ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Niyāmokkantikathā
     [969]  Bodhisatto  kassapassa bhagavato pāvacane okkantaniyāmo 2-
caritabrahmacariyoti   .   āmantā   .   bodhisatto   kassapassa  bhagavato
sāvakoti. Na hevaṃ vattabbe .pe.
     [970]  Bodhisatto  kassapassa  bhagavato  sāvakoti  .  āmantā.
Sāvako hutvā buddho hotīti. Na hevaṃ vattabbe .pe.
     [971]  Sāvako  hutvā buddho hotīti. Āmantā. Anussaviyoti.
@Footnote: 1 dī. pā. 158. 2. Ma. okkanti. sabbattha. sadisameva.
Na hevaṃ vattabbe .pe.
     [972]   Anussaviyoti  .  āmantā  .  nanu  bhagavā  sayambhūti .
Āmantā. Hañci bhagavā sayambhū no vata re vattabbe anussaviyoti.
     [973]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyoti   .   āmantā   .   bhagavatā  bodhiyā  mūle  tīṇeva
sāmaññaphalāni abhisambuddhānīti. Na hevaṃ vattabbe .pe.
     [974]   Nanu   bhagavatā   bodhiyā   mūle  cattāri  sāmaññaphalāni
abhisambuddhānīti  .  āmantā  .  hañci  bhagavatā  bodhiyā  mūle  cattāri
sāmaññaphalāni   abhisambuddhāni   no   vata   re   vattabbe   bodhisatto
kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti.
     [975]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyoti  .  āmantā  .  bodhisatto  dukkarakārikaṃ  akāsīti .
Āmantā   .   dassanasampanno   puggalo  dukkaraṃ  kāriyaṃ  kareyyāti .
Na hevaṃ vattabbe .pe.
     [976]  Bodhisatto  aparantapaṃ  akāsi  aññaṃ  satthāraṃ  uddisīti .
Āmantā   .  dassanasampanno  puggalo  aññaṃ  satthāraṃ  uddiseyyāti .
Na hevaṃ vattabbe .pe.
     [977]   Āyasmā  ānando  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyo  āyasmā  ānando  bhagavato  sāvakoti  .  āmantā.
Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo caritabrahmacariyo
Bodhisatto     kassapassa     bhagavato    sāvakoti    .    na    hevaṃ
vattabbe .pe.
     [978]   Citto   gahapati   hatthako  āḷavako  bhagavato  pāvacane
okkantaniyāmo   caritabrahmacariyo   citto   gahapati   hatthako  āḷavako
bhagavato   sāvakoti   .   āmantā   .  bodhisatto  kassapassa  bhagavato
pāvacane    okkantaniyāmo    caritabrahmacariyo   bodhisatto   kassapassa
bhagavato sāvakoti. Na hevaṃ vattabbe .pe.
     [979]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyo   na  ca  kassapassa  bhagavato  sāvakoti  .  āmantā .
Āyasmā  ānando  bhagavato  pāvacane  okkantaniyāmo  caritabrahmacariyo
na ca bhagavato sāvakoti. Na hevaṃ vattabbe .pe.
     [980]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyo   na  ca  kassapassa  bhagavato  sāvakoti  .  āmantā .
Citto   gahapati   hatthako  āḷavako  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyo na ca bhagavato sāvakoti. Na hevaṃ vattabbe .pe.
     [981]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyo   na  ca  kassapassa  bhagavato  sāvakoti  .  āmantā .
Sāvako jātiṃ vītivatto asāvako hotīti. Na hevaṃ vattabbe .pe.
     [982]   Na   vattabbaṃ   bodhisatto  kassapassa  bhagavato  pāvacane
okkantaniyāmo    caritabrahmacariyoti   .   āmantā   .   nanu   vuttaṃ
Bhagavatā   kassape   ahaṃ   ānanda   bhagavati   brahmacariyaṃ   acariṃ  āyatiṃ
sambodhāyāti  attheva  suttantoti  .  āmantā  .  tena  hi bodhisatto
kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti.
     [983]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyoti. Āmantā. Nanu vuttaṃ bhagavatā
                sabbābhibhū sabbavidūhamasmi
                sabbesu dhammesu anūpalitto
                sabbañjaho taṇhakkhaye vimutto
                sayaṃ abhiññāya kamuddiseyyaṃ
        na me ācariyo atthi           sadiso me na vijjati
        sadevakasmiṃ lokasmiṃ            natthi me paṭipuggalo
        ahaṃ hi arahā loke             ahaṃ satthā anuttaro
        ekomhi sammāsambuddho   sītībhūtosmi nibbuto
        dhammacakkaṃ pavattetuṃ           gacchāmi kāsinaṃ puraṃ
        andhabhūtasmiṃ lokasmiṃ          ahaññiṃ amatadundubhinti 1-
        yathā kho tvaṃ āvuso paṭijānāsi  arahasi 2- anantajinoti
        mādisā ve jinā honti      ye pattā āsavakkhayaṃ
        jitā me pāpakā dhammā      tasmāhaṃ upakaṃ jinoti 3-
attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ  bodhisatto
@Footnote:1. Ma. amatadudrabhiṃ. 2. Ma. arahāsi. 3 vi. Ma. 14. Ma. Ma. 456.
Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti.
     [984]  Bodhisatto  kassapassa  bhagavato  pāvacane  okkantaniyāmo
caritabrahmacariyoti   .   āmantā   .   nanu  vuttaṃ  bhagavatā  idaṃ  dukkhaṃ
ariyasaccanti   me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi   āloko
udapādi   taṃ   kho   panidaṃ  dukkhaṃ  ariyasaccaṃ  pariññeyyanti  me  bhikkhave
.pe.    pariññātanti   me   bhikkhave   pubbe   ananussutesu   dhammesu
cakkhuṃ  udapādi  .pe.  āloko  udapādi  idaṃ  dukkhasamudayo  ariyasaccanti
me  bhikkhave  .pe.  taṃ  kho  panidaṃ  dukkhasamudayo  ariyasaccaṃ  pahātabbanti
me   bhikkhave   .pe.  pahīnanti  me  bhikkhave  .pe.  idaṃ  dukkhanirodho
ariyasaccanti  me  bhikkhave  .pe.  taṃ  kho  panidaṃ  dukkhanirodho  ariyasaccaṃ
sacchikātabbanti   me   bhikkhave  .pe.  sacchikatanti  me  bhikkhave  .pe.
Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me   bhikkhave   .pe.
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me   bhikkhave   .pe.   bhāvitanti   me   bhikkhave  pubbe  ananussutesu
dhammesu     cakkhuṃ    udapādi    ñāṇaṃ    udapādi    paññā    udapādi
vijjā   udapādi   āloko   udapādīti   1-   attheva  suttantoti .
Āmantā   .   tena   hi   na  vattabbaṃ  bodhisatto  kassapassa  bhagavato
pāvacane okkantaniyāmo caritabrahmacariyoti.
                    Niyāmokkantikathā.
@Footnote: 1 vi. Ma. 1. 19. saṃ. mahāvāra. 402.



             The Pali Tipitaka in Roman Character Volume 37 page 312-316. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6275              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6275              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=969&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=969              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4634              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]