ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Antarābhavakathā
     [1198]   Atthi   antarābhavoti  .  āmantā  .  kāmabhavoti .
Na   hevaṃ   vattabbe   .pe.   atthi   antarābhavoti  .  āmantā .
@Footnote: 1 Ma. vepacitti saparisā. (aññattha īdisameva.)

--------------------------------------------------------------------------------------------- page390.

Rūpabhavoti . na hevaṃ vattabbe .pe. atthi antarābhavoti . Āmantā. Arūpabhavoti. Na hevaṃ vattabbe .pe. [1199] Atthi antarābhavoti . āmantā . kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavoti . na hevaṃ vattabbe .pe. atthi antarābhavoti . āmantā . rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavoti. Na hevaṃ vattabbe .pe. [1200] Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavoti. Āmantā . hañci kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo no vata re vattabbe atthi antarābhavoti . rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavoti . āmantā . Hañci rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavo no vata re vattabbe atthi antarābhavoti. [1201] Atthi antarābhavoti . āmantā . pañcamī sā yoni chaṭṭhamī sā gati aṭṭhamī sā viññāṇaṭṭhiti dasamo so sattāvāsoti . na hevaṃ vattabbe .pe. atthi antarābhavoti . Āmantā . antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. Atthi antarābhavūpagaṃ kammanti . na hevaṃ vattabbe .pe. atthi antarābhavūpagā sattāti . na hevaṃ vattabbe .pe. Antarābhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page391.

.pe. Antarābhave atthi rūpaṃ 1- vedanā saññā saṅkhārā viññāṇanti . na hevaṃ vattabbe .pe. antarābhavo pañcavokārabhavoti. Na hevaṃ vattabbe .pe. [1202] Atthi kāmabhavo kāmabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . āmantā . Atthi antarābhavo antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. atthi kāmabhavūpagaṃ kammanti . āmantā . atthi antarābhavūpagaṃ kammanti . na hevaṃ vattabbe .pe. atthi kāmabhavūpagā sattāti . Āmantā . atthi antarābhavūpagā sattāti . na hevaṃ vattabbe .pe. kāmabhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti . āmantā . antarābhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti . na hevaṃ vattabbe .pe. kāmabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti . āmantā . Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti . Na hevaṃ vattabbe .pe. kāmabhavo pañcavokārabhavoti . āmantā. Antarābhavo pañcavokārabhavoti. Na hevaṃ vattabbe .pe. [1203] Atthi rūpabhavo rūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . āmantā . Atthi antarābhavo antarābhavo bhavo gati sattāvāso saṃsāro @Footnote: 1 Ma. rūpā. (aññattha īdisameva.)

--------------------------------------------------------------------------------------------- page392.

Yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. atthi rūpabhavūpagaṃ kammanti . āmantā . atthi antarābhavūpagaṃ kammanti . na hevaṃ vattabbe .pe. atthi rūpabhavūpagā sattāti . Āmantā . atthi antarābhavūpagā sattāti . na hevaṃ vattabbe .pe. rūpabhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti. Āmantā . antarābhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti . na hevaṃ vattabbe .pe. rūpabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti . āmantā . Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti . Na hevaṃ vattabbe .pe. rūpabhavo pañcavokārabhavoti . āmantā . Antarābhavo pañcavokārabhavoti. Na hevaṃ vattabbe .pe. [1204] Atthi arūpabhavo arūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . āmantā . Atthi antarābhavo antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. atthi arūpabhavūpagaṃ kammanti . āmantā . atthi antarābhavūpagaṃ kammanti . na hevaṃ vattabbe .pe. atthi arūpabhavūpagā sattāti . Āmantā . atthi antarābhavūpagā sattāti . na hevaṃ vattabbe .pe. arūpabhave sattā jāyanti jiyyanti miyyanti cavanti upapajjantīti. Āmantā . antarābhave sattā jāyanti jiyyanti miyyanti

--------------------------------------------------------------------------------------------- page393.

Cavanti upapajjantīti . na hevaṃ vattabbe .pe. arūpabhave atthi vedanā saññā saṅkhārā viññāṇanti . āmantā . antarābhave atthi vedanā saññā saṅkhārā viññāṇanti . na hevaṃ vattabbe .pe. arūpabhavo catuvokārabhavoti . āmantā . antarābhavo catuvokārabhavoti. Na hevaṃ vattabbe .pe. [1205] Atthi antarābhavoti . āmantā . sabbesaññeva sattānaṃ atthi antarābhavoti . na hevaṃ vattabbe .pe. Sabbesaññeva sattānaṃ natthi antarābhavoti . āmantā . hañci sabbesaññeva sattānaṃ natthi attarābhavo no vata re vattabbe atthi antarābhavoti. [1206] Atthi antarābhavoti . āmantā . ānantariyassa puggalassa atthi antarābhavoti . na hevaṃ vattabbe .pe. Ānantariyassa puggalassa natthi antarābhavoti . āmantā . hañci ānantariyassa puggalassa natthi antarābhavo no vata re vattabbe atthi antarābhavoti. [1207] Naānantariyassa puggalassa atthi antarābhavoti . Āmantā . ānantariyassa puggalassa atthi antarābhavoti . na hevaṃ vattabbe .pe. ānantariyassa puggalassa natthi antarābhavoti . Āmantā . naānantariyassa puggalassa natthi antarābhavoti . na hevaṃ vattabbe .pe. nirayūpagassa puggalassa .pe. asaññasattūpagassa

--------------------------------------------------------------------------------------------- page394.

Puggalassa .pe. arūpūpagassa puggalassa atthi antarābhavoti . na hevaṃ vattabbe .pe. arūpūpagassa puggalassa natthi antarābhavoti . Āmantā . hañci arūpūpagassa puggalassa natthi antarābhavo no vata re vattabbe atthi antarābhavoti. [1208] Naarūpūpagassa puggalassa atthi antarābhavoti . Āmantā . arūpūpagassa puggalassa atthi antarābhavoti . na hevaṃ vattabbe .pe. arūpūpagassa puggalassa natthi antarābhavoti . Āmantā . naarūpūpagassa puggalassa natthi antarābhavoti . na hevaṃ vattabbe .pe. [1209] Na vattabbaṃ atthi antarābhavoti . āmantā . Nanu antarāparinibbāyipuggalo atthīti . āmantā . hañci antarāparinibbāyipuggalo atthi no vata re vattabbe atthi antarābhavoti . antarāparinibbāyipuggalo atthīti katvā atthi antarābhavoti . āmantā . upahaccaparinibbāyipuggalo atthīti katvā atthi upahaccabhavoti . na hevaṃ vattabbe .pe. antarā- parinibbāyipuggalo atthīti katvā atthi antarābhavoti . āmantā . Asaṅkhāraparinibbāyipuggalo .pe. sasaṅkhāraparinibbāyipuggalo atthīti katvā atthi sasaṅkhārabhavoti. Na hevaṃ vattabbe .pe. Antarābhavakathā. -------


             The Pali Tipitaka in Roman Character Volume 37 page 389-394. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7783&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7783&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1198&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1198              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5241              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5241              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]