ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [68]   Rūpadhātuyā  rūpī  puggaloti  .  āmantā  .  kāmadhātuyā
kāmī puggaloti. Na hevaṃ vattabbe .pe.
     [69]  Rūpadhātuyā  rūpino  sattāti  .  āmantā  .  kāmadhātuyā
kāmino sattāti. Na hevaṃ vattabbe .pe.
     [70]  Arūpadhātuyā  arūpī  puggaloti  .  āmantā . Kāmadhātuyā
kāmī puggaloti. Na hevaṃ vattabbe .pe.
     [71]  Arūpadhātuyā  arūpino  sattāti  .  āmantā. Kāmadhātuyā
kāmino sattāti. Na hevaṃ vattabbe .pe.
     [72]   Rūpadhātuyā   rūpī   puggalo   arūpadhātuyā  arūpī  puggalo

--------------------------------------------------------------------------------------------- page37.

Atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti . āmantā. Rūpī puggalo ucchinno arūpī puggalo jātoti . na hevaṃ vattabbe .pe. [73] Rūpadhātuyā rūpino sattā arūpadhātuyā arūpino sattā atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti . āmantā. Rūpī satto ucchinno arūpī satto jātoti . na hevaṃ vattabbe .pe. [74] Kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . añño kāyo añño puggaloti . āmantā . Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe. {74.1} Ājānāhi niggahaṃ hañci kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo tena vata re vattabbe aññaṃ jīvaṃ aññaṃ sarīranti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā

--------------------------------------------------------------------------------------------- page38.

Ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo no ca vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā {74.2} no ce pana vattabbe aññaṃ jīvaṃ aññaṃ sarīranti no vata re vattabbe kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggaloti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte puggaloti vā jīvoti vā jīvoti vā puggaloti vā puggalaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte añño kāyo añño puggalo no ca vattabbe aññaṃ jīvaṃ aññaṃ sarīranti micchā .pe. [75] Kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāteti. Āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti . āmantā . añño kāyo añño puggaloti . Na hevaṃ vattabbe. {75.1} Ājānāhi paṭikammaṃ hañci kāyoti vā

--------------------------------------------------------------------------------------------- page39.

Sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno tena vata re vattabbe añño kāyo añño puggaloti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe añño kāyo añño puggaloti micchā {75.2} no ce pana vattabbe añño kāyo añño puggaloti no vata re vattabbe kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipannoti yaṃ tattha vadesi vattabbe kho kāyoti vā sarīranti vā sarīranti vā kāyoti vā kāyaṃ appiyaṃ karitvā ese se ekaṭṭhe same sabhāge tajjāte vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno no ca vattabbe añño kāyo añño puggaloti micchā .pe. Saṅkhittaṃ. Paññattānuyogo.


             The Pali Tipitaka in Roman Character Volume 37 page 36-39. https://84000.org/tipitaka/read/roman_read.php?B=37&A=743&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=743&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=68&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=68              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3230              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3230              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]