ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                         Balakathā
     [696]  Tathāgatabalaṃ  sāvakasādhāraṇanti  .  āmantā  .  tathāgatabalaṃ
sāvakabalaṃ sāvakabalaṃ tathāgatabalanti. Na hevaṃ vattabbe .pe.
     [697]   Tathāgatabalaṃ  sāvakasādhāraṇanti  .  āmantā  .  taññeva
tathāgatabalaṃ   taṃ   sāvakabalaṃ   taññeva   sāvakabalaṃ   taṃ  tathāgatabalanti .
Na hevaṃ vattabbe .pe.
     [698]   Tathāgatabalaṃ   sāvakasādhāraṇanti  .  āmantā  .  yādisaṃ
tathāgatabalaṃ  tādisaṃ  sāvakabalaṃ  yādisaṃ  sāvakabalaṃ  tādisaṃ  tathāgatabalanti .
Na hevaṃ vattabbe .pe.
     [699]   Tathāgatabalaṃ  sāvakasādhāraṇanti  .  āmantā  .  yādiso
tathāgatassa   pubbayogo   pubbacariyā   dhammakkhānaṃ   dhammadesanā  tādiso
sāvakassa   pubbayogo   pubbacariyā   dhammakkhānaṃ   dhammadesanāti   .  na
hevaṃ vattabbe .pe.
     [700]  Tathāgatabalaṃ  sāvakasādhāraṇanti  .  āmantā  .  tathāgato
jino    satthā    sammāsambuddho    sabbaññū    sabbadassāvī   dhammasāmī
dhammapaṭisaraṇoti   .  āmantā  .  sāvako  jino  satthā  sammāsambuddho
sabbaññū    sabbadassāvī    dhammasāmī    dhammapaṭisaraṇoti   .   na   hevaṃ
vattabbe .pe.
     [701]  Tathāgatabalaṃ  sāvakasādhāraṇanti  .  āmantā  .  tathāgato
Anuppannassa  maggassa  uppādetā  asañjātassa  maggassa  sañjanetā  1-
anakkhātassa   maggassa   akkhātā   maggaññū   maggavidū  maggakovidoti .
Āmantā     .     sāvako    anuppannassa    maggassa    uppādetā
asañjātassa      maggassa      sañjanetā     anakkhātassa     maggassa
akkhātā maggaññū maggavidū maggakovidoti. Na hevaṃ vattabbe .pe.
     [702]     Indriyaparopariyattaṃ    yathābhūtaṃ    ñāṇaṃ    tathāgatabalaṃ
sāvakasādhāraṇanti   .  āmantā  .  sāvako  sabbaññū  sabbadassāvīti .
Na hevaṃ vattabbe .pe.
     [703]   Sāvako   ṭhānāṭhānaṃ  jānātīti  .  āmantā  .  hañci
sāvako   ṭhānāṭhānaṃ   jānāti   tena   vata  re  vattabbe  ṭhānāṭhānaṃ
yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
     [704]  Sāvako  atītānāgatapaccuppannānaṃ  kammasamādānānaṃ ṭhānaso
hetuso  vipākaṃ  jānātīti  .  āmantā  .  hañci  sāvako atītānāgata-
paccuppannānaṃ   kammasamādānānaṃ   ṭhānaso   hetuso   vipākaṃ   jānāti
tena   vata   re   vattabbe   atītānāgatapaccuppannānaṃ  kammasamādānānaṃ
ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
     [705]   Sāvako  sabbatthagāminīpaṭipadaṃ  jānātīti  .  āmantā .
Hañci   sāvako   sabbatthagāminīpaṭipadaṃ  jānāti  tena  vata  re  vattabbe
sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
@Footnote: 1 Ma. sañjānetā. sabbattha īdisameva dissati.
     [706]   Sāvako   anekadhātuṃ   nānādhātuṃ   lokaṃ  jānātīti .
Āmantā   .   hañci   sāvako   anekadhātuṃ  nānādhātuṃ  lokaṃ  jānāti
tena   vata  re  vattabbe  anekadhātuṃ  nānādhātuṃ  lokaṃ  yathābhūtaṃ  ñāṇaṃ
tathāgatabalaṃ sāvakasādhāraṇanti.
     [707]  Sāvako  sattānaṃ  nānādhimuttikataṃ  jānātīti. Āmantā.
Hañci  sāvako  sattānaṃ  nānādhimuttikataṃ  jānāti  tena  vata re vattabbe
sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
     [708]     Sāvako     jhānavimokkhasamādhisamāpattīnaṃ     saṅkilesaṃ
vodānaṃ    vuṭṭhānaṃ    jānātīti   .   āmantā   .   hañci   sāvako
jhānavimokkhasamādhisamāpattīnaṃ       saṅkilesaṃ       vodānaṃ      vuṭṭhānaṃ
jānāti    tena    vata    re   vattabbe   jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ     vodānaṃ     vuṭṭhānaṃ     yathābhūtaṃ     ñāṇaṃ    tathāgatabalaṃ
sāvakasādhāraṇanti.
     [709]   Sāvako  pubbenivāsānussatiṃ  jānātīti  .  āmantā .
Hañci   sāvako   pubbenivāsānussatiṃ  jānāti  tena  vata  re  vattabbe
pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
     [710]   Sāvako  sattānaṃ  cutūpapātaṃ  jānātīti  .  āmantā .
Hañci   sāvako   sattānaṃ  cutūpapātaṃ  jānāti  tena  vata  re  vattabbe
sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
     [711]   Nanu  tathāgatassāpi  āsavā  khīṇā  sāvakassāpi  āsavā
Khīṇāti   .   āmantā   .   atthi   kiñci  nānākaraṇaṃ  tathāgatassa  vā
sāvakassa  vā  āsavakkhayena  vā  āsavakkhayaṃ  vimuttiyā  vā  vimuttīti.
Natthi   .   hañci   natthi   kiñci  nānākaraṇaṃ  tathāgatassa  vā  sāvakassa
vā   āsavakkhayena   vā  āsavakkhayaṃ  vimuttiyā  vā  vimutti  tena  vata
re    vattabbe    āsavānaṃ    khaye    yathābhūtaṃ    ñāṇaṃ   tathāgatabalaṃ
sāvakasādhāraṇanti.
     [712]  Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
Āmantā  .  ṭhānāṭhāne  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ sāvakasādhāraṇanti.
Na hevaṃ vattabbe .pe.
     [713]  Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti.
Āmantā    .    sattānaṃ    cutūpapāte   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ
sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [714]  Ṭhānāṭhāne  yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti.
Āmantā    .    āsavānaṃ    khaye    yathābhūtaṃ    ñāṇaṃ    tathāgatabalaṃ
sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [715]    Sattānaṃ    cutūpapāte    yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ
sāvakaasādhāraṇanti   .   āmantā   .  āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ
tathāgatabalaṃ sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [716]   Indriyaparopariyattaṃ   yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  sāvaka-
asādhāraṇanti  .  āmantā  .  ṭhānāṭhāne  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ
Sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [717]     Indriyaparopariyattaṃ    yathābhūtaṃ    ñāṇaṃ    tathāgatabalaṃ
sāvakaasādhāraṇanti   .   āmantā   .  āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ
tathāgatabalaṃ sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [718]    Ṭhānāṭhāne    yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   sāvaka-
sādhāraṇanti   .   āmantā   .   indriyaparopariyattaṃ   yathābhūtaṃ  ñāṇaṃ
tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe.
     [719]     Āsavānaṃ    khaye    yathābhūtaṃ    ñāṇaṃ    tathāgatabalaṃ
sāvakasādhāraṇanti    .    āmantā   .   indriyaparopariyattaṃ   yathābhūtaṃ
ñāṇaṃ *- tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe.
                        Balakathā.
                           -------



             The Pali Tipitaka in Roman Character Volume 37 page 251-255. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5053              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5053              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=696&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=696              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4251              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4251              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]