ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page264.

Vimuccamānakathā [754] Vimuttaṃ vimuccamānanti . āmantā . ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti. Na hevaṃ vattabbe .pe. [755] Ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti . āmantā . Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. Ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe. [756] Ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti . āmantā . Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. [757] Ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti . āmantā . Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ

--------------------------------------------------------------------------------------------- page265.

Antarā parinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto na akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. [758] Ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti . āmantā . Ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho .pe. ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. [759] Vimuttaṃ vimuccamānanti . āmantā . uppādakkhaṇe vimuttaṃ vayakkhaṇe vimuccamānanti. Na hevaṃ vattabbe .pe. [760] Na vattabbaṃ vimuttaṃ vimuccamānanti . āmantā . nanu vuttaṃ bhagavatā tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccatīti 1- attheva suttantoti. Āmantā. Tena hi vimuttaṃ vimuccamānanti. [761] Vimuttaṃ vimuccamānanti . āmantā . nanu vuttaṃ bhagavatā so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetīti 2- attheva suttantoti. Āmantā. @Footnote: 1 Ma. u. 23 ? Ma. u. 23. aṃ. catuhka. 296.

--------------------------------------------------------------------------------------------- page266.

Tena hi na vattabbaṃ vimuttaṃ vimuccamānanti [762] Atthi cittaṃ vimuccamānanti . āmantā . atthi cittaṃ rajjamānaṃ dussamānaṃ muyhamānaṃ kilissamānanti . na hevaṃ vattabbe .pe. Nanu rattañceva arattañca duṭṭhañceva aduṭṭhañca mūḷhañceva amūḷhañca chinnañceva acchinnañca bhinnañceva abhinnañca katañceva akatañcāti . āmantā . hañci rattañceva arattañca duṭṭhañceva aduṭṭhañca mūḷhañceva amūḷhañca chinnañceva acchinnañca bhinnañceva abhinnañca katañceva akatañca no vata re vattabbe atthi cittaṃ vimuccamānanti. Vimuccamānakathā. ----------


             The Pali Tipitaka in Roman Character Volume 37 page 264-266. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5314&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5314&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=754&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4338              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4338              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]