ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Anupubbābhisamayakathā
     [648]  Anupubbābhisamayoti . Āmantā. Anupubbena sotāpattimaggaṃ
bhāvetīti   .   na  hevaṃ   vattabbe  .pe.  anupubbena  sotāpattimaggaṃ
bhāvetīti   .   āmantā  .  anupubbena  sotāpattiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [649]  Anupubbābhisamayoti . Āmantā. Anupubbena sakadāgāmimaggaṃ
bhāvetīti   .   na   hevaṃ  vattabbe  .pe.  anupubbena  sakadāgāmimaggaṃ
bhāvetīti   .   āmantā  .  anupubbena  sakadāgāmiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [650]  Anupubbābhisamayoti  .  āmantā. Anupubbena anāgāmimaggaṃ
bhāvetīti   .   na   hevaṃ   vattabbe  .pe.  anupubbena  anāgāmimaggaṃ
bhāvetīti   .   āmantā   .  anupubbena  anāgāmiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [651]  Anupubbābhisamayoti  .  āmantā . Anupubbena arahattamaggaṃ
bhāvetīti   .   na   hevaṃ   vattabbe   .pe.  anupubbena  arahattamaggaṃ
bhāvetīti   .   āmantā   .   anupubbena  arahattaphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [652]  Sotāpattiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ   jahatīti   .   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ  tadekaṭṭhe  ca
Kilese  catubhāgaṃ  jahatīti  .  catubhāgaṃ  sotāpanno catubhāgaṃ na sotāpanno
catubhāgaṃ     sotāpattiphalappatto     paṭiladdho     adhigato    sacchikato
upasampajja   viharati   kāyena   phusitvā   viharati   catubhāgaṃ  na  kāyena
phusitvā   viharati   catubhāgaṃ  sattakkhattuṃparamo  kolaṃkolo  ekavījī  buddhe
aveccappasādena  samannāgato  dhamme  .pe.  saṅghe  .pe. Ariyakantehi
sīlehi   samannāgato  catubhāgaṃ  na  ariyakantehi  sīlehi  samannāgatoti .
Na  hevaṃ  vattabbe  .pe.  samudayadassanena  .pe.  nirodhadassanena .pe.
Maggadassanena   kiṃ   jahatīti   .   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ
tadekaṭṭhe   ca   kilese   catubhāgaṃ   jahatīti   .  catubhāgaṃ  sotāpanno
catubhāgaṃ    na   sotāpanno   catubhāgaṃ   sotāpattiphalappatto   paṭiladdho
adhigato    sacchikato   upasampajja   viharati   kāyena   phusitvā   viharati
catubhāgaṃ    na   kāyena   phusitvā   viharati   catubhāgaṃ   sattakkhattuṃparamo
kolaṃkolo   ekavījī   buddhe   aveccappasādena   samannāgato   dhamme
.pe.   saṅghe   .pe.   ariyakantehi  sīlehi  samannāgato  catubhāgaṃ  na
ariyakantehi sīlehi samannāgatoti. Na hevaṃ vattabbe .pe.
     [653]  Sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ   jahatīti   .   oḷārikaṃ   kāmarāgaṃ  oḷārikaṃ  byāpādaṃ  tadekaṭṭhe
ca    kilese   catubhāgaṃ   jahatīti   .   catubhāgaṃ   sakadāgāmī   catubhāgaṃ
na    sakadāgāmī    catubhāgaṃ   sakadāgāmiphalappatto   paṭiladdho   adhigato
sacchikato   upasampajja   viharati   kāyena   phusitvā  viharati  catubhāgaṃ  na
Kāyena  phusitvā  viharatīti  .  na  hevaṃ  vattabbe  .pe. Samudayadassanena
.pe.   nirodhadassanena   .pe.  maggadassanena  kiṃ  jahatīti  .  oḷārikaṃ
kāmarāgaṃ  oḷārikaṃ  byāpādaṃ  tadekaṭṭhe  ca  kilese  catubhāgaṃ jahatīti.
Catubhāgaṃ  sakadāgāmī  catubhāgaṃ  na  sakadāgāmī  catubhāgaṃ sakadāgāmiphalappatto
paṭiladdho   adhigato   sacchikato   upasampajja   viharati   kāyena  phusitvā
viharati catubhāgaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe.
     [654]   Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ   jahatīti   .   aṇusahagataṃ   kāmarāgaṃ  aṇusahagataṃ  byāpādaṃ  tadekaṭṭhe
ca   kilese   catubhāgaṃ   jahatīti   .   catubhāgaṃ   anāgāmī  catubhāgaṃ  na
anāgāmī   catubhāgaṃ   anāgāmiphalappatto   paṭiladdho   adhigato  sacchikato
upasampajja   viharati   kāyena   phusitvā   viharati   catubhāgaṃ  na  kāyena
phusitvā   viharati   catubhāgaṃ   antarāparinibbāyī  .pe.  upahaccaparinibbāyī
.pe.       asaṅkhāraparinibbāyī       .pe.       sasaṅkhāraparinibbāyī
.pe.    uddhaṃsoto    akaniṭṭhagāmī    catubhāgaṃ    na   uddhaṃsoto   na
akaniṭṭhagāmīti   .   na   hevaṃ  vattabbe  .pe.  samudayadassanena  .pe.
Nirodhadassanena    .pe.    maggadassanena   kiṃ   jahatīti   .   aṇusahagataṃ
kāmarāgaṃ    aṇusahagataṃ   byāpādaṃ   tadekaṭṭhe   ca   kilese   catubhāgaṃ
jahatīti    .   catubhāgaṃ   anāgāmī   catubhāgaṃ   na   anāgāmī   catubhāgaṃ
anāgāmiphalappatto   paṭiladdho   adhigato   sacchikato   upasampajja  viharati
Kāyena  phusitvā  viharati  catubhāgaṃ  na  kāyena  phusitvā  viharati  catubhāgaṃ
antarāparinibbāyī   .pe.   upahaccaparinibbāyī  .pe.  asaṅkhāraparinibbāyī
.pe.        sasaṅkhāraparinibbāyī        uddhaṃsoto       akaniṭṭhagāmī
catubhāgaṃ na uddhaṃsoto na 1- akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     [655]   Arahattasacchikiriyāya   paṭipanno   puggalo   dukkhadassanena
kiṃ   jahatīti   .   rūparāgaṃ  arūparāgaṃ  mānaṃ  uddhaccaṃ  avijjaṃ  tadekaṭṭhe
ca   kilese   catubhāgaṃ  jahatīti  .  catubhāgaṃ  arahā  catubhāgaṃ  na  arahā
catubhāgaṃ    arahattappatto   paṭiladdho   adhigato   sacchikato   upasampajja
viharati   kāyena   phusitvā   viharati   catubhāgaṃ   na   kāyena   phusitvā
viharati   catubhāgaṃ  vītarāgo  vītadoso  vītamoho  katakaraṇīyo  ohitabhāro
anuppattasadattho      parikkhīṇabhavasaññojano      sammadaññā      vimutto
ukkhittapaligho     saṅkiṇṇaparikho     abbuḷhesiko    niraggaḷo    ariyo
pannaddhajo    pannabhāro    visaññutto   suvijitavijayo   2-   dukkhantassa
pariññātaṃ    samudayo    pahīno   nirodho   sacchikato   maggo   bhāvito
abhiññeyyaṃ      abhiññātaṃ      pariññeyyaṃ      pariññātaṃ     pahātabbaṃ
pahīnaṃ    bhāvetabbaṃ   bhāvitaṃ   .pe.   sacchikātabbaṃ   sacchikataṃ   catubhāgaṃ
sacchikātabbaṃ na sacchikatanti.
     {655.1}   Na   hevaṃ   vattabbe  .pe.  samudayadassanena  .pe.
Nirodhadassanena    .pe.    maggadassanena    kiṃ   jahatīti   .   rūparāgaṃ
arūparāgaṃ   mānaṃ   uddhaccaṃ   avijjaṃ   tadekaṭṭhe   ca  kilese  catubhāgaṃ
jahatīti    .    catubhāgaṃ     arahā    catubhāgaṃ   na   arahā   catubhāgaṃ
@Footnote:1. Ma. na saddo natthi. 2. Ma. suvijitavijayī.
Arahattappatto    paṭiladdho    adhigato   sacchikato   upasampajja   viharati
kāyena   phusitvā   viharati   catubhāgaṃ   na   kāyena   phusitvā   viharati
catubhāgaṃ    vītarāgo    vītadoso   vītamoho   katakaraṇīyo   ohitabhāro
anuppattasadattho      parikkhīṇabhavasaññojano      sammadaññā      vimutto
ukkhittapaligho     saṅkiṇṇaparikho     abbuḷhesiko    niraggaḷo    ariyo
pannaddhajo    pannabhāro    visaññutto   suvijitavijayo   1-   dukkhantassa
pariññātaṃ    samudayo    pahīno   nirodho   sacchikato   maggo   bhāvito
abhiññeyyaṃ      abhiññātaṃ      pariññeyyaṃ      pariññātaṃ     pahātabbaṃ
pahīnaṃ    bhāvetabbaṃ   bhāvitaṃ   .pe.   sacchikātabbaṃ   sacchikataṃ   catubhāgaṃ
sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe.
     [656]    Sotāpattiphalasacchikiriyāya    paṭipanno   puggalo   dukkhaṃ
dakkhanto   paṭipannakoti   vattabboti   .   āmantā  .  dukkhe  diṭṭhe
phale   ṭhitoti   vattabboti   .   na   hevaṃ   vattabbe  .pe.  samudayaṃ
dakkhanto    .pe.   nirodhaṃ   dakkhanto   paṭipannakoti   vattabboti  .
Āmantā   .   nirodhe  diṭṭhe  phale  ṭhitoti  vattabboti  .  na  hevaṃ
vattabbe .pe.
     [657]    Sotāpattiphalasacchikiriyāya    paṭipanno   puggalo   maggaṃ
dakkhanto    paṭipannakoti    vattabbo   magge   diṭṭhe   phale   ṭhitoti
vattabboti   .   āmantā   .  dukkhaṃ  dakkhanto  paṭipannakoti  vattabbo
dukkhe   diṭṭhe   phale   ṭhitoti   vattabboti   .   na  hevaṃ  vattabbe
@Footnote: 1 Ma. suvijitavijayī.
.pe.    Maggaṃ    dakkhanto   paṭipannakoti   vattabbo   magge   diṭṭhe
phale   ṭhitoti   vattabboti   .  āmantā  .  samudayaṃ  dakkhanto  .pe.
Nirodhaṃ    dakkhanto   paṭipannakoti   vattabbo   nirodhe   diṭṭhe   phale
ṭhitoti vattabboti. Na hevaṃ vattabbe .pe.
     [658]    Sotāpattiphalasacchikiriyāya    paṭipanno   puggalo   dukkhaṃ
dakkhanto    paṭipannakoti    vattabbo    dukkhe   diṭṭhe   na   vattabbaṃ
phale  ṭhitoti  vattabboti  .  āmantā  .  maggaṃ  dakkhanto  paṭipannakoti
vattabbo   magge   diṭṭhe   na   vattabbaṃ  phale  ṭhitoti  vattabboti .
Na   hevaṃ  vattabbe  .pe.  samudayaṃ  dakkhanto  .pe.  nirodhaṃ  dakkhanto
paṭipannakoti   vattabbo   nirodhe   diṭṭhe   na   vattabbaṃ  phale  ṭhitoti
vattabboti   .   āmantā   .  maggaṃ  dakkhanto  paṭipannakoti  vattabbo
magge   diṭṭhe   na   vattabbaṃ   phale  ṭhitoti  vattabboti  .  na  hevaṃ
vattabbe .pe.
     [659]    Sotāpattiphalasacchikiriyāya    paṭipanno   puggalo   dukkhaṃ
dakkhanto    paṭipannakoti    vattabbo    dukkhe   diṭṭhe   na   vattabbaṃ
phale  ṭhitoti  vattabboti  .  āmantā  .  niratthiyaṃ  1- dukkhadassananti.
Na   hevaṃ  vattabbe  .pe.  samudayaṃ  dakkhanto  .pe.  nirodhaṃ  dakkhanto
paṭipannakoti  vattabbo  nirodhe  diṭṭhe  na vattabbaṃ phale ṭhitoti vattabboti
āmantā. Niratthiyaṃ 2- nirodhadassananti. Na hevaṃ vattabbe .pe.
@Footnote: 1 2 Ma. nidatthiyaṃ
     [660]   Dukkhe   diṭṭhe  cattāri  saccāni  diṭṭhāni  hontīti .
Āmantā. Dukkhasaccaṃ cattāri saccānīti. Na hevaṃ vattabbe .pe.
     [661]   Rūpakkhandhe   aniccato   diṭṭhe   pañcakkhandhā  aniccato
diṭṭhā   hontīti   .   āmantā   .  rūpakkhandho  pañcakkhandhāti  .  na
hevaṃ vattabbe .pe.
     [662]  Cakkhāyatane  aniccato  diṭṭhe  dvādasāyatanāni  aniccato
diṭṭhāni   hontīti   .   āmantā  .  cakkhāyatanaṃ  dvādasāyatanānīti .
Na hevaṃ vattabbe .pe.
     [663]   Cakkhudhātuyā   aniccato   diṭṭhāya   aṭṭhārasa   dhātuyo
aniccato   diṭṭhā   hontīti   .   āmantā   .   cakkhudhātu  aṭṭhārasa
dhātuyoti. Na hevaṃ vattabbe .pe.
     [664]  Cakkhundriye  aniccato  diṭṭhe  bāvīsatindriyāni  aniccato
diṭṭhāni   hontīti   .   āmantā  .  cakkhundriyaṃ  bāvīsatindriyānīti .
Na hevaṃ vattabbe .pe.
     [665]  Catūhi  ñāṇehi  sotāpattiphalaṃ  sacchikarotīti . Āmantā.
Cattāri   sotāpattiphalānīti   .   na   hevaṃ   vattabbe  .pe.  aṭṭhahi
ñāṇehi    sotāpattiphalaṃ    sacchikarotīti    .    āmantā   .   aṭṭha
sotāpattiphalānīti   .   na   hevaṃ  vattabbe  .pe.  dvādasahi  ñāṇehi
sotāpattiphalaṃ  sacchikarotīti  .  āmantā  .  dvādasa sotāpattiphalānīti.
Na   hevaṃ   vattabbe   .pe.   catucattālīsāya   ñāṇehi  sotāpattiphalaṃ
Sacchikarotīti   .   āmantā   .  catucattālīsa  sotāpattiphalānīti  .  na
hevaṃ    vattabbe    .pe.    sattasattatiyā    ñāṇehi   sotāpattiphalaṃ
sacchikarotīti   .   āmantā   .   sattasattati  sotāpattiphalānīti  .  na
hevaṃ vattabbe .pe.
     [666]   Na   vattabbaṃ   anupubbābhisamayoti  .  āmantā  .  nanu
vuttaṃ    bhagavatā    seyyathāpi    bhikkhave   mahāsamuddo   anupubbaninno
anupubbapoṇo   anupubbapabbhāro   na   āyatakeneva   papāto  evameva
kho    bhikkhave    imasmiṃ    dhammavinaye    anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā    na    āyatakeneva   aññāpaṭivedhoti   1-   attheva
suttantoti. Āmantā. Tena hi anupubbābhisamayoti.
     [667]   Na   vattabbaṃ   anupubbābhisamayoti  .  āmantā  .  nanu
vuttaṃ bhagavatā
           anupubbena medhāvī      thokaṃ thokaṃ khaṇe khaṇe
           kammāro rajatasseva      niddhame malamattanoti
attheva suttantoti. Āmantā. Tena hi anupubbābhisamayoti.
     [668]   Na   vattabbaṃ   anupubbābhisamayoti  .  āmantā  .  nanu
āyasmā   gavampatitthero   bhikkhū   etadavoca   sammukhā  metaṃ  āvuso
bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  yo  bhikkhave  dukkhaṃ passati dukkhasamudayampi
so     passati     dukkhanirodhampi     passati    dukkhanirodhagāminīpaṭipadampi
@Footnote: 1 aṃ. aṭṭhaka. 62.
Passati   yo   dukkhasamudayaṃ   passati   dukkhampi  so  passati  dukkhanirodhampi
passati    dukkhanirodhagāminīpaṭipadampi    passati   yo   dukkhanirodhaṃ   passati
dukkhampi   so   passati   dukkhasamudayampi   passati  dukkhanirodhagāminīpaṭipadampi
passati    yo   dukkhanirodhagāminīpaṭipadaṃ   passati   dukkhampi   so   passati
dukkhasamudayampi  passati  dukkhanirodhampi  passatīti  1-  attheva  suttantoti.
Āmantā. Tena hi na vattabbaṃ anupubbābhisamayoti.
     [669]   Anupubbābhisamayoti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
sahāvassa   dassanasampadāya   .pe.   chacābhiṭṭhānāni   abhabbo   kātunti
attheva suttantoti. Āmantā. Tena hi na vattabbaṃ anupubbābhisamayoti.
     [670]   Anupubbābhisamayoti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
yasmiṃ   bhikkhave   samaye  ariyasāvakassa  virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi
yaṃ    kiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   saha   dassanuppādā
bhikkhave    ariyasāvakassa    tīṇi    saññojanāni   pahīyanti   sakkāyadiṭṭhi
vicikicchā   sīlabbataparāmāsoti   attheva   suttantoti   .  āmantā .
Tena hi na vattabbaṃ anupubbābhisamayoti.
                    Anupubbābhisamayakathā.
@Footnote: 1 saṃ. mahāvāra. 416.



             The Pali Tipitaka in Roman Character Volume 37 page 235-243. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4734              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4734              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=648&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=648              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4179              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4179              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]