ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page448.

Atītānāgatapaccuppannakathā [1368] Atītena samannāgatoti . āmantā . nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti . āmantā . Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ no vata re vattabbe atītena samannāgatoti. [1369] Anāgatena samannāgatoti . āmantā . nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti . Āmantā . hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ no vata re vattabbe anāgatena samannāgatoti. [1370] Atītena rūpakkhandhena samannāgato anāgatena rūpakkhandhena samannāgato paccuppannena rūpakkhandhena samannāgatoti . Āmantā . tīhi rūpakkhandhehi samannāgatoti . na hevaṃ vattabbe .pe. atītehi pañcahi khandhehi samannāgato anāgatehi pañcahi khandhehi samannāgato paccuppannehi pañcahi khandhehi samannāgatoti . āmantā . pannarasahi khandhehi samannāgatoti . Na hevaṃ vattabbe .pe. [1371] Atītena cakkhāyatanena samannāgato anāgatena cakkhāyatanena samannāgato paccuppannena cakkhāyatanena samannāgatoti . Āmantā . tīhi cakkhāyatanehi samannāgatoti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page449.

.pe. Atītehi dvādasahi āyatanehi samannāgato anāgatehi dvādasahi āyatanehi samannāgato paccuppannehi dvādasahi āyatanehi samannāgatoti . āmantā . chattiṃsāyatanehi samannāgatoti. Na hevaṃ vattabbe .pe. [1372] Atītāya cakkhudhātuyā samannāgato anāgatāya cakkhudhātuyā samannāgato paccuppannāya cakkhudhātuyā samannāgatoti . Āmantā . tīhi cakkhudhātūhi samannāgatoti . na hevaṃ vattabbe .pe. atītāhi aṭṭhārasahi dhātūhi samannāgato anāgatāhi aṭṭhārasahi dhātūhi samannāgato paccuppannāhi aṭṭhārasahi dhātūhi samannāgatoti . āmantā . catupaññāsadhātūhi samannāgatoti . Na hevaṃ vattabbe .pe. [1373] Atītena cakkhundriyena samannāgato anāgatena cakkhundriyena samannāgato paccuppannena cakkhundriyena samannāgatoti . āmantā . Tīhi cakkhundriyehi samannāgatoti . na hevaṃ vattabbe .pe. Atītehi bāvīsatindriyehi samannāgato anāgatehi bāvīsatindriyehi samannāgato paccuppannehi bāvīsatindriyehi samannāgatoti . Āmantā. Chasaṭṭhindriyehi samannāgatoti. Na hevaṃ vattabbe .pe. [1374] Na vattabbaṃ atītānāgatehi samannāgatoti. Āmantā. Nanu atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ

--------------------------------------------------------------------------------------------- page450.

Anupubbavihārasamāpattīnaṃ lābhīti . āmantā . hañci atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ samāpattīnaṃ lābhī tena vata re vattabbe atītānāgatehi samannāgatoti. Atītānāgatapaccuppannakathā. Navamo vaggo. Tassa uddānaṃ ānisaṃsadassāvissa saññojanānaṃ pahānaṃ amatārammaṇaṃ saññojanaṃ rūpaṃ sārammaṇaṃ anusayā anārammaṇā evameva ñāṇaṃ atītānāgatārammaṇaṃ cittaṃ sabbaṃ cittaṃ vitakkānupatitaṃ sabbaso vitakkayato vicārayato vitakkavipphāro saddo nayathācittassa vācā tatheva kāyakammaṃ atītānāgatehi samannāgatoti. -------


             The Pali Tipitaka in Roman Character Volume 37 page 448-450. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8926&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8926&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1368&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5583              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5583              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]