ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Niyāmokkantikathā
     [969]  Bodhisatto  kassapassa bhagavato pāvacane okkantaniyāmo 2-
caritabrahmacariyoti   .   āmantā   .   bodhisatto   kassapassa  bhagavato
sāvakoti. Na hevaṃ vattabbe .pe.
     [970]  Bodhisatto  kassapassa  bhagavato  sāvakoti  .  āmantā.
Sāvako hutvā buddho hotīti. Na hevaṃ vattabbe .pe.
     [971]  Sāvako  hutvā buddho hotīti. Āmantā. Anussaviyoti.
@Footnote: 1 dī. pā. 158. 2. Ma. okkanti. sabbattha. sadisameva.

--------------------------------------------------------------------------------------------- page313.

Na hevaṃ vattabbe .pe. [972] Anussaviyoti . āmantā . nanu bhagavā sayambhūti . Āmantā. Hañci bhagavā sayambhū no vata re vattabbe anussaviyoti. [973] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti . āmantā . bhagavatā bodhiyā mūle tīṇeva sāmaññaphalāni abhisambuddhānīti. Na hevaṃ vattabbe .pe. [974] Nanu bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhānīti . āmantā . hañci bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhāni no vata re vattabbe bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti. [975] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti . āmantā . bodhisatto dukkarakārikaṃ akāsīti . Āmantā . dassanasampanno puggalo dukkaraṃ kāriyaṃ kareyyāti . Na hevaṃ vattabbe .pe. [976] Bodhisatto aparantapaṃ akāsi aññaṃ satthāraṃ uddisīti . Āmantā . dassanasampanno puggalo aññaṃ satthāraṃ uddiseyyāti . Na hevaṃ vattabbe .pe. [977] Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo āyasmā ānando bhagavato sāvakoti . āmantā. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo

--------------------------------------------------------------------------------------------- page314.

Bodhisatto kassapassa bhagavato sāvakoti . na hevaṃ vattabbe .pe. [978] Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo citto gahapati hatthako āḷavako bhagavato sāvakoti . āmantā . bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo bodhisatto kassapassa bhagavato sāvakoti. Na hevaṃ vattabbe .pe. [979] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo na ca kassapassa bhagavato sāvakoti . āmantā . Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo na ca bhagavato sāvakoti. Na hevaṃ vattabbe .pe. [980] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo na ca kassapassa bhagavato sāvakoti . āmantā . Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo na ca bhagavato sāvakoti. Na hevaṃ vattabbe .pe. [981] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo na ca kassapassa bhagavato sāvakoti . āmantā . Sāvako jātiṃ vītivatto asāvako hotīti. Na hevaṃ vattabbe .pe. [982] Na vattabbaṃ bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti . āmantā . nanu vuttaṃ

--------------------------------------------------------------------------------------------- page315.

Bhagavatā kassape ahaṃ ānanda bhagavati brahmacariyaṃ acariṃ āyatiṃ sambodhāyāti attheva suttantoti . āmantā . tena hi bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti. [983] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti. Āmantā. Nanu vuttaṃ bhagavatā sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo ahaṃ hi arahā loke ahaṃ satthā anuttaro ekomhi sammāsambuddho sītībhūtosmi nibbuto dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ andhabhūtasmiṃ lokasmiṃ ahaññiṃ amatadundubhinti 1- yathā kho tvaṃ āvuso paṭijānāsi arahasi 2- anantajinoti mādisā ve jinā honti ye pattā āsavakkhayaṃ jitā me pāpakā dhammā tasmāhaṃ upakaṃ jinoti 3- attheva suttantoti . āmantā . tena hi na vattabbaṃ bodhisatto @Footnote:1. Ma. amatadudrabhiṃ. 2. Ma. arahāsi. 3 vi. Ma. 14. Ma. Ma. 456.

--------------------------------------------------------------------------------------------- page316.

Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti. [984] Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti . āmantā . nanu vuttaṃ bhagavatā idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave .pe. pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi idaṃ dukkhasamudayo ariyasaccanti me bhikkhave .pe. taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave .pe. pahīnanti me bhikkhave .pe. idaṃ dukkhanirodho ariyasaccanti me bhikkhave .pe. taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave .pe. sacchikatanti me bhikkhave .pe. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave .pe. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave .pe. bhāvitanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti 1- attheva suttantoti . Āmantā . tena hi na vattabbaṃ bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti. Niyāmokkantikathā. @Footnote: 1 vi. Ma. 1. 19. saṃ. mahāvāra. 402.


             The Pali Tipitaka in Roman Character Volume 37 page 312-316. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6275&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6275&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=969&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=969              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4634              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]