ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Ariyantikathā
     [720]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  ariyanti .
Āmantā   .   maggo   phalaṃ   nibbānaṃ   sotāpattimaggo  sotāpattiphalaṃ
sakadāgāmimaggo      sakadāgāmiphalaṃ      anāgāmimaggo     anāgāmiphalaṃ
arahattamaggo   arahattaphalaṃ   satipaṭṭhānaṃ  sammappadhānaṃ  iddhipādo  indriyaṃ
balaṃ bojjhaṅgoti. Na hevaṃ vattabbe .pe.
     [721]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  ariyanti .
@Footnote:* mīkār—kṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ

--------------------------------------------------------------------------------------------- page256.

Āmantā . suññatārammaṇanti . na hevaṃ vattabbe .pe. Suññatārammaṇanti . āmantā . ṭhānāṭhānañca manasi karoti suññatañca manasi karotīti . na hevaṃ vattabbe .pe. ṭhānāṭhānañca manasi karoti suññatañca manasi karotīti . āmantā . Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti . na hevaṃ vattabbe .pe. ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti . Āmantā . animittārammaṇaṃ .pe. appaṇihitārammaṇanti . na hevaṃ vattabbe .pe. appaṇihitārammaṇanti . āmantā . Ṭhānāṭhānañca manasi karoti appaṇihitañca manasi karotīti . na hevaṃ vattabbe .pe. ṭhānāṭhānañca manasi karoti appaṇihitañca manasi karotīti . āmantā . dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe. [722] Satipaṭṭhānā ariyā suññatārammaṇāti . āmantā . Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti . Na hevaṃ vattabbe .pe. satipaṭṭhānā ariyā animittārammaṇā .pe. appaṇihitārammaṇāti . āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti . na hevaṃ vattabbe .pe. [723] Sammappadhānā iddhipādā indriyā balā bojjhaṅgā ariyā suññatārammaṇāti . āmantā . ṭhānāṭhāne yathābhūtaṃ

--------------------------------------------------------------------------------------------- page257.

Ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti . na hevaṃ vattabbe .pe. bojjhaṅgā ariyā animittārammaṇā .pe. appaṇihitārammaṇāti. Āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe. [724] Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇanti . āmantā . satipaṭṭhānā ariyā na vattabbā suññatārammaṇāti . na hevaṃ vattabbe .pe. ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ animittārammaṇaṃ .pe. Appaṇihitārammaṇanti . āmantā . satipaṭṭhānā ariyā na vattabbā appaṇihitārammaṇāti . na hevaṃ vattabbe .pe. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇaṃ .pe. animittārammaṇaṃ .pe. appaṇihitārammaṇanti . āmantā . Sammappadhānā .pe. bojjhaṅgā ariyā na vattabbā appaṇihitārammaṇāti. Na hevaṃ vattabbe .pe. [725] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti. Āmantā . maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ .pe. Bojjhaṅgāti. Na hevaṃ vattabbe .pe. [726] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti. Āmantā . suññatārammaṇanti . na hevaṃ vattabbe .pe. Suññatārammaṇanti . āmantā . sattānaṃ cutūpapātañca manasi

--------------------------------------------------------------------------------------------- page258.

Karoti suññatañca manasi karotīti . na hevaṃ vattabbe .pe. Sattānaṃ cutūpapātañca manasi karoti suññatañca manasi karotīti . Āmantā . dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti . Na hevaṃ vattabbe .pe. sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti . āmantā . animittārammaṇaṃ .pe. appaṇihitārammaṇanti . Na hevaṃ vattabbe .pe. appaṇihitārammaṇanti . āmantā . Sattānaṃ cutūpapātañca manasi karoti appaṇihitañca manasi karotīti . Na hevaṃ vattabbe .pe. sattānaṃ cutūpapātañca manasi karoti appaṇihitañca manasi karotīti . āmantā . dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe. [727] Satipaṭṭhānā ariyā suññatārammaṇā .pe. Animittārammaṇā .pe. appaṇihitārammaṇāti . āmantā . sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti . Na hevaṃ vattabbe .pe. sammappadhānā .pe. bojjhaṅgā ariyā suññatārammaṇā .pe. animittārammaṇā .pe. appaṇihitārammaṇāti . Āmantā . sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe. [728] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇaṃ .pe. animittārammaṇaṃ .pe. Appaṇihitārammaṇanti . āmantā . satipaṭṭhānā ariyā na vattabbā

--------------------------------------------------------------------------------------------- page259.

Appaṇihitārammaṇāti. Na hevaṃ vattabbe .pe. [729] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇaṃ .pe. animittārammaṇaṃ .pe. Appaṇihitārammaṇanti . āmantā . sammappadhānā .pe. bojjhaṅgā ariyā na vattabbā appaṇihitārammaṇāti. Na hevaṃ vattabbe .pe. [730] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti . Āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti . Na hevaṃ vattabbe .pe. [731] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti . Āmantā . sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti. Na hevaṃ vattabbe .pe. [732] Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ ariyanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ ariyanti. Na hevaṃ vattabbe .pe. [733] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ ariyanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ ariyanti. Na hevaṃ vattabbe .pe. [734] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti . āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti . na hevaṃ vattabbe .pe. Āsavānaṃ

--------------------------------------------------------------------------------------------- page260.

Khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ animittārammaṇaṃ .pe. Appaṇihitārammaṇanti . āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe. [735] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇaṃ .pe. animittārammaṇaṃ .pe. appaṇihitārammaṇanti . Āmantā . sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe. [736] Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇanti . na hevaṃ vattabbe .pe. ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ animittārammaṇaṃ .pe. appaṇihitārammaṇanti . Āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe. [737] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ suññatārammaṇaṃ .pe. animittārammaṇaṃ .pe. Appaṇihitārammaṇanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ appaṇihitārammaṇanti . Na hevaṃ vattabbe .pe. Ariyantikathā. --------


             The Pali Tipitaka in Roman Character Volume 37 page 255-260. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5144&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5144&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=720&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=720              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4292              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4292              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]