ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Antarābhavakathā
     [1198]   Atthi   antarābhavoti  .  āmantā  .  kāmabhavoti .
Na   hevaṃ   vattabbe   .pe.   atthi   antarābhavoti  .  āmantā .
@Footnote: 1 Ma. vepacitti saparisā. (aññattha īdisameva.)
Rūpabhavoti   .   na   hevaṃ   vattabbe   .pe.  atthi  antarābhavoti .
Āmantā. Arūpabhavoti. Na hevaṃ vattabbe .pe.
     [1199]   Atthi   antarābhavoti  .  āmantā  .  kāmabhavassa  ca
rūpabhavassa   ca   antare   atthi   antarābhavoti  .  na  hevaṃ  vattabbe
.pe.  atthi  antarābhavoti  .  āmantā  .  rūpabhavassa  ca arūpabhavassa ca
antare atthi antarābhavoti. Na hevaṃ vattabbe .pe.
     [1200]  Kāmabhavassa  ca  rūpabhavassa ca antare natthi antarābhavoti.
Āmantā   .   hañci   kāmabhavassa   ca   rūpabhavassa   ca  antare  natthi
antarābhavo  no  vata  re  vattabbe  atthi  antarābhavoti  .  rūpabhavassa
ca   arūpabhavassa   ca   antare   natthi   antarābhavoti  .  āmantā .
Hañci   rūpabhavassa   ca   arūpabhavassa   ca   antare   natthi   antarābhavo
no vata re vattabbe atthi antarābhavoti.
     [1201]   Atthi   antarābhavoti   .   āmantā  .  pañcamī  sā
yoni   chaṭṭhamī   sā   gati   aṭṭhamī   sā   viññāṇaṭṭhiti   dasamo   so
sattāvāsoti   .   na  hevaṃ  vattabbe  .pe.  atthi  antarābhavoti .
Āmantā   .   antarābhavo   bhavo   gati   sattāvāso  saṃsāro  yoni
viññāṇaṭṭhiti    attabhāvapaṭilābhoti   .   na   hevaṃ   vattabbe   .pe.
Atthi   antarābhavūpagaṃ   kammanti   .   na  hevaṃ  vattabbe  .pe.  atthi
antarābhavūpagā  sattāti  .  na  hevaṃ  vattabbe .pe. Antarābhave sattā
jāyanti   jiyyanti  miyyanti  cavanti  upapajjantīti  .  na  hevaṃ  vattabbe
.pe.   Antarābhave   atthi   rūpaṃ   1-   vedanā   saññā   saṅkhārā
viññāṇanti    .     na    hevaṃ    vattabbe    .pe.    antarābhavo
pañcavokārabhavoti. Na hevaṃ vattabbe .pe.
     [1202]   Atthi   kāmabhavo   kāmabhavo   bhavo  gati  sattāvāso
saṃsāro   yoni   viññāṇaṭṭhiti   attabhāvapaṭilābhoti   .   āmantā  .
Atthi   antarābhavo   antarābhavo   bhavo   gati   sattāvāso   saṃsāro
yoni    viññāṇaṭṭhiti    attabhāvapaṭilābhoti   .   na   hevaṃ   vattabbe
.pe.  atthi  kāmabhavūpagaṃ  kammanti  .  āmantā  .  atthi  antarābhavūpagaṃ
kammanti  .  na  hevaṃ  vattabbe  .pe.  atthi  kāmabhavūpagā  sattāti .
Āmantā   .   atthi   antarābhavūpagā  sattāti  .  na  hevaṃ  vattabbe
.pe.    kāmabhave    sattā    jāyanti    jiyyanti   miyyanti   cavanti
upapajjantīti   .   āmantā   .  antarābhave  sattā  jāyanti  jiyyanti
miyyanti   cavanti  upapajjantīti  .  na  hevaṃ  vattabbe  .pe.  kāmabhave
atthi   rūpaṃ   vedanā   saññā   saṅkhārā  viññāṇanti  .  āmantā .
Antarābhave   atthi   rūpaṃ   vedanā   saññā   saṅkhārā  viññāṇanti .
Na  hevaṃ  vattabbe  .pe.  kāmabhavo  pañcavokārabhavoti  .  āmantā.
Antarābhavo pañcavokārabhavoti. Na hevaṃ vattabbe .pe.
     [1203]   Atthi   rūpabhavo   rūpabhavo   bhavo   gati   sattāvāso
saṃsāro   yoni   viññāṇaṭṭhiti   attabhāvapaṭilābhoti   .   āmantā  .
Atthi   antarābhavo   antarābhavo   bhavo   gati   sattāvāso   saṃsāro
@Footnote: 1 Ma. rūpā. (aññattha īdisameva.)
Yoni    viññāṇaṭṭhiti    attabhāvapaṭilābhoti   .   na   hevaṃ   vattabbe
.pe.   atthi  rūpabhavūpagaṃ  kammanti  .  āmantā  .  atthi  antarābhavūpagaṃ
kammanti   .  na  hevaṃ  vattabbe  .pe.  atthi  rūpabhavūpagā  sattāti .
Āmantā   .   atthi   antarābhavūpagā  sattāti  .  na  hevaṃ  vattabbe
.pe.  rūpabhave  sattā  jāyanti  jiyyanti  miyyanti  cavanti upapajjantīti.
Āmantā    .    antarābhave    sattā   jāyanti   jiyyanti   miyyanti
cavanti   upapajjantīti   .   na   hevaṃ  vattabbe  .pe.  rūpabhave  atthi
rūpaṃ    vedanā    saññā   saṅkhārā   viññāṇanti   .   āmantā  .
Antarābhave   atthi   rūpaṃ   vedanā   saññā   saṅkhārā  viññāṇanti .
Na  hevaṃ  vattabbe  .pe.  rūpabhavo  pañcavokārabhavoti  .  āmantā .
Antarābhavo pañcavokārabhavoti. Na hevaṃ vattabbe .pe.
     [1204]   Atthi   arūpabhavo   arūpabhavo   bhavo  gati  sattāvāso
saṃsāro   yoni   viññāṇaṭṭhiti   attabhāvapaṭilābhoti   .   āmantā  .
Atthi   antarābhavo   antarābhavo   bhavo   gati   sattāvāso   saṃsāro
yoni    viññāṇaṭṭhiti    attabhāvapaṭilābhoti   .   na   hevaṃ   vattabbe
.pe.  atthi  arūpabhavūpagaṃ  kammanti  .  āmantā  .  atthi  antarābhavūpagaṃ
kammanti  .  na  hevaṃ  vattabbe  .pe.  atthi  arūpabhavūpagā  sattāti .
Āmantā   .   atthi   antarābhavūpagā  sattāti  .  na  hevaṃ  vattabbe
.pe.  arūpabhave  sattā  jāyanti  jiyyanti  miyyanti cavanti upapajjantīti.
Āmantā    .    antarābhave    sattā   jāyanti   jiyyanti   miyyanti
Cavanti   upapajjantīti   .   na  hevaṃ  vattabbe  .pe.  arūpabhave  atthi
vedanā   saññā   saṅkhārā   viññāṇanti  .  āmantā  .  antarābhave
atthi   vedanā   saññā  saṅkhārā   viññāṇanti  .  na  hevaṃ  vattabbe
.pe.   arūpabhavo   catuvokārabhavoti   .   āmantā   .   antarābhavo
catuvokārabhavoti. Na hevaṃ vattabbe .pe.
     [1205]   Atthi   antarābhavoti   .  āmantā  .  sabbesaññeva
sattānaṃ  atthi  antarābhavoti  .  na  hevaṃ  vattabbe .pe. Sabbesaññeva
sattānaṃ   natthi   antarābhavoti   .   āmantā  .  hañci  sabbesaññeva
sattānaṃ natthi attarābhavo no vata re vattabbe atthi antarābhavoti.
     [1206]   Atthi   antarābhavoti   .  āmantā  .  ānantariyassa
puggalassa  atthi  antarābhavoti  .  na  hevaṃ vattabbe .pe. Ānantariyassa
puggalassa   natthi   antarābhavoti   .  āmantā  .  hañci  ānantariyassa
puggalassa    natthi    antarābhavo   no   vata   re   vattabbe   atthi
antarābhavoti.
     [1207]   Naānantariyassa   puggalassa   atthi   antarābhavoti  .
Āmantā   .   ānantariyassa   puggalassa   atthi   antarābhavoti  .  na
hevaṃ  vattabbe  .pe.  ānantariyassa  puggalassa  natthi  antarābhavoti .
Āmantā  .  naānantariyassa  puggalassa  natthi  antarābhavoti  .  na hevaṃ
vattabbe    .pe.    nirayūpagassa   puggalassa   .pe.   asaññasattūpagassa
Puggalassa   .pe.   arūpūpagassa   puggalassa   atthi  antarābhavoti  .  na
hevaṃ   vattabbe   .pe.  arūpūpagassa  puggalassa  natthi  antarābhavoti .
Āmantā   .   hañci   arūpūpagassa   puggalassa   natthi  antarābhavo  no
vata re vattabbe atthi antarābhavoti.
     [1208]    Naarūpūpagassa    puggalassa   atthi   antarābhavoti  .
Āmantā   .   arūpūpagassa   puggalassa   atthi   antarābhavoti   .   na
hevaṃ   vattabbe   .pe.  arūpūpagassa  puggalassa  natthi  antarābhavoti .
Āmantā   .   naarūpūpagassa   puggalassa   natthi   antarābhavoti   .  na
hevaṃ vattabbe .pe.
     [1209]   Na   vattabbaṃ   atthi   antarābhavoti  .  āmantā .
Nanu    antarāparinibbāyipuggalo    atthīti    .   āmantā   .   hañci
antarāparinibbāyipuggalo    atthi    no   vata   re   vattabbe   atthi
antarābhavoti    .    antarāparinibbāyipuggalo   atthīti   katvā   atthi
antarābhavoti    .    āmantā   .   upahaccaparinibbāyipuggalo   atthīti
katvā   atthi   upahaccabhavoti  .  na  hevaṃ  vattabbe  .pe.  antarā-
parinibbāyipuggalo  atthīti  katvā  atthi  antarābhavoti  .  āmantā .
Asaṅkhāraparinibbāyipuggalo    .pe.    sasaṅkhāraparinibbāyipuggalo   atthīti
katvā atthi sasaṅkhārabhavoti. Na hevaṃ vattabbe .pe.
                      Antarābhavakathā.
                            -------



             The Pali Tipitaka in Roman Character Volume 37 page 389-394. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7783              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7783              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1198&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1198              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5241              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5241              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]