ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Kukkuḷakathā
     [639]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu  atthi  sukhā  vedanā  kāyikaṃ  sukhaṃ  cetasikaṃ  sukhaṃ  dibbaṃ  sukhaṃ mānusakaṃ
sukhaṃ   lābhasukhaṃ   sakkārasukhaṃ   yānasukhaṃ   sayanasukhaṃ  issariyasukhaṃ  ādhipaccasukhaṃ
gihisukhaṃ   sāmaññasukhaṃ   sāsavaṃ   sukhaṃ   anāsavaṃ   sukhaṃ   upadhisukhaṃ  nirupadhisukhaṃ
sāmisaṃ   sukhaṃ   nirāmisaṃ   sukhaṃ   sappītikaṃ   sukhaṃ   nippītikaṃ   sukhaṃ  jhānasukhaṃ
vimuttisukhaṃ   kāmasukhaṃ  nekkhammasukhaṃ  pavivekasukhaṃ  upasamasukhaṃ  sambodhasukhanti .
Āmantā   .   hañci   atthi   sukhā   vedanā  .pe.  sambodhasukhaṃ  no
vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [640]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Sabbe   saṅkhārā   dukkhā   vedanā   kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ
sokaparidevadukkhadomanassaupāyāsāti. Na hevaṃ vattabbe .pe.
     [641]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   sabbaṃ   bhikkhave  ādittaṃ  kiñca
bhikkhave   sabbaṃ   ādittaṃ   cakkhuṃ   bhikkhave   ādittaṃ   rūpā  ādittā

--------------------------------------------------------------------------------------------- page231.

Cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmīti 1- attheva suttantoti . āmantā . tena hi sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [642] Sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . āmantā. Nanu vuttaṃ bhagavatā pañcime bhikkhave kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā .pe. Jivhāviññeyyā rasā .pe. kāyaviññeyyā phoṭṭhabbā iṭṭhā @Footnote: 1 vi. Ma. 1. 65.

--------------------------------------------------------------------------------------------- page232.

Kantā manāpā piyarūpā kāmūpasañhitā rajaniyā ime kho bhikkhave pañca kāmaguṇāti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [643] Na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . Āmantā . nanu vuttaṃ bhagavatā lābhā vo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo paṭividdho brahmacariyavāsāya diṭṭhā mayā bhikkhave chaphassāyatanikā nāma nirayā tattha yaṃ kiñci cakkhunā rūpaṃ passati aniṭṭharūpaññeva passati no iṭṭharūpaṃ akantarūpaññeva passati no kantarūpaṃ amanāparūpaññeva passati no manāparūpaṃ yaṃ kiñci sotena saddaṃ suṇāti .pe. ghānena gandhaṃ ghāyati .pe. jivhāya rasaṃ sāyati .pe. kāyena phoṭṭhabbaṃ phusati .pe. Manasā dhammaṃ vijānāti aniṭṭharūpaññeva vijānāti no iṭṭharūpaṃ akantarūpaññeva vijānāti no kantarūpaṃ amanāparūpaññeva vijānāti no manāparūpanti attheva suttantoti . āmantā . tena hi sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [644] Sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . āmantā. Nanu vuttaṃ bhagavatā lābhā vo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo paṭividdho brahmacariyavāsāya diṭṭhā mayā bhikkhave chaphassāyatanikā nāma saggā tattha yaṃ kiñci cakkhunā rūpaṃ passati @Footnote: 1 saṃ. saḷāyatana. 291. aṃ. navaka. 119. khu. cū. 292.

--------------------------------------------------------------------------------------------- page233.

Iṭṭharūpaññeva passati no aniṭṭharūpaṃ kantarūpaññeva passati no akantarūpaṃ manāparūpaññeva passati no amanāparūpaṃ yaṃ kiñci sotena saddaṃ suṇāti .pe. ghānena gandhaṃ ghāyati .pe. jivhāya rasaṃ sāyati .pe. kāyena phoṭṭhabbaṃ phusati .pe. manasā dhammaṃ vijānāti iṭṭharūpaññeva vijānāti no aniṭṭharūpaṃ kantarūpaññeva vijānāti no akantarūpaṃ manāparūpaññeva vijānāti no amanāparūpanti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [645] Na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . Āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā sabbe saṅkhārā aniccāti . āmantā . hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā sabbe saṅkhārā aniccā tena vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [646] Sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti . na hevaṃ vattabbe .pe. sīlaṃ .pe. uposatho .pe. bhāvanā .pe. brahmacariyaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti . na hevaṃ vattabbe .pe. Nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ @Footnote: 1 saṃ. saḷāyatana. 159.

--------------------------------------------------------------------------------------------- page234.

Sukhavipākanti . āmantā . hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ no vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . nanu sīlaṃ .pe. uposatho .pe. bhāvanā .pe. brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti . āmantā . hañci brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ no vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. [647] Sabbe saṅkhārā anodhiṃkatvā kukkuḷāti . āmantā. Nanu vuttaṃ bhagavatā sukho viveko tuṭṭhassa sutadhammassa passato abyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saññamo 1- sukhā virāgatā loke kāmānaṃ samatikkamo asmimānassa [2]- vinayo etaṃ ve paramaṃ sukhaṃ 3- taṃ sukhena sukhaṃ pattaṃ accantaṃ sukhameva taṃ tisso vijjā anuppattā etaṃ ve paramaṃ sukhanti attheva suttantoti . āmantā . tena hi na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti. Kukkuḷakathā. @Footnote: 1 Ma. saṃyamo. [2] Ma. etthantare yoti pāṭho atthi. 3 khu. u. 86.


             The Pali Tipitaka in Roman Character Volume 37 page 230-234. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4640&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4640&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=639&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=639              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4166              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]