ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Rūpadhātuyā āyatanakathā
     [1221]  Atthi  saḷāyataniko  attabhāvo rūpadhātuyāti. Āmantā.
Atthi  tattha  ghānāyatananti  .  āmantā  .  atthi  tattha gandhāyatananti.
Tananti   .   na  hevaṃ  vattabbe  .pe.  atthi  tattha  jivhāyatananti .
Āmantā   .  atthi  tattha  rasāyatananti  .  na  hevaṃ  vattabbe  .pe.
Atthi    tattha    kāyāyatananti    .    āmantā    .   atthi   tattha
phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe.
     [1222]  Natthi  tattha  gandhāyatananti  .  āmantā  .  natthi tattha
ghānāyatananti  .  na  hevaṃ  vattabbe  .pe.  natthi  tattha rasāyatananti.
Āmantā  .  natthi  tattha  jivhāyatananti  .  na  hevaṃ  vattabbe  .pe.
Natthi    tattha    phoṭṭhabbāyatananti   .   āmantā   .   natthi   tattha
kāyāyatananti. Na hevaṃ vattabbe .pe.
     [1223]  Atthi  tattha  cakkhāyatanaṃ  atthi rūpāyatananti. Āmantā.
Atthi   tattha   ghānāyatanaṃ   atthi  gandhāyatananti  .  na  hevaṃ  vattabbe
.pe.   atthi   tattha   cakkhāyatanaṃ  atthi  rūpāyatananti  .  āmantā .
Atthi    tattha    jivhāyatanaṃ   atthi   rasāyatanaṃ   .pe.   atthi   tattha
kāyāyatanaṃ atthi phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe.
     [1224]   Atthi   tattha   sotāyatanaṃ   atthi   saddāyatanaṃ  .pe.
Atthi   tattha   manāyatanaṃ   atthi   dhammāyatananti  .  āmantā  .  atthi
tattha    ghānāyatanaṃ   atthi   gandhāyatananti   .   na   hevaṃ   vattabbe
.pe.   atthi   tattha   manāyatanaṃ  atthi  dhammāyatananti  .  āmantā .
Atthi   tattha   jivhāyatanaṃ   atthi   rasāyatananti   .pe.   atthi   tattha
kāyāyatanaṃ atthi phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe.
     [1225]   Atthi   tattha   ghānāyatanaṃ   natthi   gandhāyatananti  .
Āmantā   .   atthi   tattha   cakkhāyatanaṃ   natthi   rūpāyatananti  .  na
hevaṃ  vattabbe  .pe.  atthi  tattha  ghānāyatanaṃ  natthi  gandhāyatananti .
Āmantā     .    atthi    tattha    sotāyatanaṃ    natthi    saddāyatanaṃ
.pe.    atthi    tattha    manāyatanaṃ    natthi   dhammāyatananti   .   na
hevaṃ vattabbe .pe.
     [1226]   Atthi   tattha   jivhāyatanaṃ   natthi   rasāyatanaṃ   .pe.
Atthi   tattha   kāyāyatanaṃ   natthi   phoṭṭhabbāyatananti   .  āmantā .
Atthi   tattha   cakkhāyatanaṃ   natthi   rūpāyatananti  .  na  hevaṃ  vattabbe
.pe.  atthi  tattha  kāyāyatanaṃ  natthi  phoṭṭhabbāyatananti  .  āmantā.
Atthi    tattha   sotāyatanaṃ   natthi   saddāyatanaṃ   .pe.   atthi   tattha
manāyatanaṃ natthi dhammāyatananti. Na hevaṃ vattabbe .pe.
     [1227]    Atthi   tattha   cakkhāyatanaṃ   atthi   rūpāyatanaṃ   tena
cakkhunā   taṃ   rūpaṃ   passatīti  .  āmantā  .  atthi  tattha  ghānāyatanaṃ
atthi   gandhāyatanaṃ   tena   ghānena   taṃ   gandhaṃ  ghāyatīti  .  na  hevaṃ
vattabbe   .pe.   atthi   tattha   cakkhāyatanaṃ   atthi   rūpāyatanaṃ  tena
cakkhunā   taṃ   rūpaṃ   passatīti  .  āmantā  .  atthi  tattha  jivhāyatanaṃ
atthi   rasāyatanaṃ   tāya   jivhāya  taṃ  rasaṃ  sāyati  .pe.  atthi  tattha
kāyāyatanaṃ    atthi    phoṭṭhabbāyatanaṃ   tena   kāyena   taṃ   phoṭṭhabbaṃ
phusatīti na hevaṃ vattabbe .pe.
     [1228]   Atthi   tattha   sotāyatanaṃ   atthi   saddāyatanaṃ  .pe.
Atthi   tattha   manāyatanaṃ   atthi   dhammāyatanaṃ   tena   manena  taṃ  dhammaṃ
vijānātīti   .  āmantā  .  atthi  tattha  ghānāyatanaṃ  atthi  gandhāyatanaṃ
tena  ghānena  taṃ  gandhaṃ  ghāyatīti  .  na hevaṃ vattabbe .pe. Atthi tattha
manāyatanaṃ   atthi   dhammāyatanaṃ   tena   manena  taṃ  dhammaṃ  vijānātīti .
Āmantā    .   atthi   tattha   jivhāyatanaṃ   atthi   rasāyatanaṃ   .pe.
Atthi   tattha   kāyāyatanaṃ   atthi   phoṭṭhabbāyatanaṃ   tena   kāyena  taṃ
phoṭṭhabbaṃ phusatīti. Na hevaṃ vattabbe .pe.
     [1229]   Atthi   tattha   ghānāyatanaṃ   atthi   gandhāyatanaṃ  na  ca
tena  ghānena  taṃ  gandhaṃ  ghāyatīti  .  āmantā . Atthi tattha cakkhāyatanaṃ
atthi   rūpāyatanaṃ  na  ca  tena  cakkhunā  taṃ  rūpaṃ  passatīti  .  na  hevaṃ
vattabbe   .pe.   atthi   tattha   ghānāyatanaṃ   atthi   gandhāyatanaṃ   na
ca   tena   ghānena   taṃ  gandhaṃ  ghāyatīti  .  āmantā  .  atthi  tattha
sotāyatanaṃ   atthi   saddāyatanaṃ   .pe.   atthi   tattha  manāyatanaṃ  atthi
dhammāyatanaṃ   na   ca   tena  manena  taṃ  dhammaṃ  vijānātīti  .  na  hevaṃ
vattabbe .pe.
     [1230]   Atthi  tattha  jivhāyatanaṃ  atthi  rasāyatanaṃ  .pe.  atthi
tattha   kāyāyatanaṃ   atthi   phoṭṭhabbāyatanaṃ   na   ca  tena  kāyena  taṃ
phoṭṭhabbaṃ   phusatīti   .   āmantā   .   atthi  tattha  cakkhāyatanaṃ  atthi
rūpāyatanaṃ   na   ca   tena   cakkhunā   taṃ   rūpaṃ  passatīti  .  na  hevaṃ
vattabbe    .pe.   atthi   tattha   kāyāyatanaṃ   atthi   phoṭṭhabbāyatanaṃ
Na   ca   tena   kāyena  taṃ  phoṭṭhabbaṃ  phusatīti  .  āmantā  .  atthi
tattha   sotāyatanaṃ   atthi   saddāyatanaṃ   .pe.   atthi  tattha  manāyatanaṃ
atthi   dhammāyatanaṃ   na   ca  tena  manena  taṃ  dhammaṃ  vijānātīti  .  na
hevaṃ vattabbe .pe.
     [1231]   Atthi   tattha   ghānāyatanaṃ   atthi   gandhāyatanaṃ   tena
ghānena   taṃ   gandhaṃ   ghāyatīti  .  āmantā  .  atthi  tattha  mūlagandho
sāragandho   tacagandho   pattagandho   pupphagandho   phalagandho   āmagandho
visagandho 1- sugandho duggandhoti. Na hevaṃ vattabbe .pe.
     [1232]    Atthi   tattha   jivhāyatanaṃ   atthi   rasāyatanaṃ   tāya
jivhāya   taṃ   rasaṃ   sāyatīti   .   āmantā  .  atthi  tattha  mūlaraso
khandharaso   tacaraso   pattaraso  puppharaso  phalaraso  ambilaṃ  madhuraṃ  tittikaṃ
kaṭukaṃ   loṇiyaṃ   khāriyaṃ   lambilaṃ   kasāvo  sādu  asādūti  .  na  hevaṃ
vattabbe .pe.
     [1233]   Atthi   tattha   kāyāyatanaṃ  atthi  phoṭṭhabbāyatanaṃ  tena
kāyena   taṃ   phoṭṭhabbaṃ   phusatīti  .  āmantā  .  atthi  tattha  kakkhaḷaṃ
mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ   garukaṃ  lahukanti  .  na
hevaṃ vattabbe .pe.
     [1234]   Na   vattabbaṃ  saḷāyataniko  attabhāvo  rūpadhātuyāti .
Āmantā  .  nanu  atthi  tattha  ghānanimittaṃ  jivhānimittaṃ  kāyanimittanti.
Āmantā   .   hañci   atthi  tattha  ghānanimittaṃ  jivhānimittaṃ  kāyanimittaṃ
@Footnote:1. Ma. vissagandho.
Tena vata re vattabbe saḷāyataniko attabhāvo rūpadhātuyāti.
                   Rūpadhātuyā āyatanakathā.
                          --------



             The Pali Tipitaka in Roman Character Volume 37 page 402-407. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8038              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8038              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1221&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5340              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5340              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]