ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Dānakathā
     [1139]   Cetasiko   dhammo   dānanti  .  āmantā  .  labbhā
cetasiko  dhammo  paresaṃ  dātunti  .  na  hevaṃ  vattabbe  .pe. Labbhā
cetasiko   dhammo   paresaṃ   dātunti   .  āmantā  .  labbhā  phasso
paresaṃ  dātunti  .  na  hevaṃ  vattabbe  .pe.  labbhā  vedanā  .pe.
Saññā   cetanā   saddhā   viriyaṃ   sati   samādhi  .pe.  paññā  paresaṃ
dātunti. Na hevaṃ vattabbe .pe.
     [1140]  Na  vattabbaṃ  cetasiko  dhammo  dānanti  .  āmantā.
Dānaṃ    aniṭṭhaphalaṃ    akantaphalaṃ    amanuññaphalaṃ    secanakaphalaṃ    dukkhudrayaṃ
dukkhavipākanti   .   na   hevaṃ   vattabbe   .pe.  nanu  dānaṃ  iṭṭhaphalaṃ
kantaphalaṃ   manuññaphalaṃ  asecanakaphalaṃ  sukhudrayaṃ  sukhavipākanti  .  āmantā .
Hañci    dānaṃ    iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ
@Footnote: 1 dī. Sī. 277.

--------------------------------------------------------------------------------------------- page369.

Sukhavipākaṃ tena vata re vattabbe cetasiko dhammo dānanti . Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā cīvaraṃ dānanti . āmantā . Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti . na hevaṃ vattabbe .pe. dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā piṇḍapāto senāsanaṃ gilānapaccayabhesajjaparikkhāro dānanti . Āmantā . gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti . na hevaṃ vattabbe .pe. [1141] Na vattabbaṃ cetasiko dhammo dānanti . āmantā. Nanu vuttaṃ bhagavatā saddhā hiriyaṃ kusalañca dānaṃ dhammā ete sappurisānuyātā etaṃ hi maggaṃ diviyaṃ vadanti etena hi gacchati devalokanti 1- attheva suttantoti. Āmantā. Tena hi cetasiko dhammo dānanti. [1142] Na vattabbaṃ cetasiko dhammo dānanti . āmantā. Nanu vuttaṃ bhagavatā pañcimāni bhikkhave dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti appaṭikkuṭṭhāni @Footnote: 1 aṃ. aṭṭhaka. 93.

--------------------------------------------------------------------------------------------- page370.

Samaṇehi brāhmaṇehi viññūhi . katamāni pañca . idha bhikkhave ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti pāṇātipātā paṭivirato bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyāpajjhaṃ deti aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti idaṃ bhikkhave paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkiyati na saṅkiyissati appaṭikkuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi {1142.1} puna caparaṃ bhikkhave ariyasāvako adinnādānaṃ pahāya .pe. kāmesumicchācāraṃ pahāya .pe. musāvādaṃ pahāya .pe. surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyāpajjhaṃ deti aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti idaṃ bhikkhave pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkiyati na saṅkiyissati appaṭikkuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi imāni kho bhikkhave pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni

--------------------------------------------------------------------------------------------- page371.

Na saṅkiyanti na saṅkiyissanti appaṭikkuṭṭhāni samaṇehi brāhmaṇehi viññūhīti 1- attheva suttantoti . āmantā . tena hi cetasiko dhammo dānanti. [1143] Na vattabbaṃ deyyadhammo dānanti . āmantā . Nanu vuttaṃ bhagavatā idhekacco annaṃ deti pānaṃ deti vatthaṃ deti yānaṃ deti mālaṃ deti gandhaṃ deti vilepanaṃ deti seyyaṃ deti āvasathaṃ deti padīpeyyaṃ detīti attheva suttantoti. Āmantā. Tena hi deyyadhammo dānanti. [1144] Deyyadhammo dānanti . āmantā . deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti . Na hevaṃ vattabbe .pe. dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā cīvaraṃ dānanti . āmantā . cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti . na hevaṃ vattabbe .pe. Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā piṇḍapāto dānaṃ senāsanaṃ dānaṃ gilānapaccayabhesajjaparikkhāro dānanti . āmantā . gilānapaccaya- bhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti . na hevaṃ vattabbe .pe. tena hi na vattabbaṃ deyyadhammo dānanti. Dānakathā. @Footnote: 1 aṃ. aṭṭhaka. 103 pariyāyena.


             The Pali Tipitaka in Roman Character Volume 37 page 368-371. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7357&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7357&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1139&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5019              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5019              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]