ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Amatārammaṇakathā
     [1308]   Amatārammaṇaṃ   saññojananti   .   āmantā   .  amataṃ
saññojaniyaṃ   ganthaniyaṃ   oghaniyaṃ   yoganiyaṃ  nīvaraṇiyaṃ  parāmaṭṭhaṃ  upādāniyaṃ
saṅkilesikanti  .  1-   na  hevaṃ  vattabbe  .pe. Nanu amataṃ asaññojaniyaṃ
aganthaniyaṃ   .pe.   asaṅkilesikanti   .   āmantā   .   hañci   amataṃ
asaññojaniyaṃ   .pe.  asaṅkilesikaṃ  no  vata  re  vattabbe  amatārammaṇaṃ
saññojananti.
     [1309]   Amataṃ   ārabbha   rāgo  uppajjatīti  .  āmantā .
Amataṃ   rāgaṭṭhāniyaṃ   rajaniyaṃ  kamaniyaṃ  madaniyaṃ  bandhaniyaṃ  mucchaniyanti  .  na
@Footnote:1. Ma. saṅkilesiyaṃ
Hevaṃ  vattabbe  .pe.  nanu  amataṃ  na  rāgaṭṭhāniyaṃ  na  rajaniyaṃ na kamaniyaṃ
na   madaniyaṃ   na  bandhaniyaṃ  na  mucchaniyanti  .  āmantā  .  hañci  amataṃ
na   rāgaṭṭhāniyaṃ   na   rajaniyaṃ   na  kamaniyaṃ  na  madaniyaṃ  na  bandhaniyaṃ  na
mucchaniyaṃ no vata re vattabbe amataṃ ārabbha rāgo uppajjatīti.
     [1310]   Amataṃ   ārabbha   doso  uppajjatīti  .  āmantā .
Amataṃ    dosaṭṭhāniyaṃ    kopaṭṭhāniyaṃ    paṭighaṭṭhāniyanti   .   na   hevaṃ
vattabbe   .pe.   nanu   amataṃ   na   dosaṭṭhāniyaṃ  na  kopaṭṭhāniyaṃ  na
paṭighaṭṭhāniyanti   .   āmantā   .   hañci   amataṃ  na  dosaṭṭhāniyaṃ  na
kopaṭṭhāniyaṃ    na    paṭighaṭṭhāniyaṃ   no   vata   re   vattabbe   amataṃ
ārabbha doso uppajjatīti.
     [1311]   Amataṃ   ārabbha   moho  uppajjatīti  .  āmantā .
Amataṃ     mohaṭṭhāniyaṃ     aññāṇakaraṇaṃ     acakkhukaraṇaṃ     paññānirodhiyaṃ
vighātapakkhiyaṃ   anibbānasaṃvattaniyanti   .   na   hevaṃ   vattabbe   .pe.
Nanu    amataṃ    na    mohaṭṭhāniyaṃ   na   aññāṇakaraṇaṃ   na   acakkhukaraṇaṃ
paññāvuḍḍhiyaṃ    avighātapakkhiyaṃ    nibbānasaṃvattaniyanti   .   āmantā  .
Hañci   amataṃ   na  mohaṭṭhāniyaṃ  na  aññāṇakaraṇaṃ  .pe.  nibbānasaṃvattaniyaṃ
no vata re vattabbe amataṃ ārabbha moho uppajjatīti.
     [1312]   Rūpaṃ   ārabbha  saññojanā  uppajjanti  rūpaṃ  saññojaniyaṃ
ganthaniyaṃ   .pe.   saṅkilesikanti   .   āmantā   .   amataṃ   ārabbha
saññojanā     uppajjanti     amataṃ    saññojaniyaṃ    ganthaniyaṃ    .pe.
Saṅkilesikanti. Na hevaṃ vattabbe .pe.
     [1313]   Rūpaṃ   ārabbha   rāgo   uppajjati   rūpaṃ  rāgaṭṭhāniyaṃ
rajaniyaṃ   kamaniyaṃ   madaniyaṃ   bandhaniyaṃ   mucchaniyanti  .  āmantā  .  amataṃ
ārabbha   rāgo   uppajjati   amataṃ  rāgaṭṭhāniyaṃ  .pe.  mucchaniyanti .
Na hevaṃ vattabbe .pe.
     [1314]   Rūpaṃ   ārabbha   doso   uppajjati   rūpaṃ  dosaṭṭhāniyaṃ
kopaṭṭhāniyaṃ   paṭighaṭṭhāniyanti   .   āmantā  .  amataṃ  ārabbha  doso
uppajjati    amataṃ    dosaṭṭhāniyaṃ    kopaṭṭhāniyaṃ    paṭighaṭṭhāniyanti  .
Na hevaṃ vattabbe .pe.
     [1315]   Rūpaṃ   ārabbha   moho   uppajjati   rūpaṃ  mohaṭṭhāniyaṃ
aññāṇakaraṇaṃ   .pe.   anibbānasaṃvattaniyanti   .   āmantā   .   amataṃ
ārabbha     moho    uppajjati    amataṃ    mohaṭṭhāniyaṃ    aññāṇakaraṇaṃ
.pe. Anibbānasaṃvattaniyanti. Na hevaṃ vattabbe .pe.
     [1316]    Amataṃ    ārabbha    saññojanā    uppajjanti   amataṃ
asaññojaniyaṃ    aganthaniyaṃ   anoghaniyaṃ   ayoganiyaṃ   anīvaraṇiyaṃ   aparāmaṭṭhaṃ
anupādāniyaṃ   asaṅkilesikanti  .  āmantā  .  rūpaṃ  ārabbha  saññojanā
uppajjanti   rūpaṃ   asaññojaniyaṃ   aganthaniyaṃ   .pe.   asaṅkilesikanti .
Na hevaṃ vattabbe .pe.
     [1317]  Amataṃ  ārabbha  rāgo  uppajjati  amataṃ  na  rāgaṭṭhāniyaṃ
na   rajaniyaṃ   na   kamaniyaṃ   na   madaniyaṃ  na  bandhaniyaṃ  na  mucchaniyanti .
Āmantā   .   rūpaṃ   ārabbha   rāgo  uppajjati  rūpaṃ  na  rāgaṭṭhāniyaṃ
.pe. Na mucchaniyanti. Na hevaṃ vattabbe .pe.
     [1318]  Amataṃ  ārabbha  doso  uppajjati  amataṃ  na  dosaṭṭhāniyaṃ
na  kopaṭṭhāniyaṃ  na  paṭighaṭṭhāniyanti  .  āmantā  .  rūpaṃ ārabbha doso
uppajjati   rūpaṃ  na  dosaṭṭhāniyaṃ  na  kopaṭṭhāniyaṃ  na  paṭighaṭṭhāniyanti .
Na hevaṃ vattabbe .pe.
     [1319]  Amataṃ  ārabbha  moho  uppajjati  amataṃ  na  mohaṭṭhāniyaṃ
na    aññāṇakaraṇaṃ    .pe.    nibbānasaṃvattaniyanti   .   āmantā  .
Rūpaṃ   ārabbha   moho  uppajjati  rūpaṃ  na  mohaṭṭhāniyaṃ  na  aññāṇakaraṇaṃ
.pe. Nibbānasaṃvattaniyanti. Na hevaṃ vattabbe .pe.
     [1320]  Na  vattabbaṃ  amatārammaṇaṃ  saññojananti  .  āmantā .
Nanu    vuttaṃ    bhagavatā    nibbānaṃ   nibbānato   sañjānāti   nibbānaṃ
nibbānato    sañjānitvā    nibbānaṃ    maññati    nibbānasmiṃ    maññati
nibbānato   maññati   nibbānaṃ   meti   maññati  nibbānaṃ  abhinandatīti  1-
attheva suttantoti. Āmantā. Tena hi amatārammaṇaṃ saññojananti.
                     Amatārammaṇakathā.
@Footnote: 1 Ma. mū. 5.



             The Pali Tipitaka in Roman Character Volume 37 page 430-433. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8588              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8588              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1308&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1308              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5476              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]