ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Vohārakathā
     [671]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Lokuttare   sote   paṭihaññati   no   lokiye  lokuttarena  viññāṇena
paṭivijānanti   no   lokiyena  sāvakā  paṭivijānanti  no  puthujjanāti .
Na hevaṃ vattabbe .pe.
     [672]  Nanu  buddhassa bhagavato vohāro lokiye sote paṭihaññatīti.
Āmantā    .    hañci    buddhassa    bhagavato    vohāro    lokiye
sote   paṭihaññati  no  vata  re  vattabbe  buddhassa  bhagavato  vohāro
lokuttaroti.
     [673]   Nanu   buddhassa   bhagavato  vohāraṃ  lokiyena  viññāṇena
paṭivijānantīti   .   āmantā   .   hañci   buddhassa   bhagavato  vohāraṃ
lokiyena   viññāṇena   paṭivijānanti   no  vata  re  vattabbe  buddhassa
bhagavato vohāro lokuttaroti.
     [674]  Nanu  buddhassa  bhagavato  vohāraṃ  puthujjanā paṭivijānantīti.
Āmantā   .   hañci  buddhassa  bhagavato  vohāraṃ  puthujjanā  paṭivijānanti
no vata re vattabbe buddhassa bhagavato vohāro lokuttaroti.
     [675]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Maggo   phalaṃ   nibbānaṃ   sotāpattimaggo  sotāpattiphalaṃ  sakadāgāmimaggo
sakadāgāmiphalaṃ   anāgāmimaggo   anāgāmiphalaṃ   arahattamaggo   arahattaphalaṃ
Satipaṭṭhānaṃ   sammappadhānaṃ   iddhipādo   indriyaṃ   balaṃ   bojjhaṅgoti .
Na hevaṃ vattabbe .pe.
     [676]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Atthi   keci   buddhassa   bhagavato   vohāraṃ   suṇantīti  .  āmantā .
Lokuttaro    dhammo    sotaviññeyyo    sotasmiṃ   paṭihaññati   sotassa
āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe.
     [677]   Nanu  lokuttaro  dhammo  na  sotaviññeyyo  na  sotasmiṃ
paṭihaññati    na    sotassa   āpāthaṃ   āgacchatīti   .   āmantā  .
Hañci   lokuttaro   dhammo   na   sotaviññeyyo  na  sotasmiṃ  paṭihaññati
na   sotassa   āpāthaṃ   āgacchati   no   vata  re  vattabbe  buddhassa
bhagavato vohāro lokuttaroti.
     [678]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Atthi   keci  buddhassa  bhagavato  vohāre  rajjeyyunti  .  āmantā .
Lokuttaro   dhammo   rāgaṭṭhāniyo  rajaniyo  kamaniyo  madaniyo  bandhaniyo
mucchaniyoti. Na hevaṃ vattabbe .pe.
     [679]   Nanu   lokuttaro  dhammo  na  rāgaṭṭhāniyo  na  rajaniyo
na  kamaniyo  na  madaniyo  na  bandhaniyo  na  mucchaniyoti  .  āmantā .
Hañci   lokuttaro   dhammo   na  rāgaṭṭhāniyo  na  rajaniyo  na  kamaniyo
na   madaniyo   na   bandhaniyo   na   mucchaniyo  no  vata  re  vattabbe
buddhassa bhagavato vohāro lokuttaroti.
     [680]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Atthi   keci   buddhassa  bhagavato  vohāraṃ  dusseyyunti  .  āmantā .
Lokuttaro   dhammo   dosaṭṭhāniyo   kopaṭṭhāniyo   paṭighaṭṭhāniyoti  .
Na hevaṃ vattabbe .pe.
     [681]  Nanu  lokuttaro  dhammo  na  dosaṭṭhāniyo na kopaṭṭhāniyo
na   paṭighaṭṭhāniyoti   .   āmantā   .   hañci  lokuttaro  dhammo  na
dosaṭṭhāniyo   na   kopaṭṭhāniyo   na   paṭighaṭṭhāniyo   no   vata  re
vattabbe buddhassa bhagavato vohāro lokuttaroti.
     [682]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Atthi   keci  buddhassa  bhagavato  vohāre  muyheyyunti  .  āmantā .
Lokuttaro     dhammo     mohaṭṭhāniyo    aññāṇakaraṇo    acakkhukaraṇo
paññānirodhiko    vighātapakkhiko    anibbānasaṃvattanikoti   .   na   hevaṃ
vattabbe .pe.
     [683]  Nanu  lokuttaro  dhammo  na  mohaṭṭhāniyo na aññāṇakaraṇo
na   acakkhukaraṇo   paññāvuḍḍhiko   avighātapakkhiko  nibbānasaṃvattanikoti .
Āmantā  .  hañci  lokuttaro  dhammo  na  mohaṭṭhāniyo na aññāṇakaraṇo
na    acakkhukaraṇo    paññāvuḍḍhiko    avighātapakkhiko   nibbānasaṃvattaniko
no vata re vattabbe buddhassa bhagavato vohāro lokuttaroti.
     [684]  Buddhassa  bhagavato  vohāro  lokuttaroti  .  āmantā.
Ye   keci   buddhassa   bhagavato   vohāraṃ   suṇanti   sabbe  te  maggaṃ
bhāventīti. Na hevaṃ vattabbe .pe.
     [685]   Ye   keci   buddhassa  bhagavato  vohāraṃ  suṇanti  sabbe
te  maggaṃ  bhāventīti  .  āmantā  .  bālaputhujjanā  buddhassa  bhagavato
vohāraṃ    suṇanti   bālaputhujjanā   maggaṃ   bhāventīti   .   na   hevaṃ
vattabbe  .pe.  mātughātako  .pe. Pitughātako ... Arahantaghātako ...
Ruhiruppādako   .pe.   saṅghabhedako   buddhassa  bhagavato  vohāraṃ  suṇāti
saṅghabhedako maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe.
     [686]     Labbhā     sovaṇṇamayāya     laṭṭhiyā    dhaññapuñjopi
suvaṇṇapuñjopi    ācikkhitunti    .   āmantā   .   evameva   bhagavā
lokuttarena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.
     [687]     Labbhā     elaṇḍiyāya     laṭṭhiyā     dhaññapuñjopi
suvaṇṇapuñjopi    ācikkhitunti    .   āmantā   .   evameva   bhagavā
lokiyena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.
     [688]  Buddhassa  bhagavato  vohāro  lokiyaṃ  voharantassa  lokiyo
hoti  lokuttaraṃ  voharantassa  lokuttaro  hotīti  .  āmantā . Lokiyaṃ
voharantassa   so   lokiye   sote   paṭihaññati  lokuttaraṃ  voharantassa
lokuttare   sote  paṭihaññati  lokiyaṃ  voharantassa  lokiyena  viññāṇena
paṭivijānanti     lokuttaraṃ     voharantassa    lokuttarena    viññāṇena
paṭivijānanti      lokiyaṃ     voharantassa     puthujjanā     paṭivijānanti
Lokuttaraṃ    voharantassa    sāvakā    paṭivijānantīti    .   na   hevaṃ
vattabbe .pe.
     [689]  Na  vattabbaṃ  buddhassa  bhagavato vohāro lokiyaṃ voharantassa
lokiyo  hoti  lokuttaraṃ  voharantassa  lokuttaro  hotīti . Āmantā.
Nanu   bhagavā   lokiyampi  lokuttarampi  dhammaṃ  voharatīti  .  āmantā .
Hañci   bhagavā   lokiyampi   lokuttarampi   dhammaṃ   voharati   tena   vata
re  vattabbe  buddhassa  bhagavato  vohāro  lokiyaṃ  voharantassa  lokiyo
hoti lokuttaraṃ voharantassa lokuttaro hotīti.
     [690]  Buddhassa  bhagavato  vohāro  lokiyaṃ  voharantassa  lokiyo
hoti   lokuttaraṃ   voharantassa   lokuttaro   hotīti   .  āmantā .
Maggaṃ    voharantassa    maggo   hoti   amaggaṃ   voharantassa   amaggo
hoti    phalaṃ   vohārantassa   phalaṃ   hoti   aphalaṃ   voharantassa   aphalaṃ
hoti   nibbānaṃ   voharantassa   nibbānaṃ   hoti   anibbānaṃ  voharantassa
anibbānaṃ    hoti    saṅkhataṃ    voharantassa    saṅkhataṃ   hoti   asaṅkhataṃ
voharantassa   asaṅkhataṃ   hoti   rūpaṃ   voharantassa   rūpaṃ   hoti   arūpaṃ
voharantassa   arūpaṃ   hoti  vedanaṃ  voharantassa  vedanā  hoti  avedanaṃ
voharantassa    avedanā    hoti   saññaṃ   voharantassa   saññā   hoti
asaññaṃ   voharantassa   asaññā   hoti  saṅkhāre  voharantassa  saṅkhārā
honti    asaṅkhāre    voharantassa    asaṅkhārā    honti    viññāṇaṃ
voharantassa    viññāṇaṃ    hoti    aviññāṇaṃ    voharantassa   aviññāṇaṃ
Hotīti. Na hevaṃ vattabbe .pe.
                       Vohārakathā.
                        -------



             The Pali Tipitaka in Roman Character Volume 37 page 244-249. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4912              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4912              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=671&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=671              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4211              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4211              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]