ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Amatārammaṇakathā
     [1308]   Amatārammaṇaṃ   saññojananti   .   āmantā   .  amataṃ
saññojaniyaṃ   ganthaniyaṃ   oghaniyaṃ   yoganiyaṃ  nīvaraṇiyaṃ  parāmaṭṭhaṃ  upādāniyaṃ
saṅkilesikanti  .  1-   na  hevaṃ  vattabbe  .pe. Nanu amataṃ asaññojaniyaṃ
aganthaniyaṃ   .pe.   asaṅkilesikanti   .   āmantā   .   hañci   amataṃ
asaññojaniyaṃ   .pe.  asaṅkilesikaṃ  no  vata  re  vattabbe  amatārammaṇaṃ
saññojananti.
     [1309]   Amataṃ   ārabbha   rāgo  uppajjatīti  .  āmantā .
Amataṃ   rāgaṭṭhāniyaṃ   rajaniyaṃ  kamaniyaṃ  madaniyaṃ  bandhaniyaṃ  mucchaniyanti  .  na
@Footnote:1. Ma. saṅkilesiyaṃ

--------------------------------------------------------------------------------------------- page431.

Hevaṃ vattabbe .pe. nanu amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti . āmantā . hañci amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyaṃ no vata re vattabbe amataṃ ārabbha rāgo uppajjatīti. [1310] Amataṃ ārabbha doso uppajjatīti . āmantā . Amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti . na hevaṃ vattabbe .pe. nanu amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti . āmantā . hañci amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyaṃ no vata re vattabbe amataṃ ārabbha doso uppajjatīti. [1311] Amataṃ ārabbha moho uppajjatīti . āmantā . Amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ acakkhukaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattaniyanti . na hevaṃ vattabbe .pe. Nanu amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ na acakkhukaraṇaṃ paññāvuḍḍhiyaṃ avighātapakkhiyaṃ nibbānasaṃvattaniyanti . āmantā . Hañci amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ .pe. nibbānasaṃvattaniyaṃ no vata re vattabbe amataṃ ārabbha moho uppajjatīti. [1312] Rūpaṃ ārabbha saññojanā uppajjanti rūpaṃ saññojaniyaṃ ganthaniyaṃ .pe. saṅkilesikanti . āmantā . amataṃ ārabbha saññojanā uppajjanti amataṃ saññojaniyaṃ ganthaniyaṃ .pe.

--------------------------------------------------------------------------------------------- page432.

Saṅkilesikanti. Na hevaṃ vattabbe .pe. [1313] Rūpaṃ ārabbha rāgo uppajjati rūpaṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti . āmantā . amataṃ ārabbha rāgo uppajjati amataṃ rāgaṭṭhāniyaṃ .pe. mucchaniyanti . Na hevaṃ vattabbe .pe. [1314] Rūpaṃ ārabbha doso uppajjati rūpaṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti . āmantā . amataṃ ārabbha doso uppajjati amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti . Na hevaṃ vattabbe .pe. [1315] Rūpaṃ ārabbha moho uppajjati rūpaṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ .pe. anibbānasaṃvattaniyanti . āmantā . amataṃ ārabbha moho uppajjati amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ .pe. Anibbānasaṃvattaniyanti. Na hevaṃ vattabbe .pe. [1316] Amataṃ ārabbha saññojanā uppajjanti amataṃ asaññojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṅkilesikanti . āmantā . rūpaṃ ārabbha saññojanā uppajjanti rūpaṃ asaññojaniyaṃ aganthaniyaṃ .pe. asaṅkilesikanti . Na hevaṃ vattabbe .pe. [1317] Amataṃ ārabbha rāgo uppajjati amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti .

--------------------------------------------------------------------------------------------- page433.

Āmantā . rūpaṃ ārabbha rāgo uppajjati rūpaṃ na rāgaṭṭhāniyaṃ .pe. Na mucchaniyanti. Na hevaṃ vattabbe .pe. [1318] Amataṃ ārabbha doso uppajjati amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti . āmantā . rūpaṃ ārabbha doso uppajjati rūpaṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti . Na hevaṃ vattabbe .pe. [1319] Amataṃ ārabbha moho uppajjati amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ .pe. nibbānasaṃvattaniyanti . āmantā . Rūpaṃ ārabbha moho uppajjati rūpaṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ .pe. Nibbānasaṃvattaniyanti. Na hevaṃ vattabbe .pe. [1320] Na vattabbaṃ amatārammaṇaṃ saññojananti . āmantā . Nanu vuttaṃ bhagavatā nibbānaṃ nibbānato sañjānāti nibbānaṃ nibbānato sañjānitvā nibbānaṃ maññati nibbānasmiṃ maññati nibbānato maññati nibbānaṃ meti maññati nibbānaṃ abhinandatīti 1- attheva suttantoti. Āmantā. Tena hi amatārammaṇaṃ saññojananti. Amatārammaṇakathā. @Footnote: 1 Ma. mū. 5.


             The Pali Tipitaka in Roman Character Volume 37 page 430-433. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8588&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8588&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1308&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1308              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5476              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]