ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                  Atītānāgatapaccuppannakathā
     [1368]   Atītena   samannāgatoti   .  āmantā  .  nanu  atītaṃ
niruddhaṃ   vigataṃ   vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgatanti   .  āmantā .
Hañci   atītaṃ   niruddhaṃ   vigataṃ   vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgataṃ   no
vata re vattabbe atītena samannāgatoti.
     [1369]  Anāgatena  samannāgatoti  .  āmantā  .  nanu anāgataṃ
ajātaṃ    abhūtaṃ   asañjātaṃ   anibbattaṃ   anabhinibbattaṃ   apātubhūtanti  .
Āmantā   .   hañci   anāgataṃ   ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ
anabhinibbattaṃ apātubhūtaṃ no vata re vattabbe anāgatena samannāgatoti.
     [1370]  Atītena  rūpakkhandhena  samannāgato anāgatena rūpakkhandhena
samannāgato     paccuppannena     rūpakkhandhena     samannāgatoti    .
Āmantā   .   tīhi  rūpakkhandhehi  samannāgatoti  .  na  hevaṃ  vattabbe
.pe.   atītehi   pañcahi   khandhehi   samannāgato   anāgatehi   pañcahi
khandhehi      samannāgato      paccuppannehi      pañcahi      khandhehi
samannāgatoti   .   āmantā   .  pannarasahi  khandhehi  samannāgatoti .
Na hevaṃ vattabbe .pe.
     [1371]  Atītena cakkhāyatanena samannāgato anāgatena cakkhāyatanena
samannāgato     paccuppannena     cakkhāyatanena     samannāgatoti   .
Āmantā   .  tīhi  cakkhāyatanehi  samannāgatoti  .  na  hevaṃ  vattabbe
.pe.    Atītehi    dvādasahi    āyatanehi   samannāgato   anāgatehi
dvādasahi     āyatanehi     samannāgato     paccuppannehi    dvādasahi
āyatanehi     samannāgatoti    .    āmantā    .    chattiṃsāyatanehi
samannāgatoti. Na hevaṃ vattabbe .pe.
     [1372]  Atītāya  cakkhudhātuyā  samannāgato anāgatāya cakkhudhātuyā
samannāgato     paccuppannāya     cakkhudhātuyā     samannāgatoti    .
Āmantā   .   tīhi   cakkhudhātūhi  samannāgatoti  .  na  hevaṃ  vattabbe
.pe.    atītāhi    aṭṭhārasahi    dhātūhi    samannāgato    anāgatāhi
aṭṭhārasahi    dhātūhi   samannāgato   paccuppannāhi   aṭṭhārasahi   dhātūhi
samannāgatoti   .   āmantā   .   catupaññāsadhātūhi   samannāgatoti .
Na hevaṃ vattabbe .pe.
     [1373]  Atītena cakkhundriyena samannāgato anāgatena cakkhundriyena
samannāgato  paccuppannena  cakkhundriyena  samannāgatoti  .  āmantā .
Tīhi  cakkhundriyehi  samannāgatoti  .  na  hevaṃ  vattabbe  .pe. Atītehi
bāvīsatindriyehi      samannāgato      anāgatehi      bāvīsatindriyehi
samannāgato     paccuppannehi    bāvīsatindriyehi    samannāgatoti   .
Āmantā. Chasaṭṭhindriyehi samannāgatoti. Na hevaṃ vattabbe .pe.
     [1374]  Na  vattabbaṃ  atītānāgatehi  samannāgatoti. Āmantā.
Nanu    atthi   aṭṭhavimokkhajhāyī   catunnaṃ   jhānānaṃ   nikāmalābhī   navannaṃ
Anupubbavihārasamāpattīnaṃ    lābhīti    .    āmantā   .   hañci   atthi
aṭṭhavimokkhajhāyī      catunnaṃ      jhānānaṃ      nikāmalābhī      navannaṃ
anupubbavihārasamāpattīnaṃ     samāpattīnaṃ     lābhī    tena    vata    re
vattabbe atītānāgatehi samannāgatoti.
                  Atītānāgatapaccuppannakathā.
                      Navamo vaggo.
                       Tassa uddānaṃ
              ānisaṃsadassāvissa saññojanānaṃ pahānaṃ
              amatārammaṇaṃ saññojanaṃ rūpaṃ sārammaṇaṃ
              anusayā anārammaṇā evameva ñāṇaṃ atītānāgatārammaṇaṃ
              cittaṃ sabbaṃ cittaṃ vitakkānupatitaṃ
              sabbaso vitakkayato vicārayato
              vitakkavipphāro saddo nayathācittassa vācā
              tatheva kāyakammaṃ atītānāgatehi samannāgatoti.
                          -------



             The Pali Tipitaka in Roman Character Volume 37 page 448-450. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8926              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8926              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1368&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5583              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5583              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]