ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Kāmaguṇakathā
     [1210]   Pañceva   kāmaguṇā  kāmadhātūti  .  āmantā  .  nanu
atthi    tappaṭisaṃyutto    chandoti    .   āmantā   .   hañci   atthi
tappaṭisaṃyutto   chando   no   vata   re   vattabbe  pañceva  kāmaguṇā
kāmadhātūti    .    nanu   atthi   tappaṭisaṃyutto   rāgo   tappaṭisaṃyutto
chandarāgo     tappaṭisaṃyutto     saṅkappo     tappaṭisaṃyutto     rāgo
tappaṭisaṃyutto     saṅkapparāgo     tappaṭisaṃyuttā    pīti    tappaṭisaṃyuttaṃ
somanassaṃ    tappaṭisaṃyuttaṃ    pītisomanassanti   .   āmantā   .   hañci
atthi   tappaṭisaṃyuttaṃ   pītisomanassaṃ   no   vata   re  vattabbe  pañceva
kāmaguṇā kāmadhātūti.
     [1211]   Pañceva   kāmaguṇā   kāmadhātūti   .   āmantā  .
Manussānaṃ   cakkhuṃ   na   kāmadhātūti   .   na   hevaṃ   vattabbe  .pe.
Manussānaṃ   sotaṃ   .pe.   manussānaṃ   ghānaṃ   .pe.  manussānaṃ  jivhā
.pe.   manussānaṃ   kāyo   .pe.  manussānaṃ  mano  na  kāmadhātūti .
Na   hevaṃ   vattabbe   .pe.   manussānaṃ   mano   na   kāmadhātūti .
Āmantā. Nanu vuttaṃ bhagavatā
           pañca kāmaguṇā loke     manochaṭṭhā paveditā
           ettha chandaṃ virājetvā     evaṃ dukkhā pamuccatīti 1-
@Footnote: 1 khu. su. 291.
Attheva   suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ  manussānaṃ
mano na kāmadhātūti.
     [1212]   Pañceva   kāmaguṇā   kāmadhātūti   .   āmantā  .
Kāmaguṇā    bhavo    gati   sattāvāso   saṃsāro   yoni   viññāṇaṭṭhiti
attabhāvapaṭilābhoti   .   na   hevaṃ  vattabbe  .pe.  atthi  kāmaguṇūpagaṃ
kammanti    .    na    hevaṃ   vattabbe   .pe.   atthi   kāmaguṇūpagā
sattāti   .   na   hevaṃ   vattabbe  .pe.  kāmaguṇe  sattā  jāyanti
jiyyanti    miyyanti   cavanti   upapajjantīti   .   na   hevaṃ   vattabbe
.pe.   kāmaguṇe  atthi  rūpaṃ  vedanā  saññā  saṅkhārā  viññāṇanti .
Na   hevaṃ   vattabbe   .pe.   kāmaguṇā   pañcavokārabhavoti   .   na
hevaṃ    vattabbe    .pe.    kāmaguṇe    sammāsambuddhā   uppajjanti
paccekasambuddhā    uppajjanti   sāvakayugaṃ   uppajjatīti   .   na   hevaṃ
vattabbe   .pe.   kāmadhātu   bhavo   gati  sattāvāso  saṃsāro  yoni
viññāṇaṭṭhiti    attabhāvapaṭilābhoti    .    āmantā    .    kāmaguṇā
bhavo  gati  sattāvāso  saṃsāro  yoni  viññāṇaṭṭhiti attabhāvapaṭilābhoti.
Na  hevaṃ  vattabbe  .pe.  atthi  kāmadhātūpagaṃ  kammanti  .  āmantā.
Atthi   kāmaguṇūpagaṃ   kammanti   .   na   hevaṃ   vattabbe  .pe.  atthi
kāmadhātūpagā    sattāti    .    āmantā    .   atthi   kāmaguṇūpagā
sattāti   .   na  hevaṃ  vattabbe  .pe.  kāmadhātuyā  sattā  jāyanti
jiyyanti   miyyanti   cavanti   upapajjantīti   .   āmantā  .  kāmaguṇe
Sattā   jāyanti   jiyyanti   miyyanti  cavanti  upapajjantīti  .  na  hevaṃ
vattabbe   .pe.   kāmadhātuyā   atthi  rūpaṃ  vedanā  saññā  saṅkhārā
viññāṇanti   .   āmantā   .   kāmaguṇe  atthi  rūpaṃ  vedanā  saññā
saṅkhārā   viññāṇanti   .   na   hevaṃ   vattabbe   .pe.   kāmadhātu
pañcavokārabhavoti   .  āmantā  .  kāmaguṇā  pañcavokārabhavoti  .  na
hevaṃ    vattabbe    .pe.   kāmadhātuyā   sammāsambuddhā   uppajjanti
paccekasambuddhā   uppajjanti   sāvakayugaṃ   uppajjatīti   .  āmantā .
Kāmaguṇe       sammāsambuddhā       uppajjanti       paccekasambuddhā
uppajjanti sāvakayugaṃ uppajjatīti. Na hevaṃ vattabbe .pe.
     [1213]    Na   vattabbaṃ   pañceva   kāmaguṇā   kāmadhātūti  .
Āmantā   .   nanu   vuttaṃ   bhagavatā   pañcime  bhikkhave  kāmaguṇā .
Katame   pañca   .   cakkhuviññeyyā   rūpā   iṭṭhā   kantā   manāpā
piyarūpā    kāmūpasaṃhitā    rajaniyā    sotaviññeyyā    saddā   .pe.
Ghānaviññeyyā    gandhā    .pe.    jivhāviññeyyā    rasā   .pe.
Kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasaṃhitā   rajaniyā   ime   kho   bhikkhave   pañca   kāmaguṇāti  1-
attheva   suttantoti   .   āmantā   .  tena  hi  pañceva  kāmaguṇā
kāmadhātūti.
                      Kāmaguṇakathā.
@Footnote: 1 saṃ. saḷāyatana. 291.



             The Pali Tipitaka in Roman Character Volume 37 page 395-397. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7887              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7887              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1210&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1210              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5282              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]