ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Lakkhaṇakathā
     [956]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Padesalakkhaṇehi
samannāgato padesabodhisattoti. Na hevaṃ vattabbe .pe.
     [957]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Tibhāgalakkhaṇehi
samannāgato tibhāgabodhisattoti. Na hevaṃ vattabbe .pe.
     [958]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Upaḍḍhalakkhaṇehi
samannāgato upaḍḍhabodhisattoti. Na hevaṃ vattabbe .pe.
     [959]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Cakkavattisatto
lakkhaṇasamannāgato      cakkavattisatto      bodhisattoti      .     na
hevaṃ vattabbe .pe.
     [960]     Cakkavattisatto    lakkhaṇasamannāgato    cakkavattisatto
bodhisattoti  .  āmantā  .  yādiso  bodhisattassa pubbayogo pubbacariyā

--------------------------------------------------------------------------------------------- page310.

Dhammakkhānaṃ dhammadesanā tādiso cakkavattisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti. Na hevaṃ vattabbe .pe. [961] Yathā bodhisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussā evameva cakkavattisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussāti. Na hevaṃ vattabbe .pe. [962] Yathā bodhisattassa jāyamānassa cattāro [1]- devaputtā paṭiggahetvā mātu purato ṭhapenti attamanā devi hohi mahesakkho tava putto uppannoti evameva cakkavattisattassa jāyamānassa cattāro [2]- devaputtā paṭiggahetvā mātu purato ṭhapenti attamanā devi hohi mahesakkho tava putto uppannoti . na hevaṃ vattabbe .pe. [963] Yathā bodhisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karonti mātu ca evameva cakkavattisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa yena cakkavattisattassa udakakiccaṃ karonti mātu cāti. Na hevaṃ vattabbe .pe. [964] Yathā sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho satta padavītihāre gacchati setamhi chatte anudhāriyamāne sabbā ca disā viloketi āsabhiñca vācaṃ bhāsati @Footnote:[1]-[2] Ma. etathantare nantipāṭho atthi.

--------------------------------------------------------------------------------------------- page311.

Aggohamasmi lokassa jeṭṭhohamasmi lokassa seṭṭhohamasmi lokassa ayamantimā jāti natthidāni punabbhavoti evameva sampatijāto cakkavattisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho satta padavītihāre gacchati setamhi chatte anudhāriyamāne sabbā ca disā viloketi āsabhiñca vācaṃ bhāsati aggohamasmi lokassa jeṭṭhohamasmi lokassa seṭṭhohamasmi lokassa ayamantimā jāti natthidāni punabbhavoti. Na hevaṃ vattabbe .pe. [965] Yathā bodhisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hoti evameva cakkavattisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hotīti. Na hevaṃ vattabbe .pe. [966] Yathā bodhisattassa pakatikāyo samantā byāmaṃ obhāsati evameva cakkavattisattassa pakatikāyo samantā byāmaṃ obhāsatīti . Na hevaṃ vattabbe .pe. [967] Yathā bodhisatto mahāsupinaṃ passi 1- evameva cakkavattisatto mahāsupinaṃ passatīti. Na hevaṃ vattabbe .pe. [968] Na vattabbaṃ lakkhaṇasamannāgato bodhisattoti. Āmantā. Nanu vuttaṃ bhagavatā dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko @Footnote:1. Ma. passati.

--------------------------------------------------------------------------------------------- page312.

Dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā viraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati sace pana kho agārasmā anagāriyaṃ pabbajjati arahaṃ hoti sammāsambuddho loke vivaṭacchadoti 1- attheva suttantoti . āmantā . tena hi lakkhaṇasamannāgato bodhisattoti. Lakkhaṇakathā. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 309-312. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6210&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6210&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=956&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=956              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4622              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]