ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [76]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā   imaṃ  lokanti  .  āmantā  .  so  puggalo  sandhāvati  asmā
lokā   paraṃ   lokaṃ   parasmā   lokā   imaṃ   lokanti   .  na  hevaṃ
Vattabbe .pe.
     [77]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā   imaṃ   lokanti   .   āmantā   .  añño  puggalo  sandhāvati
asmā   lokā  paraṃ  lokaṃ  parasmā  lokā  imaṃ  lokanti  .  na  hevaṃ
vattabbe .pe.
     [78]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā   imaṃ   lokanti   .   āmantā   .  so  cañño  ca  sandhāvati
asmā   lokā   paraṃ   lokaṃ   parasmā   lokā   imaṃ  lokanti  .  na
hevaṃ vattabbe .pe.
     [79]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā  imaṃ  lokanti  .  āmantā  .  neva  so  sandhāvati  na  añño
sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā  lokā  imaṃ  lokanti .
Na hevaṃ vattabbe .pe.
     [80]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā   imaṃ   lokanti   .   āmantā   .   so   puggalo  sandhāvati
añño   puggalo   sandhāvati   so   cañño   ca   sandhāvati  neva  so
sandhāvati   na   añño   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā imaṃ lokanti. Na hevaṃ vattabbe .pe.
     [81]   Na   vattabbaṃ   puggalo   sandhāvati   asmā  lokā  paraṃ
lokaṃ    parasmā    lokā   imaṃ   lokanti   .   āmantā   .   nanu
Vuttaṃ bhagavatā
           sa sattakkhattuparamaṃ         sandhāvitvāna puggalo
           dukkhassantakaro hoti      sabbasaññojanakkhayāti 1-
attheva   suttantoti   .   āmantā   .  tena  hi  puggalo  sandhāvati
asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti.
     [82]  Na  vattabbaṃ  puggalo  sandhāvati  asmā  lokā  paraṃ  lokaṃ
parasmā   lokā   imaṃ   lokanti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
anamataggoyaṃ  bhikkhave  saṃsāro  pubbā  koṭi  na paññāyati avijjānīvaraṇānaṃ
sattānaṃ    taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsaratanti    2-   attheva
suttantoti   .   āmantā   .   tena   hi  puggalo  sandhāvati  asmā
lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti.
     [83]   Puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā
lokā   imaṃ   lokanti   .   āmantā   .  sveva  puggalo  sandhāvati
asmā   lokā   paraṃ   lokaṃ   parasmā   lokā   imaṃ  lokanti  .  na
hevaṃ vattabbe .pe.
     {83.1}  Sveva  puggalo  sandhāvati asmā lokā paraṃ lokaṃ parasmā
lokā imaṃ lokanti. Āmantā. Atthi koci manusso hutvā devo hotīti.
Āmantā  .  sveva manusso so devoti. Na hevaṃ vattabbe .pe. Sveva
manusso so devoti. Āmantā. Manusso hutvā devo hoti devo hutvā
@Footnote: 1 khu. itivuttaka. 196. 2 saṃ. ni. 162.
Manusso    hoti    manussabhūto    añño   devo   añño   manussabhūto
svevāyaṃ sandhāvatīti micchā .pe.
     {83.2}  Sace  hi  sandhāvati  sveva  puggalo ito cuto paraṃ lokaṃ
anañño   hevaṃ   maraṇaṃ   na   hehiti   pāṇātipātopi   nūpalabbhati  kammaṃ
atthi   kammavipāko   atthi  katānaṃ  kammānaṃ  vipāko  atthi  kusalākusale
vipaccamāne svevāyaṃ sandhāvatīti micchā .pe.
     {83.3}  Sveva  puggalo  sandhāvati asmā lokā paraṃ lokaṃ parasmā
lokā  imaṃ  lokanti  .  āmantā  .  atthi  koci manusso hutvā yakkho
hoti  peto  hoti  nerayiko hoti tiracchānagato hoti oṭṭho hoti goṇo
hoti  gadrabho  hoti  sūkaro  hoti  mahiso  hotīti . Āmantā. Sveva
manusso so mahisoti. Na hevaṃ vattabbe .pe.
     {83.4}  Sveva  manusso so mahisoti. Āmantā. Manusso hutvā
mahiso   hoti  mahiso  hutvā  manusso  hoti  manussabhūto  añño  mahiso
añño manussabhūto svevāyaṃ sandhāvatīti micchā .pe.
     {83.5}  Sace  hi  sandhāvati  sveva  puggalo ito cuto paraṃ lokaṃ
anañño   hevaṃ   maraṇaṃ   na   hehiti   pāṇātipātopi   nūpalabbhati  kammaṃ
atthi   kammavipāko   atthi  katānaṃ  kammānaṃ  vipāko  atthi  kusalākusale
vipaccamāne svevāyaṃ sandhāvatīti micchā .pe.
     {83.6}   Sveva   puggalo  sandhāvati  asmā  lokā  paraṃ  lokaṃ
parasmā   lokā   imaṃ  lokanti  .  āmantā  .  atthi  koci  khattiyo
hutvā   brāhmaṇo   hotīti   .   āmantā   .  sveva  khattiyo  so
Brāhmaṇoti. Na hevaṃ vattabbe .pe.
     {83.7}  Atthi  koci  khattiyo hutvā vesso hoti suddo hotīti.
Āmantā. Sveva khattiyo so suddoti. Na hevaṃ vattabbe .pe.
     {83.8}  Atthi  koci  brāhmaṇo  hutvā vesso hoti suddo hoti
khattiyo  hotīti  .  āmantā  .  sveva  brāhmaṇo  so khattiyoti. Na
hevaṃ vattabbe .pe.
     {83.9}  Atthi  koci  vesso  hutvā  suddo  hoti khattiyo hoti
brāhmaṇo  hotīti  .  āmantā  .  sveva  vesso  so brāhmaṇoti.
Na hevaṃ vattabbe .pe.
     {83.10}  Atthi  koci  suddo  hutvā  khattiyo  hoti  brāhmaṇo
hoti  vesso  hotīti. Āmantā. Sveva suddo so vessoti. Na hevaṃ
vattabbe .pe.
     {83.11}   Sveva  puggalo  sandhāvati  asmā  lokā  paraṃ  lokaṃ
parasmā  lokā  imaṃ  lokanti  .  āmantā . Hatthacchinno hatthacchinnova
hoti      pādacchinno     pādacchinnova     hoti     hatthapādacchinno
hatthapādacchinnova    hoti   kaṇṇacchinno   nāsacchinno   kaṇṇanāsacchinno
aṅgulicchinno    aḷacchinno    kaṇḍaracchinno    kuṇihatthako    phaṇahatthako
kuṭṭhiyo  gaṇḍiyo  kilāsiyo  sosiyo  apamāriyo  oṭṭho  goṇo gadrabho
sūkaro mahiso mahisova hotīti. Na hevaṃ vattabbe .pe.
     [84]   Na   vattabbaṃ   sveva  puggalo  sandhāvati  asmā  lokā
paraṃ  lokaṃ  parasmā  lokā  imaṃ  lokanti . Āmantā. Nanu sotāpanno
puggalo     manussalokā     cuto     devalokaṃ    upapanno    tatthapi
Sotāpannova hotīti. Āmantā.
     {84.1}  Hañci  sotāpanno  puggalo  manussalokā  cuto devalokaṃ
upapanno  tatthapi  sotāpannova  hoti  tena  vata  re  vattabbe  sveva
puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokanti.
     [85]  Sotāpanno  puggalo  manussalokā  cuto devalokaṃ upapanno
tatthapi  sotāpannova  hotīti  katvā  tena  ca  kāraṇena  sveva puggalo
sandhāvati   asmā  lokā  paraṃ  lokaṃ  parasmā  lokā  imaṃ  lokanti .
Āmantā   .   sotāpanno   puggalo   manussalokā   cuto   devalokaṃ
upapanno tatthapi manusso hotīti katvā. Na hevaṃ vattabbe .pe.
     [86]  Sveva  puggalo  sandhāvati  asmā  lokā paraṃ lokaṃ parasmā
lokā  imaṃ  lokanti  .  āmantā  .  anañño  avigato  sandhāvatīti .
Na hevaṃ vattabbe .pe.
     [87]  Anañño  avigato  sandhāvatīti  .  āmantā . Hatthacchinno
hatthacchinnova   hoti   pādacchinno  pādacchinnova  hoti  hatthapādacchinno
hatthapādacchinnova    hoti   kaṇṇacchinno   nāsacchinno   kaṇṇanāsacchinno
aṅgulicchinno    aḷacchinno    kaṇḍaracchinno    kuṇihatthako    phaṇahatthako
kuṭṭhiyo  gaṇḍiyo  kilāsiyo  sosiyo  apamāriyo  oṭṭho  goṇo gadrabho
sūkaro mahiso mahisova hotīti. Na hevaṃ vattabbe .pe.
     [88]   Sveva   puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ
Parasmā   lokā  imaṃ  lokanti  .  āmantā  .  sarūpo  sandhāvatīti .
Na   hevaṃ   vattabbe   .pe.  sarūpo  sandhāvatīti  .  āmantā  .  taṃ
jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe.
     {88.1}   Savedano   .pe.  sasañño  .pe.  sasaṅkhāro  .pe.
Saviññāṇo   sandhāvatīti   .   na   hevaṃ   vattabbe  .pe.  saviññāṇo
sandhāvatīti. Āmantā. Taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe.
     [89]  Sveva  puggalo  sandhāvati  asmā  lokā paraṃ lokaṃ parasmā
lokā  imaṃ  lokanti  .  āmantā  .  arūpo  sandhāvatīti  .  na  hevaṃ
vattabbe   .pe.   arūpo   sandhāvatīti   .   āmantā  .  aññaṃ  jīvaṃ
aññaṃ sarīranti. Na hevaṃ vattabbe .pe.
     {89.1} Avedano .pe. Asañño .pe. Asaṅkhāro .pe. Aviññāṇo
sandhāvatīti  .  na  hevaṃ  vattabbe. Aviññāṇo sandhāvatīti. Āmantā.
Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe.
     [90]   Sveva   puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ
parasmā   lokā   imaṃ   lokanti  .  āmantā  .  rūpaṃ  sandhāvatīti .
Na   hevaṃ   vattabbe   .pe.   rūpaṃ   sandhāvatīti  .  āmantā  .  taṃ
jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe.
     {90.1}  Vedanā  .pe.  saññā  .pe.  saṅkhārā .pe. Viññāṇaṃ
sandhāvatīti   .   na   hevaṃ   vattabbe  .pe.  viññāṇaṃ  sandhāvatīti .
Āmantā. Taṃ jīvaṃ taṃ sarīranti. Na hevaṃ vattabbe .pe.
     [91]   Sveva   puggalo   sandhāvati   asmā  lokā  paraṃ  lokaṃ
parasmā  lokā  imaṃ  lokanti  .  āmantā  .  rūpaṃ  na  sandhāvatīti .
Na   hevaṃ   vattabbe   .pe.   rūpaṃ   na  sandhāvatīti  .  āmantā .
Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe.
     {91.1}  Vedanā  .pe.  saññā .pe. Saṅkhārā .pe. Viññāṇaṃ na
sandhāvatīti   .  na  hevaṃ  vattabbe  .pe.  viññāṇaṃ  na  sandhāvatīti .
Āmantā   .   aññaṃ   jīvaṃ   aññaṃ   sarīranti   .  na  hevaṃ  vattabbe
.pe. Saṅkhittaṃ.
           Khandhesu bhijjamānesu      so ce bhijjati puggalo
           ucchedā bhavati diṭṭhi      yā buddhena vivajjitā
           khandhesu bhijjamānesu      no ce bhijjati puggalo
           puggalo sassato hoti     nibbānena samasamoti
                      gatianuyogo.



             The Pali Tipitaka in Roman Character Volume 37 page 39-46. https://84000.org/tipitaka/read/roman_read.php?B=37&A=810              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=810              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=76&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=76              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3256              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3256              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]