ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [68]   Rūpadhātuyā  rūpī  puggaloti  .  āmantā  .  kāmadhātuyā
kāmī puggaloti. Na hevaṃ vattabbe .pe.
     [69]  Rūpadhātuyā  rūpino  sattāti  .  āmantā  .  kāmadhātuyā
kāmino sattāti. Na hevaṃ vattabbe .pe.
     [70]  Arūpadhātuyā  arūpī  puggaloti  .  āmantā . Kāmadhātuyā
kāmī puggaloti. Na hevaṃ vattabbe .pe.
     [71]  Arūpadhātuyā  arūpino  sattāti  .  āmantā. Kāmadhātuyā
kāmino sattāti. Na hevaṃ vattabbe .pe.
     [72]   Rūpadhātuyā   rūpī   puggalo   arūpadhātuyā  arūpī  puggalo
Atthi  ca  koci  rūpadhātuyā  cuto  arūpadhātuṃ  upapajjatīti  .  āmantā.
Rūpī   puggalo   ucchinno   arūpī   puggalo   jātoti   .   na   hevaṃ
vattabbe .pe.
     [73]   Rūpadhātuyā   rūpino  sattā  arūpadhātuyā  arūpino  sattā
atthi  ca  koci  rūpadhātuyā  cuto  arūpadhātuṃ  upapajjatīti  .  āmantā.
Rūpī    satto    ucchinno   arūpī   satto   jātoti   .   na   hevaṃ
vattabbe .pe.
     [74]   Kāyoti   vā  sarīranti  vā  sarīranti  vā  kāyoti  vā
kāyaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe  same sabhāge tajjāteti.
Āmantā   .   puggaloti  vā  jīvoti  vā  jīvoti  vā  puggaloti  vā
puggalaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe same sabhāge tajjāteti.
Āmantā   .   añño   kāyo   añño   puggaloti   .  āmantā .
Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe.
     {74.1}   Ājānāhi   niggahaṃ  hañci  kāyoti  vā  sarīranti  vā
sarīranti  vā  kāyoti  vā  kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same
sabhāge  tajjāte  puggaloti  vā  jīvoti  vā  jīvoti  vā puggaloti vā
puggalaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe  same  sabhāge  tajjāte
añño   kāyo   añño   puggalo   tena   vata   re  vattabbe  aññaṃ
jīvaṃ   aññaṃ   sarīranti   yaṃ   tattha   vadesi   vattabbe   kho   kāyoti
vā   sarīranti   vā  sarīranti  vā  kāyoti  vā  kāyaṃ  appiyaṃ  karitvā
Ese   se  ekaṭṭhe  same  sabhāge  tajjāte  puggaloti  vā  jīvoti
vā   jīvoti   vā  puggaloti  vā  puggalaṃ  appiyaṃ  karitvā  ese  se
ekaṭṭhe   same   sabhāge   tajjāte   añño  kāyo  añño  puggalo
no ca vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā
     {74.2}  no  ce  pana  vattabbe  aññaṃ  jīvaṃ  aññaṃ  sarīranti no
vata  re  vattabbe  kāyoti  vā  sarīranti  vā  sarīranti vā kāyoti vā
kāyaṃ   appiyaṃ  karitvā  ese  se  ekaṭṭhe  same  sabhāge  tajjāte
puggaloti   vā  jīvoti  vā  jīvoti  vā  puggaloti  vā  puggalaṃ  appiyaṃ
karitvā  ese  se  ekaṭṭhe  same  sabhāge  tajjāte  añño  kāyo
añño  puggaloti  yaṃ  tattha  vadesi  vattabbe  kho  kāyoti  vā sarīranti
vā   sarīranti   vā   kāyoti  vā  kāyaṃ  appiyaṃ  karitvā  ese  se
ekaṭṭhe   same  sabhāge  tajjāte  puggaloti  vā  jīvoti  vā  jīvoti
vā   puggaloti   vā   puggalaṃ   appiyaṃ  karitvā  ese  se  ekaṭṭhe
same   sabhāge   tajjāte   añño   kāyo   añño  puggalo  no  ca
vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā .pe.
     [75]   Kāyoti   vā  sarīranti  vā  sarīranti  vā  kāyoti  vā
kāyaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe  same sabhāge tajjāteti.
Āmantā     .    vuttaṃ    bhagavatā    atthi    puggalo    attahitāya
paṭipannoti   .   āmantā   .   añño   kāyo  añño  puggaloti .
Na hevaṃ vattabbe.
     {75.1}     Ājānāhi     paṭikammaṃ    hañci    kāyoti    vā
Sarīranti  vā  sarīranti  vā  kāyoti  vā  kāyaṃ  appiyaṃ  karitvā  ese
se   ekaṭṭhe  same  sabhāge  tajjāte  vuttaṃ  bhagavatā  atthi  puggalo
attahitāya   paṭipanno   tena   vata   re   vattabbe   añño   kāyo
añño   puggaloti   yaṃ   tattha   vadesi   vattabbe   kho  kāyoti  vā
sarīranti  vā  sarīranti  vā  kāyoti  vā  kāyaṃ  appiyaṃ  karitvā  ese
se   ekaṭṭhe  same  sabhāge  tajjāte  vuttaṃ  bhagavatā  atthi  puggalo
attahitāya   paṭipanno   no   ca   vattabbe   añño   kāyo   añño
puggaloti micchā
     {75.2}  no  ce  pana  vattabbe  añño  kāyo añño puggaloti
no  vata  re  vattabbe  kāyoti vā sarīranti vā sarīranti vā kāyoti vā
kāyaṃ  appiyaṃ  karitvā  ese  se  ekaṭṭhe same sabhāge tajjāte vuttaṃ
bhagavatā  atthi  puggalo  attahitāya  paṭipannoti  yaṃ  tattha vadesi vattabbe
kho  kāyoti  vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā
ese  se  ekaṭṭhe  same  sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo
attahitāya  paṭipanno  no  ca  vattabbe  añño  kāyo  añño puggaloti
micchā .pe. Saṅkhittaṃ.
                     Paññattānuyogo.



             The Pali Tipitaka in Roman Character Volume 37 page 36-39. https://84000.org/tipitaka/read/roman_read.php?B=37&A=743              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=743              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=68&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=68              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3230              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3230              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]