ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Jīvitindriyakathā
     [1285]   Natthi   rūpajīvitindriyanti  .  āmantā  .  natthi  rūpīnaṃ
dhammānaṃ  āyu  ṭhiti  2-  yapanā  yāpanā  iriyanā  vattanā  pālanāti.
Na   hevaṃ   vattabbe   .pe.  atthi  rūpīnaṃ  dhammānaṃ  āyu  ṭhiti  yapanā
@Footnote: 1 Ma. u. 357 . 2. Ma. Yu. āyuṭṭhiti. aññattha idisameva.
Yāpanā   iriyanā   vattanā   pālanāti   .  āmantā  .  hañci  atthi
rūpīnaṃ   dhammānaṃ   āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā
no vata re vattabbe natthi rūpajīvitindriyanti.
     [1286]   Atthi   arūpīnaṃ   dhammānaṃ   āyu  ṭhiti  yapanā  yāpanā
iriyanā   vattanā   pālanā   atthi  arūpajīvitindriyanti  .  āmantā .
Atthi   rūpīnaṃ   dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā
pālanā atthi rūpajīvitindriyanti. Na hevaṃ vattabbe .pe.
     [1287]  Atthi  rūpīnaṃ  dhammānaṃ  āyu  ṭhiti  yapanā yāpanā iriyanā
vattanā   pālanā   natthi   rūpajīvitindriyanti   .   āmantā   .  atthi
arūpīnaṃ   dhammānaṃ  āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā
natthi arūpajīvitindriyanti na hevaṃ vattabbe .pe.
     [1288]  Arūpīnaṃ  dhammānaṃ  āyu  arūpajīvitindriyanti . Āmantā.
Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti. Na hevaṃ vattabbe .pe.
     [1289]   Rūpīnaṃ  dhammānaṃ  āyu  na  vattabbaṃ  rūpajīvitindriyanti .
Āmantā   .  arūpīnaṃ  dhammānaṃ  āyu  na  vattabbaṃ  arūpajīvitindriyanti .
Na hevaṃ vattabbe .pe.
     [1290]   Rūpīnaṃ   dhammānaṃ  āyu  arūpajīvitindriyanti  .  āmantā
arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti. Na hevaṃ vattabbe .pe.
     [1291]  Arūpīnaṃ  dhammānaṃ  āyu  na  vattabbaṃ  rūpajīvitindriyanti .
Āmantā   .   rūpīnaṃ  dhammānaṃ  āyu  na  vattabbaṃ  arūpajīvitindriyanti .
Na hevaṃ vattabbe .pe.
     [1292]  Rūpīnañca  arūpīnañca  dhammānaṃ  āyu  arūpajīvitindriyanti .
Āmantā   .   rūpīnañca   arūpīnañca   dhammānaṃ  āyu  rūpajīvindriyanti .
Na hevaṃ vattabbe .pe.
     [1293]    Rūpīnañca   arūpīnañca   dhammānaṃ   āyu   na   vattabbaṃ
rūpajīvitindriyanti    .    āmantā   .   rūpīnañca   arūpīnañca   dhammānaṃ
āyu na vattabbaṃ arūpajīvitindriyanti. Na hevaṃ vattabbe .pe.
     [1294]   Natthi   rūpajīvitindriyanti   .   āmantā   .   nirodhaṃ
samāpannassa natthi jīvitindriyanti. Na hevaṃ vattabbe .pe.
     [1295]  Nirodhaṃ  samāpannassa  atthi  jīvitindriyanti . Āmantā.
Hañci   nirodhaṃ   samāpannassa  atthi  jīvitindriyaṃ  no  vata  re  vattabbe
natthi rūpajīvitindriyanti.
     [1296]  Nirodhaṃ  samāpannassa  atthi  jīvitindriyanti . Āmantā.
Katamakkhandhapariyāpannanti    .    saṅkhārakkhandhapariyāpannanti    .   nirodhaṃ
samāpannassa   atthi   saṅkhārakkhandhoti   .   na  hevaṃ  vattabbe  .pe.
Nirodhaṃ   samāpannassa   atthi   saṅkhārakkhandhoti  .  āmantā  .  nirodhaṃ
samāpannassa    atthi    vedanākkhandho   .pe.   saññākkhandho   .pe.
Viññāṇakkhandhoti. Na hevaṃ vattabbe .pe.
     [1297]   Nirodhaṃ   samāpannassa   atthi   vedanākkhandho   .pe.
Saññākkhandho    .pe.    viññāṇakkhandhoti    .    āmantā   .   na
Nirodhasamāpannoti. Na hevaṃ vattabbe .pe.
     [1298]   Natthi  rūpajīvitindriyanti  .  āmantā  .  asaññasattānaṃ
natthi   jīvitindriyanti   .   na   hevaṃ   vattabbe  .pe.  asaññasattānaṃ
atthi   jīvitindriyanti   .   āmantā   .   hañci   asaññasattānaṃ  atthi
jīvitindriyaṃ no vata re vattabbe natthi rūpajīvitindriyanti.
     [1299]   Asaññasattānaṃ   atthi   jīvitindriyanti  .  āmantā .
Katamakkhandhapariyāpannanti       .      saṅkhārakkhandhapariyāpannanti     .
Asaññasattānaṃ   atthi   saṅkhārakkhandhoti   .  na  hevaṃ  vattabbe  .pe.
Asaññasattānaṃ     atthi     saṅkhārakkhandhoti     .     āmantā   .
Asaññasattānaṃ    atthi   vedanākkhandho   .pe.   saññākkhandho   .pe.
Viññāṇakkhandhoti    .    na   hevaṃ   vattabbe   .pe.   asaññasattānaṃ
atthi   vedanākkhandho  .pe.  saññākkhandho  .pe.  viññāṇakkhandhoti .
Āmantā. Pañcavokārabhavoti. Na hevaṃ vattabbe .pe.
     [1300]  Upapattesiyena  cittena  samuṭṭhitaṃ jīvitindriyaṃ upapattesiye
citte   bhijjamāne  ekadesaṃ  bhijjatīti  .  āmantā  .  upapattesiyena
cittena   samuṭṭhito  phasso  upapattesiye  citte  bhijjamāne  ekadeso
bhijjatīti. Na hevaṃ vattabbe .pe.
     [1301]  Upapattesiyena  cittena  samuṭṭhito  phasso  upapattesiye
citte  bhijjamāne  anavaseso  bhijjatīti  .  āmantā  .  upapattesiyena
cittena    samuṭṭhitaṃ    jīvitindriyaṃ    upapattesiye   citte   bhijjamāne
Anavasesaṃ bhijjatīti. Na hevaṃ vattabbe .pe.
     [1302]  Dve  jīvitindriyānīti  .  āmantā  .  dvīhi  jīvitehi
jīvati dvīhi maraṇehi miyyatīti. Na hevaṃ vattabbe .pe.
                      Jīvitindriyakathā.
                           ---------



             The Pali Tipitaka in Roman Character Volume 37 page 423-427. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8455              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8455              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1285&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5389              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5389              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]