ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page379.

Paṭhavīkammavipākotikathā [1158] Paṭhavī kammavipākoti . āmantā . sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā atthi tāya āvajjanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti . na hevaṃ vattabbe .pe. Nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā na sukhāya vedanāya sampayuttā na dukkhāya vedanāya sampayuttā na adukkhamasukhāya vedanāya sampayuttā na phassena sampayuttā na vedanāya sampayuttā na saññāya sampayuttā na cetanāya sampayuttā na cittena sampayuttā anārammaṇā natthi tāya āvajjanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti . āmantā . hañci na sukhavedaniyā na dukkhavedaniyā .pe. anārammaṇā natthi tāya āvajjanā .pe. Paṇidhi no vata re vattabbe paṭhavī kammavipākoti. [1159] Phasso kammavipāko phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya .pe. Adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya

--------------------------------------------------------------------------------------------- page380.

Sampayutto saññāya sampayutto cetanāya sampayutto cittena sampayutto sārammaṇā atthi tassa āvajjanā .pe. paṇidhīti . Āmantā . paṭhavī kammavipāko paṭhavī sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā atthi tāya āvajjanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti . na hevaṃ vattabbe .pe. [1160] Paṭhavī kammavipāko paṭhavī na sukhavedaniyā na dukkhavedaniyā .pe. anārammaṇā natthi tāya āvajjanā .pe. Paṇidhīti . āmantā . phasso kammavipāko phasso na sukhavedaniyo na dukkhavedaniyo .pe. anārammaṇo natthi tassa āvajjanā .pe. Paṇidhīti. Na hevaṃ vattabbe .pe. [1161] Paṭhavī kammavipākoti . Āmantā. Paṭhavī paggahaniggahūpagā chedanabhedanūpagāti . āmantā . kammavipāko paggahaniggahūpago chedanabhedanūpagoti. Na hevaṃ vattabbe .pe. [1162] Labbhā paṭhavī ketuṃ viketuṃ āṭhapetuṃ ocinituṃ vicinitunti . āmantā . labbhā kammavipāko ketuṃ viketuṃ āṭhapetuṃ ocinituṃ vicinitunti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page381.

[1163] Paṭhavī paresaṃ sādhāraṇāti . āmantā . Kammavipāko paresaṃ sādhāraṇoti. Na hevaṃ vattabbe .pe. [1164] Kammavipāko paresaṃ sādhāraṇoti . āmantā . nanu vuttaṃ bhagavatā asādhāraṇamaññesaṃ acorāharaṇo nidhi kayirātha macco puññāni sa ve sucaritaṃ careti attheva suttantoti . āmantā . tena hi na vattabbaṃ kammavipāko paresaṃ sādhāraṇoti. [1165] Paṭhavī kammavipākoti . āmantā . Paṭhamaṃ paṭhavī saṇṭhāti pacchā sattā uppajjantīti . āmantā . paṭhamaṃ vipāko uppajjati pacchā vipākapaṭilābhāya kammaṃ karontīti. Na hevaṃ vattabbe .pe. [1166] Paṭhavī sabbasattānaṃ kammavipākoti . āmantā . Sabbe sattā paṭhaviṃ paribhuñjantīti . na hevaṃ vattabbe .pe. Sabbe sattā paṭhaviṃ paribhuñjantīti . āmantā . atthi keci paṭhaviṃ paribhuñjitvā parinibbāyantīti . āmantā . atthi keci kammavipākaṃ akhepetvā parinibbāyantīti. Na hevaṃ vattabbe .pe. [1167] Paṭhavī cakkavattisattassa kammavipākoti . āmantā . Aññe sattā paṭhaviṃ paribhuñjantīti . āmantā . cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti . na hevaṃ vattabbe .pe. Cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti .

--------------------------------------------------------------------------------------------- page382.

Āmantā . cakkavattisattassa phassaṃ vedanaṃ saññaṃ cetanaṃ cittaṃ saddhaṃ viriyaṃ satiṃ samādhiṃ paññaṃ aññe sattā paribhuñjantīti . na hevaṃ vattabbe .pe. [1168] Na vattabbaṃ paṭhavī kammavipākoti . āmantā . Nanu atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammanti . Āmantā . hañci atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammaṃ tena vata re vattabbe paṭhavī kammavipākoti. Paṭhavīkammavipākotikathā. --------


             The Pali Tipitaka in Roman Character Volume 37 page 379-382. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7572&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7572&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1158&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1158              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5109              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5109              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]