vacībhedoti . āmantā. Āpokasiṇaṃ .pe. tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ samāpattiṃ .pe. ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ .pe. Nevasaññānāsaññāyatanaṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [595] Paṭhavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedoti . Āmantā . hañci paṭhavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedo no vata re vattabbe samāpannassa atthi vacībhedoti. [596] Āpokasiṇaṃ .pe. odātakasiṇaṃ samāpattiṃ .pe.

--------------------------------------------------------------------------------------------- page218.

Ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ .pe. Nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedoti . āmantā . Hañci nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedo no vata re vattabbe samāpannassa atthi vacībhedoti. [597] Samāpannassa atthi vacībhedoti . āmantā . lokiyaṃ samāpattiṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [598] Samāpannassa atthi vacībhedoti . āmantā . lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . na hevaṃ vattabbe .pe. samāpannassa atthi vacībhedoti . āmantā . lokiyaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [599] Lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedoti . Āmantā . hañci lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedo no vata re vattabbe samāpannassa atthi vacībhedoti. [600] Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti . Āmantā . hañci lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedo no vata re vattabbe samāpannassa atthi vacībhedoti. [601] Lokiyaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti . āmantā . hañci lokiyaṃ catutthaṃ jhānaṃ samāpannassa natthi vacībhedo no vata re vattabbe

--------------------------------------------------------------------------------------------- page219.

Samāpannassa atthi vacībhedoti. [602] Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . Āmantā . lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . Na hevaṃ vattabbe .pe. [603] Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . Āmantā . lokiyaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [604] Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti . Āmantā . lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti . Na hevaṃ vattabbe .pe. [605] Lokiyaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti . āmantā . lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti. Na hevaṃ vattabbe .pe. [606] Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . Āmantā . lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa atthi vacībhedoti . Na hevaṃ vattabbe .pe. [607] Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti . Āmantā . lokuttaraṃ tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti. Na hevaṃ vattabbe .pe. [608] Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa natthi vacībhedoti .

--------------------------------------------------------------------------------------------- page220.

Āmantā . lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti . Na hevaṃ vattabbe .pe. [609] Lokuttaraṃ [1]- tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti . āmantā . lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti. Na hevaṃ vattabbe .pe. [610] Na vattabbaṃ samāpannassa atthi vacībhedoti. Āmantā. Nanu vitakkavicārā vacīsaṅkhārā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārāti . āmantā . hañci vitakkavicārā vacīsaṅkhārā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā tena vata re vattabbe samāpannassa atthi vacībhedoti. [611] Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā atthi tassa vacībhedoti . Āmantā . paṭhavīkasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā atthi tassa vacībhedoti. Na hevaṃ vattabbe .pe. [612] Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā atthi tassa vacībhedoti . Āmantā . āpokasiṇaṃ .pe. tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ .pe. odātakasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā atthi tassa vacībhedoti. Na hevaṃ vattabbe .pe. @Footnote:[1] Ma. etthantare dutiyaṃ jhānantipāṭho atthi. syā. Yu. potthakesu natthi.

--------------------------------------------------------------------------------------------- page221.

[613] Na vattabbaṃ samāpannassa atthi vacībhedoti. Āmantā. Nanu vitakkasamuṭṭhānā vācā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārāti . āmantā . hañci vitakkasamuṭṭhānā vācā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā tena vata re vattabbe samāpannassa atthi vacībhedoti. [614] Vitakkasamuṭṭhānā vācā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārāti atthi tassa vacībhedoti . Āmantā . saññāsamuṭṭhānā vācā vuttā bhagavatā dutiyaṃ jhānaṃ samāpannassa atthi saññā atthi tassa vitakkavicārāti . na hevaṃ vattabbe .pe. [615] Vitakkasamuṭṭhānā vācā vuttā bhagavatā paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārāti atthi tassa vacībhedoti . Āmantā . saññāsamuṭṭhānā vācā vuttā bhagavatā tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ samāpannassa atthi saññā atthi tassa vitakkavicārāti. Na hevaṃ vattabbe .pe. [616] Samāpannassa atthi vacībhedoti . āmantā nanu paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti 1- attheva suttantoti . Āmantā . hañci paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti @Footnote: 1 saṃ. saḷāyata. 268.

--------------------------------------------------------------------------------------------- page222.

Attheva suttantoti no vata re vattabbe samāpannassa atthi vacībhedoti. [617] Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti attheva suttantoti atthi tassa vacībhedoti . āmantā . dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā hontīti attheva suttantoti atthi tassa vitakkavicārāti. Na hevaṃ vattabbe .pe. [618] Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti attheva suttantoti atthi tassa vacībhedoti . āmantā . tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti .pe. catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti .pe. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontīti 1- attheva suttantoti atthi tassa saññā ca vedanā cāti. Na hevaṃ vattabbe .pe. [619] Na vattabbaṃ samāpannassa atthi vacībhedoti. Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti . Āmantā. @Footnote: 1 saṃ. saḷāyata. 268.

--------------------------------------------------------------------------------------------- page223.

Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā tena vata re vattabbe samāpannassa atthi vacībhedoti. [620] Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti samāpannassa atthi vacībhedoti . āmantā . dutiyassa jhānassa vitakkavicārā kaṇṭako vuttā bhagavatā .pe. tatiyassa jhānassa pīti kaṇṭako vuttā bhagavatā catutthassa jhānassa assāsapassāsā kaṇṭako vuttā bhagavatā ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako vuttā bhagavatā viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako vuttā bhagavatā ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako vuttā bhagavatā nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako vuttā bhagavatā .pe. saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vuttā bhagavatā atthi tassa saññā ca vedanā cāti. Na hevaṃ vattabbe .pe. [621] Na vattabbaṃ samāpannassa atthi vacībhedoti. Āmantā. Nanu vuttaṃ bhagavatā sikhissa ānanda bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ 2- sarena viññāpesi ārabbhatha nikkamatha yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro @Footnote:1. Ma. vutto. ito paraṃ sabbattha vuttoti pāṭho 2. Ma. dasassahassi.

--------------------------------------------------------------------------------------------- page224.

Yo imasmiṃ dhammavinaye appamatto vihessati 1- pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti 2- attheva suttantoti . āmantā . tena hi samāpannassa atthi vacībhedoti. Vacībhedakathā. -----


             The Pali Tipitaka in Roman Character Volume 37 page 215-224. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4338&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4338&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=575&items=47              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=575              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4110              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4110              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]